Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): samāvartana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15838
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vedam adhītya snāsyann ity uktaṃ samāvartanam // (1.1) Par.?
mantrabrāhmaṇaṃ veda ity ācakṣate // (2.1) Par.?
mantrabrāhmaṇayor vedanāmadheyam // (3.1) Par.?
mantrabrāhmaṇe yajñasya pramāṇam // (4.1) Par.?
mantrabrāhmaṇe adhītya cīrṇeṣu vā vrateṣu // (5.1) Par.?
etāvad eva nānā // (6.1) Par.?
atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvā madhyaṃdine 'bhyādadhāti // (7.1) Par.?
tat purastād vyākhyātam // (8.1) Par.?
atha keśaśmaśrulomanakhāvāpanenaiva pratipadyate siddham ā chatrādānāt kṛtvā pakvāj juhoti / (9.1) Par.?
āvahantī vitanvānā / (9.2) Par.?
kurvāṇā cīram ātmanaḥ / (9.3) Par.?
vāsāṃsi mama gāvaś ca / (9.4) Par.?
annapāne ca sarvadā / (9.5) Par.?
tato me śriyam āvaha / (9.6) Par.?
lomaśāṃ paśubhiḥ saha svāhā iti // (9.7) Par.?
athājyāhutīr upajuhoti / (10.1) Par.?
āmāyantu brahmacāriṇaḥ svāhā / (10.2) Par.?
yaśo jane 'sāni svāhā / (10.3) Par.?
śreyān vasyaso 'sāni svāhā / (10.4) Par.?
taṃ tvā bhaga praviśāni svāhā / (10.5) Par.?
sa mā bhaga praviśa svāhā iti // (10.6) Par.?
sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt // (11.1) Par.?
athāgreṇāgniṃ bilvaśākhāyāṃ hutaśeṣaṃ nidadhāti / (12.1) Par.?
tasmin sahasraśākhe / (12.2) Par.?
ni bhagāhaṃ tvayi mṛje svāhā iti // (12.3) Par.?
atha pakvād upādāya prāśnāti / (13.1) Par.?
yathāpaḥ pravatā yanti / (13.2) Par.?
yathā māsā aharjaram / (13.3) Par.?
evaṃ māṃ brahmacāriṇaḥ / (13.4) Par.?
dhātar āyantu sarvataḥ svāhā iti // (13.5) Par.?
prāśyāpa ācamyoraḥ pratyātmānaṃ pratyabhimṛśate prativeśo 'si pra mā pāhi pra mā padyasva iti // (14.1) Par.?
so 'traivāste ā nakṣatrāṇām udayāt // (15.1) Par.?
athoditeṣu nakṣatreṣūpaniṣkramya diśa upatiṣṭhata iti siddham ata ūrdhvam // (16.1) Par.?
yasminn agnāv upanayati tasmin brahmacaryaṃ tasmin vratacaryaṃ tasmin samāvartanaṃ tasmin pāṇigrahaṇaṃ tasmin gṛhyāni karmāṇi kriyante // (17.1) Par.?
tasmin kāmyāni tasmin prajāsaṃskārā ityeke // (18.1) Par.?
sa eṣa upanayanaprabhṛti vyāhṛtībhiḥ samiddhir hūyata ā samāvartanāt // (19.1) Par.?
samāvartanaprabhṛtyājyena vyāhṛtībhir hūyata ā pāṇigrahaṇāt // (20.1) Par.?
pāṇigrahaṇaprabhṛti vrīhibhir yavair vā hastenaite āhutī juhoti agnaye svāhā prajāpataye svāhā iti sāyam / (21.1) Par.?
sūryāya svāhā prajāpataye svāhā iti prātar api // (21.2) Par.?
agnihotrahaviṣām anyatamena juhuyāt // (22.1) Par.?
parvaṇi parvaṇi cāgneyasthālīpākaḥ // (23.1) Par.?
sa eṣa āghāravān syād āgnihotriko vāpy āpūrviko vā // (24.1) Par.?
tena sarpiṣkatā vidyāvantaṃ brāhmaṇaṃ bhojayet // (25.1) Par.?
yo 'syāpacitatamas tasmā ṛṣabhaṃ dadyād ity eke // (26.1) Par.?
athāsyānugatasya yā prakṛtis tata āharaṇam // (27.1) Par.?
upavāso 'nugate 'nyatarasya bhāryāyāḥ patyur vā // (28.1) Par.?
api vaikāṃ juhuyāt / (29.1) Par.?
ayāś cāgne 'sy anabhiśastīś ca satyamittvamayā asi / (29.2) Par.?
ayasā manasā dhṛto 'yasā havyam ūhiṣe 'yā no dhehi bheṣajaṃ svāhā iti // (29.3) Par.?
āhuto vyākhyātaḥ // (30.1) Par.?
Duration=0.12298393249512 secs.