Occurrences

Gokarṇapurāṇasāraḥ

Gokarṇapurāṇasāraḥ
GokPurS, 1, 29.1 nirāgasaṃ bhedayituṃ nocitaṃ te kṛpānidhe /
GokPurS, 1, 33.2 na vinaśyati tasmāc ca varuṇāvartasaṃjñakam //
GokPurS, 1, 64.2 pañcabrahmātmakam idaṃ na nidhehi bhuvi kvacit //
GokPurS, 1, 79.2 pañcabrahmātmakaṃ caitan na nidhehi mahītale //
GokPurS, 1, 81.1 avaśyam eva vāhyaṃ cen na saheya ciraṃ kvacit /
GokPurS, 2, 3.2 na śaśāka tad uddhartuṃ nyapatan mūrchitaḥ svayam //
GokPurS, 2, 9.1 mūrdhni tasyākāśagaṅgābhiṣiñcati na saṃśayaḥ /
GokPurS, 2, 17.1 ato mama kare eva sthitam etan na saṃśayaḥ /
GokPurS, 2, 31.2 pūjayet tasya māhātmyaṃ nālaṃ brahmāpi varṇitum //
GokPurS, 2, 35.2 tasmāt puṇyatamaṃ liṅgam anyan nāsti jagattraye //
GokPurS, 2, 36.1 mahābalasamaṃ liṅgaṃ na bhūtaṃ na bhaviṣyati /
GokPurS, 2, 36.1 mahābalasamaṃ liṅgaṃ na bhūtaṃ na bhaviṣyati /
GokPurS, 2, 38.2 koṭitīrthe naraḥ snātvā punarjanma na vindate //
GokPurS, 2, 66.2 tristhalīṣu kṛtaṃ karma śeṣeṇāpi na gaṇyate //
GokPurS, 2, 70.2 kṣauropoṣaṇakādīni kuryād eva na saṃśayaḥ //
GokPurS, 3, 7.1 tam anviṣyan na labdhvaiva krodhād utpāṭya taṃ girim /
GokPurS, 3, 16.3 na matto 'nyo 'dhiko loke bhavitavyaḥ parākrame //
GokPurS, 3, 18.1 nākramiṣyanty āyudhāni tvāṃ sarvebhyo 'dhiko 'py asi /
GokPurS, 3, 23.2 so 'ṇimādimahāsiddhiṃ labhate nātra saṃśayaḥ //
GokPurS, 3, 35.2 tena cākṛtapāpāni na santi dharaṇītale //
GokPurS, 3, 36.2 na bhiṣak na ca vā bandhus trātā ko 'pi na vidyate //
GokPurS, 3, 36.2 na bhiṣak na ca vā bandhus trātā ko 'pi na vidyate //
GokPurS, 3, 36.2 na bhiṣak na ca vā bandhus trātā ko 'pi na vidyate //
GokPurS, 3, 37.1 na mitraṃ na ca vā rājyaṃ na śaktās tan nivāritum /
GokPurS, 3, 37.1 na mitraṃ na ca vā rājyaṃ na śaktās tan nivāritum /
GokPurS, 3, 37.1 na mitraṃ na ca vā rājyaṃ na śaktās tan nivāritum /
GokPurS, 3, 43.2 bhujyate vivaśeneha trātā nānyo 'sti kaścana //
GokPurS, 3, 44.1 yatra vṛndāvanaṃ nāsti śālagrāmādipūjanam /
GokPurS, 3, 44.2 vedaśāstrādivādo vā nāsti sajjanasaṅgamaḥ //
GokPurS, 3, 62.1 snānena tatra pāpāni naśyanty eva na saṃśayaḥ /
GokPurS, 4, 26.2 teṣām abhīpsitaṃ devī dadāty eva na saṃśayaḥ //
GokPurS, 4, 30.1 tāni sarvāṇi tīrthāni tāmragauryāṃ na saṃśayaḥ /
GokPurS, 4, 41.2 na mayā vañcitaḥ kaścid vidhātrāhaṃ tu vañcitaḥ //
GokPurS, 4, 42.2 atrāpṛcchad brāhmaṇāṃs tu na śekus te samīritum //
GokPurS, 5, 45.2 tan naśyati na sandehaḥ prāpnuyāc ca paraṃ padam //
GokPurS, 5, 49.2 nātas tatrāsti yat teṣām āvāhanavisarjanam //
GokPurS, 5, 52.2 putradārasamāyukto na dharmaṃ kṛtavān asau //
GokPurS, 5, 54.1 na dattaṃ kāñcanaṃ kiṃcid vastradhānyādikaṃ tu vā /
GokPurS, 5, 54.2 dravyalobhena mahatā na vyayaṃ kṛtavān asau //
GokPurS, 6, 10.2 duḥkhaṃ te vyapaneṣyāmi tathā mātur na saṃśayaḥ /
GokPurS, 6, 15.1 gatāyuṣaṃ api hy enaṃ kālo hantuṃ na cāśakat /
GokPurS, 6, 16.2 āyur me nāsti bhagavan nāyur me samprakalpaya //
GokPurS, 6, 16.2 āyur me nāsti bhagavan nāyur me samprakalpaya //
GokPurS, 6, 27.3 dattaṃ mayā pūrvam eva śivabhaktyā na saṃśayaḥ //
GokPurS, 6, 49.3 tārakāsuranāśāya senānī tvadṛte na hi //
GokPurS, 6, 67.2 na śaśāka dṛḍhīkartuṃ vaktrākāśaṃ vyadārayat //
GokPurS, 7, 15.1 mātṛśāpo na bhavitā matprasādān na saṃśayaḥ /
GokPurS, 7, 15.1 mātṛśāpo na bhavitā matprasādān na saṃśayaḥ /
GokPurS, 7, 18.1 mātṛśāpo na bhavitā sarpaśāpo vinaśyati /
GokPurS, 7, 22.2 tato bhūmir adharmaṃ taṃ soḍhuṃ na kṣamate 'nagha //
GokPurS, 7, 27.1 atra praviśatāṃ nṝṇāṃ na bhaved garbhasaṃsthitiḥ /
GokPurS, 7, 35.1 tasmāt tavāpi dehas tu naśyaty eva na saṃśayaḥ /
GokPurS, 7, 38.3 śarīraṃ nāśasahitaṃ necchāmi surasattama //
GokPurS, 7, 46.1 putras te bhavitā bhadre mātus te 'pi na saṃśayaḥ /
GokPurS, 7, 60.2 na deyā gaur nṛpaśreṣṭha homadhenur iyaṃ mama /
GokPurS, 8, 33.3 svabhartur varuṇasyaiṣā saṃketaṃ na yayau yataḥ //
GokPurS, 8, 59.1 kopaḥ saṃhriyatāṃ vipra saṃhāro nocito 'dhunā /
GokPurS, 8, 75.4 bale dhairye tathā dhurye na matto hy adhiko bhavet //
GokPurS, 9, 6.2 pūrṇa āsīn nākaloko nāvakāśo hy abhūn nṛpa //
GokPurS, 9, 18.2 sarve yadi divaṃ yānti nāvakāśo bhaved divi /
GokPurS, 9, 23.1 ubhāv api na śaktau tau suhotras tatra cāgamat /
GokPurS, 9, 25.2 aho yal labhyate bhaktyā na tat karmaśatair api //
GokPurS, 9, 42.3 na śokas te bhaved bhūyaḥ sarvaṃ prāpsyasi cintitam //
GokPurS, 9, 64.2 prāha tvatkṛtapāpasya niṣkṛtir nāsti kutracit //
GokPurS, 10, 8.2 tato harir haraṃ prāha mayā mūlaṃ na lokitam //
GokPurS, 10, 18.2 sarvakratuphalaṃ tasya bhavaty eva na saṃśayaḥ //
GokPurS, 10, 29.2 itaḥ paraṃ na tasyāṅgaṃ cittajanmā bhaviṣyati /
GokPurS, 10, 75.1 naśyanty eva na saṃdeho nṛṇāṃ bharatasattama /
GokPurS, 11, 3.2 liṅgārcanādi na kṛtaṃ tathā māsavratādikam //
GokPurS, 11, 4.1 na vyayaṃ kṛtavān so 'pi deśād deśaṃ vrajann api /
GokPurS, 11, 27.2 adharmaṃ nāpnuyāt ko 'pi agniṣṭomaphalaṃ labhet //
GokPurS, 11, 31.1 tīrtheṣu teṣu snātānāṃ tattajjātaṃ bhayaṃ na hi /
GokPurS, 11, 49.2 evaṃ kṛte lokavādo naśyaty eva na saṃśayaḥ //
GokPurS, 11, 55.1 kaṇḍunā vai surā pītā guro dṛṣṭaṃ na saṃśayaḥ /
GokPurS, 11, 60.2 apavādaṃ kūṭasākṣyam uktaṃ ca na vicārataḥ //
GokPurS, 11, 75.3 jahno nāsti tvayi droho matprasādān na saṃśayaḥ //
GokPurS, 11, 75.3 jahno nāsti tvayi droho matprasādān na saṃśayaḥ //
GokPurS, 12, 23.2 mṛtyuṃ jayanti taṃ prāpya jantavo nātra saṃśayaḥ //
GokPurS, 12, 34.1 phālgunarkṣe kṛtaghnās tāṃ na paśyanti kurūdvaha /
GokPurS, 12, 37.2 tadbhītyā sarvabhūtāni taṃ deśaṃ nopacakramuḥ //
GokPurS, 12, 44.1 mattas tava bhayaṃ māstu naivāśnāmi dvijottama /
GokPurS, 12, 56.2 svargamokṣapradaṃ rājan gokarṇaṃ nātra saṃśayaḥ //
GokPurS, 12, 57.2 na tasya mahimā śakyo vaktuṃ varṣaśatair api //
GokPurS, 12, 98.1 tasya puṇyaphalaṃ vaktuṃ nālaṃ varṣaśatair api /
GokPurS, 12, 103.1 idaṃ rahasyam atyantaṃ nābhaktāya vadet kvacit /