Occurrences

Kumārasaṃbhava

Kumārasaṃbhava
KumSaṃ, 1, 3.1 anantaratnaprabhavasya yasya himaṃ na saubhāgyavilopi jātam /
KumSaṃ, 1, 11.2 na durvahaśroṇipayodharārtā bhindanti mandāṃ gatim aśvamukhyaḥ //
KumSaṃ, 1, 27.1 mahībhṛtaḥ putravato 'pi dṛṣṭis tasminn apatye na jagāma tṛptim /
KumSaṃ, 1, 35.1 vṛttānupūrve ca na cātidīrghe jaṅghe śubhe sṛṣṭavatas tadīye /
KumSaṃ, 1, 43.1 candraṃ gatā padmaguṇān na bhuṅkte padmāśritā cāndramasīm abhikhyām /
KumSaṃ, 1, 51.2 ṛte kṛśānor na hi mantrapūtam arhanti tejāṃsy aparāṇi havyam //
KumSaṃ, 1, 52.1 ayācitāraṃ na hi devadevam adriḥ sutāṃ grāhayituṃ śaśāka /
KumSaṃ, 1, 59.2 vikārahetau sati vikriyante yeṣāṃ na cetāṃsi ta eva dhīrāḥ //
KumSaṃ, 2, 19.1 kim idaṃ dyutim ātmīyāṃ na bibhrati yathā purā /
KumSaṃ, 2, 31.2 pratyekaṃ viniyuktātmā kathaṃ na jñāsyasi prabho //
KumSaṃ, 2, 34.2 nādatte kevalāṃ lekhāṃ haracūḍāmaṇīkṛtām //
KumSaṃ, 2, 35.2 na vāti vāyus tatpārśve tālavṛntānilādhikam //
KumSaṃ, 2, 40.2 śāmyet pratyapakāreṇa nopakāreṇa durjanaḥ //
KumSaṃ, 2, 45.1 bhuvanālokanaprītiḥ svargibhir nānubhūyate /
KumSaṃ, 2, 54.2 na tv asya siddhau yāsyāmi sargavyāpāram ātmanā //
KumSaṃ, 2, 55.1 itaḥ sa daityaḥ prāptaśrīr neta evārhati kṣayam /
KumSaṃ, 2, 58.2 paricchinnaprabhāvarddhir na mayā na ca viṣṇunā //
KumSaṃ, 2, 58.2 paricchinnaprabhāvarddhir na mayā na ca viṣṇunā //
KumSaṃ, 3, 20.2 cāpena te karma na cātihiṃsram aho batāsi spṛhaṇīyavīryaḥ //
KumSaṃ, 3, 26.2 pādena nāpaikṣata sundarīṇāṃ saṃparkam āsiñjitanūpureṇa //
KumSaṃ, 3, 40.2 ātmeśvarāṇāṃ na hi jātu vighnāḥ samādhibhedaprabhavo bhavanti //
KumSaṃ, 3, 51.2 nālakṣayat sādhvasasannahastaḥ srastaṃ śaraṃ cāpam api svahastāt //
KumSaṃ, 3, 63.2 na hīśvaravyāhṛtayaḥ kadācit puṣyanti loke viparītam artham //
KumSaṃ, 4, 2.2 na viveda tayor atṛptayoḥ priyam atyantaviluptadarśanam //
KumSaṃ, 4, 5.2 tad idaṃ gatam īdṛśīṃ daśāṃ na vidīrye kaṭhināḥ khalu striyaḥ //
KumSaṃ, 4, 7.1 kṛtavān asi vipriyaṃ na me pratikūlaṃ na ca te mayā kṛtam /
KumSaṃ, 4, 7.1 kṛtavān asi vipriyaṃ na me pratikūlaṃ na ca te mayā kṛtam /
KumSaṃ, 4, 7.2 kim akāraṇam eva darśanaṃ vilapantyai rataye na dīyate //
KumSaṃ, 4, 9.2 upacārapadaṃ na ced idaṃ tvam anaṅgaḥ katham akṣatā ratiḥ //
KumSaṃ, 4, 17.2 suratāni ca tāni te rahaḥ smara saṃsmṛtya na śāntir asti me //
KumSaṃ, 4, 18.2 dhriyate kusumaprasādhanaṃ tava tac cāru vapur na dṛśyate //
KumSaṃ, 4, 20.2 caturaiḥ surakāminījanaiḥ priya yāvan na vilobhyase divi //
KumSaṃ, 4, 24.2 na khalūgraruṣā pinākinā gamitaḥ so 'pi suhṛdgatāṃ gatim //
KumSaṃ, 4, 28.2 dayitāsv anavasthitaṃ nṛṇāṃ na khalu prema calaṃ suhṛjjane //
KumSaṃ, 4, 30.1 gata eva na te nivartate sa sakhā dīpa ivānilāhataḥ /
KumSaṃ, 4, 36.2 viditaṃ khalu te yathā smaraḥ kṣaṇam apy utsahate na māṃ vinā //
KumSaṃ, 4, 40.1 kusumāyudhapatni durlabhas tava bhartā na cirād bhaviṣyati /
KumSaṃ, 5, 4.2 padaṃ saheta bhramarasya pelavaṃ śirīṣapuṣpaṃ na punaḥ patatriṇaḥ //
KumSaṃ, 5, 5.1 iti dhruvecchām anuśāsatī sutāṃ śaśāka menā na niyantum udyamāt /
KumSaṃ, 5, 9.2 na ṣaṭpadaśreṇibhir eva paṅkajaṃ saśaivalāsaṅgam api prakāśate //
KumSaṃ, 5, 14.2 guho 'pi yeṣāṃ prathamāptajanmanāṃ na putravātsalyam apākariṣyati //
KumSaṃ, 5, 16.2 didṛkṣavas tām ṛṣayo 'bhyupāgaman na dharmavṛddheṣu vayaḥ samīkṣyate //
KumSaṃ, 5, 18.1 yadā phalaṃ pūrvatapaḥsamādhinā na tāvatā labhyam amaṃsta kāṅkṣitam /
KumSaṃ, 5, 22.2 babhūva tasyāḥ kila pāraṇāvidhir na vṛkṣavṛttivyatiriktasādhanaḥ //
KumSaṃ, 5, 36.1 yad ucyate pārvati pāpavṛttaye na rūpam ity avyabhicāri tad vacaḥ /
KumSaṃ, 5, 37.1 vikīrṇasaptarṣibaliprahāsibhis tathā na gāṅgaiḥ salilair divaś cyutaiḥ /
KumSaṃ, 5, 39.1 prayuktasatkāraviśeṣam ātmanā na māṃ paraṃ sampratipattum arhasi /
KumSaṃ, 5, 40.2 ayaṃ janaḥ praṣṭumanās tapodhane na ced rahasyaṃ prativaktum arhasi //
KumSaṃ, 5, 42.2 vicāramārgaprahitena cetasā na dṛśyate tac ca kṛśodari tvayi //
KumSaṃ, 5, 43.2 parābhimarśo na tavāsti kaḥ karaṃ prasārayet pannagaratnasūcaye //
KumSaṃ, 5, 45.2 athopayantāram alaṃ samādhinā na ratnam anviṣyati mṛgyate hi tat //
KumSaṃ, 5, 46.2 na dṛśyate prārthayitavya eva te bhaviṣyati prārthitadurlabhaḥ katham //
KumSaṃ, 5, 48.2 śaśāṅkalekhām iva paśyato divā sacetasaḥ kasya mano na dūyate //
KumSaṃ, 5, 49.2 karoti lakṣyaṃ ciram asya cakṣuṣo na vaktram ātmīyam arālapakṣmaṇaḥ //
KumSaṃ, 5, 51.1 iti praviśyābhihitā dvijanmanā manogataṃ sā na śaśāka śaṃsitum /
KumSaṃ, 5, 55.2 na jātu bālā labhate sma nirvṛtiṃ tuṣārasaṃghātaśilātaleṣv api //
KumSaṃ, 5, 58.1 yadā budhaiḥ sarvagatas tvam ucyase na vetsi bhāvastham imaṃ janaṃ katham /
KumSaṃ, 5, 59.1 yadā ca tasyādhigame jagatpater apaśyad anyaṃ na vidhiṃ vicinvatī /
KumSaṃ, 5, 60.2 na ca prarohābhimukho 'pi dṛśyate manoratho 'syāḥ śaśimaulisaṃśrayaḥ //
KumSaṃ, 5, 61.1 na vedmi sa prārthitadurlabhaḥ kadā sakhībhir asrottaram īkṣitām imām /
KumSaṃ, 5, 64.2 tapaḥ kiledaṃ tadavāptisādhanaṃ manorathānām agatir na vidyate //
KumSaṃ, 5, 65.2 amaṅgalābhyāsaratiṃ vicintya taṃ tavānuvṛttiṃ na ca kartum utsahe //
KumSaṃ, 5, 73.2 apekṣyate sādhujanena vaidikī śmaśānaśūlasya na yūpasatkriyā //
KumSaṃ, 5, 75.1 uvāca cainaṃ paramārthato haraṃ na vetsi nūnaṃ yata evam āttha mām /
KumSaṃ, 5, 77.2 sa bhīmarūpaḥ śiva ity udīryate na santi yāthārthyavidaḥ pinākinaḥ //
KumSaṃ, 5, 78.2 kapāli vā syād atha venduśekharaṃ na viśvamūrter avadhāryate vapuḥ //
KumSaṃ, 5, 82.2 mamātra bhāvaikarasaṃ manaḥ sthitaṃ na kāmavṛttir vacanīyam īkṣate //
KumSaṃ, 5, 83.2 na kevalaṃ yo mahato 'pabhāṣate śṛṇoti tasmād api yaḥ sa pāpabhāk //
KumSaṃ, 5, 85.2 mārgācalavyatikarākuliteva sindhuḥ śailādhirājatanayā na yayau na tasthau //
KumSaṃ, 5, 85.2 mārgācalavyatikarākuliteva sindhuḥ śailādhirājatanayā na yayau na tasthau //
KumSaṃ, 6, 22.1 sākṣād dṛṣṭo 'si na punar vidmas tvāṃ vayam añjasā /
KumSaṃ, 6, 22.2 prasīda kathayātmānaṃ na dhiyāṃ pathi vartase //
KumSaṃ, 6, 26.1 viditaṃ vo yathā svārthā na me kāścit pravṛttayaḥ /
KumSaṃ, 6, 29.2 vikriyāyai na kalpante saṃbandhāḥ sadanuṣṭhitāḥ //
KumSaṃ, 6, 31.1 evaṃ vācyaḥ sa kanyārtham iti vo nopadiśyate /
KumSaṃ, 6, 59.2 api vyāptadigantāni nāṅgāni prabhavanti me //
KumSaṃ, 6, 60.1 na kevalaṃ darīsaṃsthaṃ bhāsvatāṃ darśanena vaḥ /
KumSaṃ, 6, 61.1 kartavyaṃ vo na paśyāmi syāc cet kiṃ nopapadyate /
KumSaṃ, 6, 61.1 kartavyaṃ vo na paśyāmi syāc cet kiṃ nopapadyate /
KumSaṃ, 6, 68.2 ā rasātalamūlāt tvam avālambiṣyathā na cet //
KumSaṃ, 6, 95.2 kam aparam avaśaṃ na viprakuryur vibhum api taṃ yad amī spṛśanti bhāvāḥ //
KumSaṃ, 7, 20.2 na cakṣuṣoḥ kāntiviśeṣabuddhyā kālāñjanaṃ maṅgalam ity upāttam //
KumSaṃ, 7, 54.2 pūrvaṃ mahimnā sa hi tasya dūram āvarjitaṃ nātmaśiro viveda //
KumSaṃ, 7, 57.2 bandhuṃ na saṃbhāvita eva tāvat kareṇa ruddho 'pi na keśapāśaḥ //
KumSaṃ, 7, 57.2 bandhuṃ na saṃbhāvita eva tāvat kareṇa ruddho 'pi na keśapāśaḥ //
KumSaṃ, 7, 60.1 jālāntarapreṣitadṛṣṭir anyā prasthānabhinnāṃ na babandha nīvīm /
KumSaṃ, 7, 64.1 tam ekadṛśyaṃ nayanaiḥ pibantyo nāryo na jagmur viṣayāntarāṇi /
KumSaṃ, 7, 66.1 paraspareṇa spṛhaṇīyaśobhaṃ na ced idaṃ dvandvam ayojayiṣyat /
KumSaṃ, 7, 67.1 na nūnam ārūḍharuṣā śarīram anena dagdhaṃ kusumāyudhasya /
KumSaṃ, 8, 2.1 vyāhṛtā prativaco na saṃdadhe gantum aicchad avalambitāṃśukā /
KumSaṃ, 8, 5.2 sā sakhībhir upadiṣṭam ākulā nāsmarat pramukhavartini priye //
KumSaṃ, 8, 9.2 yad rataṃ ca sadayaṃ priyasya tat pārvatī viṣahate sma netarat //
KumSaṃ, 8, 10.2 nākarod apakutūhalaṃ hriyā śaṃsituṃ ca hṛdayena tatvare //
KumSaṃ, 8, 11.2 prekṣya bimbam anu bimbam ātmanaḥ kāni kāni na cakāra lajjayā //
KumSaṃ, 8, 14.1 sasvaje priyam uronipīḍitā prārthitaṃ mukham anena nāharat /
KumSaṃ, 8, 44.2 yena pūrvam udaye puraskṛtā nānuyāsyati kathaṃ tam āpadi //
KumSaṃ, 8, 51.1 muñca kopam animittakopane saṃdhyayā praṇamito 'smi nānyayā /
KumSaṃ, 8, 51.2 kiṃ na vetsi sahadharmacāriṇaṃ cakravākasamavṛttim ātmanaḥ //
KumSaṃ, 8, 56.1 nordhvam īkṣaṇagatir na cāpy adho nābhito na purato na pṛṣṭhataḥ /
KumSaṃ, 8, 56.1 nordhvam īkṣaṇagatir na cāpy adho nābhito na purato na pṛṣṭhataḥ /
KumSaṃ, 8, 56.1 nordhvam īkṣaṇagatir na cāpy adho nābhito na purato na pṛṣṭhataḥ /
KumSaṃ, 8, 56.1 nordhvam īkṣaṇagatir na cāpy adho nābhito na purato na pṛṣṭhataḥ /
KumSaṃ, 8, 56.1 nordhvam īkṣaṇagatir na cāpy adho nābhito na purato na pṛṣṭhataḥ /
KumSaṃ, 8, 65.2 vikriyā na khalu kāladoṣajā nirmalaprakṛtiṣu sthirodayā //
KumSaṃ, 8, 80.2 ānanena na tu tāvad īśvaraś cakṣuṣā ciram umāmukhaṃ papau //
KumSaṃ, 8, 83.2 tasya tacchiduramekhalāguṇaṃ pārvatīratam abhūn na tṛptaye //
KumSaṃ, 8, 89.2 nirmale 'pi śayanaṃ niśātyaye nojjhitaṃ caraṇarāgalāñchitam //
KumSaṃ, 8, 91.2 na tu suratasukheṣu chinnatṛṣṇo babhūva jvalana iva samudrāntargatas tajjaleṣu //