Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 12.2 vāyuḥ pūṣā varuṇaḥ somo agniḥ sūryo nakṣatrair avatv iha mā nu //
Atharvaveda (Paippalāda)
AVP, 4, 3, 6.2 sūryo ahobhir anu tvāvatu candramā nakṣatrair anu tvedam āvīt //
AVP, 5, 11, 9.1 pṛthivī saha yajñair nakṣatraiḥ saha sūryaḥ /
AVP, 10, 7, 2.1 somas tvā pātv oṣadhībhir nakṣatraiḥ pātu sūryaḥ /
Kauśikasūtra
KauśS, 13, 43, 9.23 yo nakṣatraiḥ sarathaṃ yāti devaḥ saṃsiddhena rathena saha saṃvidānaḥ /
Maitrāyaṇīsaṃhitā
MS, 3, 1, 8, 23.0 nakṣatrair evaināṃ pacati //
Pañcaviṃśabrāhmaṇa
PB, 5, 2, 3.0 tasya prācī dik śiras tac chandobhiḥ sahasram asāv anyataraḥ pakṣaḥ sa nakṣatraiḥ sāhasro 'yam anyataraḥ pakṣaḥ sa oṣadhibhiś ca vanaspatibhiś ca sāhasro 'ntarikṣam ātmā tad vayobhiḥ sāhasraṃ pratīcī dik pucchaṃ tad agnibhiś ca raśmibhiś ca sāhasraṃ pra sahasraṃ paśūn āpnoti ya evaṃ veda //
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
Taittirīyabrāhmaṇa
TB, 2, 3, 3, 2.10 sā nakṣatrair apuṣyat /
Taittirīyasaṃhitā
TS, 5, 2, 12, 5.2 dyaus te nakṣatraiḥ saha rūpaṃ kṛṇotu sādhuyā //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 28.2 yathāsau dyaur bahvī nakṣatrair evaṃ bahur bhūyāsam ity evaitad āha /
ŚBM, 2, 1, 4, 29.2 yad evāsyātra saṃbhārair vā nakṣatrair vartubhir vādhānena vānāptam bhavati tad evāsyaitena sarvam āptaṃ bhavati /
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 10, 6, 2, 11.1 prāṇena vā agnir dīpyate agninā vāyur vāyunāditya ādityena candramāś candramasā nakṣatrāṇi nakṣatrair vidyut /
Ṛgveda
ṚV, 3, 54, 19.2 śṛṇotu naḥ pṛthivī dyaur utāpaḥ sūryo nakṣatrair urv antarikṣam //
Mahābhārata
MBh, 1, 133, 23.1 caran mārgān vijānāti nakṣatrair vindate diśaḥ /
MBh, 1, 137, 18.1 vijñāya niśi panthānaṃ nakṣatrair dakṣiṇāmukhāḥ /
MBh, 2, 11, 17.1 candramāḥ saha nakṣatrair ādityaśca gabhastimān /
MBh, 2, 33, 8.2 ābabhāse samākīrṇā nakṣatrair dyaur ivāmalā //
MBh, 3, 160, 27.2 tathaiva bhagavān somo nakṣatraiḥ saha gacchati //
MBh, 6, 71, 26.2 śuśubhe pāṇḍavī senā nakṣatrair iva śarvarī //
MBh, 7, 146, 8.2 babhūva dharaṇī pūrṇā nakṣatrair dyaur iva prabho //
MBh, 8, 51, 48.2 hīnā sūryendunakṣatrair dyaur ivābhāti bhāratī //
MBh, 8, 55, 33.2 śuśubhe bharataśreṣṭha nakṣatrair iva candramāḥ //
MBh, 9, 54, 42.2 nakṣatrair iva sampūrṇo vṛto niśi niśākaraḥ //
MBh, 12, 38, 30.1 sa taiḥ parivṛto rājā nakṣatrair iva candramāḥ /
MBh, 12, 53, 26.1 sa taiḥ parivṛto rājā nakṣatrair iva candramāḥ /
MBh, 12, 196, 23.1 yathā candro hyamāvāsyāṃ nakṣatrair yujyate gataḥ /
MBh, 13, 90, 10.3 kuśīlavo devalako nakṣatrair yaśca jīvati //
Manusmṛti
ManuS, 3, 162.1 hastigo'śvoṣṭradamako nakṣatrair yaś ca jīvati /
Rāmāyaṇa
Rām, Yu, 116, 33.2 śriyā viruruce rāmo nakṣatrair iva candramāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 6.2 candrāsannair hi nakṣatrair lokaḥ kāryāṇi kāryate //
Liṅgapurāṇa
LiPur, 1, 71, 152.1 saṃkīrṇaṃ tu divaḥ pṛṣṭhaṃ nakṣatrairiva suvratāḥ /
LiPur, 1, 71, 153.1 divaḥ pṛṣṭhe yathā candro nakṣatrairiva suvratāḥ /
Matsyapurāṇa
MPur, 161, 7.2 nakṣatraiśca muhūrtaiśca khecaraiśca mahāgrahaiḥ //
MPur, 163, 35.2 sagrahaḥ saha nakṣatrair ākāpatir ariṃdamaḥ //
Viṣṇupurāṇa
ViPur, 6, 8, 23.2 apsarobhis tathā tārānakṣatraiḥ sakalair grahaiḥ //
Bhāratamañjarī
BhāMañj, 1, 756.1 tataḥ pathi nirāloke nakṣatrairgaṇayandiśaḥ /
BhāMañj, 7, 557.1 nakṣatraistārataralaiḥ kopakampajuṣāṃ raṇe /
Dhanurveda
DhanV, 1, 175.1 gṛhītvā yoganakṣatrairapāmārgasya mūlakam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 20.2 bhrājate yā saricchreṣṭhā nakṣatrairiva śarvarī //