Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaitānasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Rājanighaṇṭu

Baudhāyanadharmasūtra
BaudhDhS, 3, 5, 4.0 uditeṣu nakṣatreṣu prasṛtiyāvakaṃ prāśnīyāt //
BaudhDhS, 3, 6, 1.1 atha karmabhir ātmakṛtair gurum ivātmānaṃ manyetātmārthe prasṛtiyāvakaṃ śrapayed uditeṣu nakṣatreṣu //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 12.1 athoditeṣu nakṣatreṣūpaniṣkramya dhruvam arundhatīṃ ca darśayati //
BaudhGS, 2, 6, 16.1 athoditeṣu nakṣatreṣūpaniṣkramya diśa upatiṣṭhata iti siddham ata ūrdhvam //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 8, 11.0 athartvijo vipṛcchati adhivṛkṣasūrye vācaṃ visrakṣyadhvā3i nakṣatreṣū3 iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 19, 4.1 uditeṣu nakṣatreṣu vatsam anvārabhyotthāpayaty ud āyuṣā svāyuṣeti //
BhārGS, 1, 21, 9.1 uditeṣu nakṣatreṣviti samānam //
BhārGS, 2, 22, 7.1 uditeṣu nakṣatreṣūpānahāv upamuñcate dyaur asīti dakṣiṇāṃ pṛthivyasīty uttarām //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 11.1 uditeṣu nakṣatreṣu prācīm udīcīṃ vā diśam upaniṣkramya /
Jaiminigṛhyasūtra
JaimGS, 1, 13, 3.0 uditeṣu nakṣatreṣu trīn prāṇāyāmān dhārayitvā sāvitrīṃ sahasrakṛtva āvartayet //
JaimGS, 2, 5, 27.0 nakṣatreṣu niyamaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 43, 3.1 yan nakṣatreṣu tad vetthā3 iti /
Jaiminīyabrāhmaṇa
JB, 1, 292, 22.0 atho hāsyaitāny eva pañca jyotīṃṣīddhāny eṣu lokeṣu dīpyante 'gniḥ pṛthivyāṃ vāyur antarikṣa ādityo divi candramā nakṣatreṣu vidyud apsu //
Kauśikasūtra
KauśS, 13, 1, 35.0 nakṣatreṣu patāpateṣu //
Kāṭhakasaṃhitā
KS, 11, 3, 49.0 tasmāc candramās sarveṣu nakṣatreṣu samāvad vasati //
Taittirīyasaṃhitā
TS, 6, 1, 4, 31.0 uditeṣu nakṣatreṣu vrataṃ kṛṇuteti vācaṃ visṛjati //
Taittirīyopaniṣad
TU, 3, 10, 3.2 jyotiriti nakṣatreṣu /
Vaitānasūtra
VaitS, 6, 4, 1.1 prādurbhūteṣu nakṣatreṣu niṣkramya japanti yuvaṃ tam indrāparvatā puroyodhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajrena taṃ tam iddhatam /
Āpastambagṛhyasūtra
ĀpGS, 6, 12.1 uditeṣu nakṣatreṣu prācīm udīcīṃ vā diśam upaniṣkramyottarābhyāṃ yathāliṅgaṃ dhruvam arundhatīṃ ca darśayati //
ĀpGS, 12, 13.1 uditeṣu nakṣatreṣu prācīm udīcīṃ vā diśam upaniṣkramyottareṇārdharcena diśa upasthāyottareṇa nakṣatrāṇi candramasam iti //
ĀpGS, 14, 8.0 uditeṣu nakṣatreṣu prācīmudīcīṃ vā diśamupaniṣkramya vatsamanvārabhya vyāhṛtīśca japitvā vācaṃ visṛjet //
Āpastambaśrautasūtra
ĀpŚS, 19, 25, 16.1 puṣkaleṣu nakṣatreṣūdavasāya kārīryā vṛṣṭikāmo yajeta //
Śatapathabrāhmaṇa
ŚBM, 10, 5, 4, 5.12 atha yan nakṣatreṣv annaṃ tat purīṣam /
ŚBM, 13, 8, 1, 3.5 yad v etāṃ rātriṃ sarvāṇi bhūtāni saṃvasanti teno taṃ kāmam āpnoti yaḥ sarveṣu nakṣatreṣu //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
Carakasaṃhitā
Ca, Indr., 12, 68.2 adāruṇeṣu nakṣatreṣv anugreṣu dhruveṣu ca //
Mahābhārata
MBh, 6, 3, 27.1 triṣu pūrveṣu sarveṣu nakṣatreṣu viśāṃ pate /
MBh, 12, 173, 44.1 nakṣatreṣvāsureṣvanye dustīrthā durmuhūrtajāḥ /
MBh, 13, 89, 1.3 tāni me śṛṇu kāmyāni nakṣatreṣu pṛthak pṛthak //
Rāmāyaṇa
Rām, Ay, 74, 16.1 nakṣatreṣu praśasteṣu muhūrteṣu ca tadvidaḥ /
Divyāvadāna
Divyāv, 1, 45.0 ayaṃ dārakaḥ koṭimūlyayā ratnapratyuptikayā āmuktayā jātaḥ śravaṇeṣu ca nakṣatreṣu //
Kūrmapurāṇa
KūPur, 2, 20, 8.2 nakṣatreṣu ca sarveṣu kāryaṃ kāmyaṃ viśeṣataḥ //
Liṅgapurāṇa
LiPur, 1, 61, 40.1 eteṣveva grahāḥ sarve nakṣatreṣu samutthitāḥ /
Matsyapurāṇa
MPur, 128, 51.1 candrārkagrahanakṣatreṣvabhimānī prakīrtitaḥ /
MPur, 128, 77.1 nakṣatreṣu ca yujyante gacchanto niyatakramāt /
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 71.1 anyadā mṛgaśīrṣādinakṣatreṣu yad ambudaiḥ /