Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra

Atharvaprāyaścittāni
AVPr, 5, 6, 11.0 candramasā nakṣatrāṇi //
Atharvaveda (Paippalāda)
AVP, 1, 84, 8.1 yat te candraṃ nakṣatrāṇi mano jagāma dūrakam /
Atharvaveda (Śaunaka)
AVŚ, 11, 6, 10.1 divaṃ brūmo nakṣatrāṇi bhūmiṃ yakṣāṇi parvatān /
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 1.1 om agniḥ prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 2.1 oṃ pitaro 'ryamā bhagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇadvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 3.1 oṃ mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 4.1 oṃ vasavo varuṇo 'ja ekapād ahirbudhnyaḥ pūṣāśvinau yama ity etāny udagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 5.14 oṃ nakṣatrāṇi tarpayāmi /
Bhāradvājagṛhyasūtra
BhārGS, 1, 19, 5.1 athaināṃ dhruvam arundhatīm anyāni ca nakṣatrāṇyabhivīkṣayati namo brahmaṇe dhruvāyācyutāyāstviti etenānuvākena //
Gopathabrāhmaṇa
GB, 1, 1, 12, 3.0 nakhebhyo nakṣatrāṇi //
GB, 1, 1, 20, 1.0 tasya vakāramātrayāpaś candramasam atharvavedaṃ nakṣatrāṇy om iti svam ātmānaṃ janad ity aṅgirasām ānuṣṭubhaṃ chanda ekaviṃśaṃ stomaṃ dakṣiṇāṃ diśaṃ śaradam ṛtuṃ mano 'dhyātmaṃ jñānaṃ jñeyam itīndriyāṇy anvabhavat //
GB, 1, 1, 39, 18.0 nakṣatrāṇy ṛtūn ārtavān saṃvatsarāṃs tān etenāsminn āpyāyayati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 12.2 iti nakṣatrāṇi //
Jaiminīyabrāhmaṇa
JB, 1, 245, 4.0 divam eva tṛtīyasya tṛcasya prathamayā stotriyayā jayaty ādityaṃ dvitīyayā nakṣatrāṇi tṛtīyayā //
Kauśikasūtra
KauśS, 13, 8, 3.1 śakadhūmaṃ nakṣatrāṇīty etena sūktena juhuyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 19, 7.0 agniṃ somaṃ varuṇaṃ mitram indraṃ bṛhaspatiṃ skandaṃ rudraṃ vātsīputraṃ bhagaṃ bhaganakṣatrāṇi kālīṃ ṣaṣṭhīṃ bhadrakālīṃ pūṣaṇaṃ tvaṣṭāraṃ mahiṣikāṃ ca gandhāhutiṃbhir yajeta //
Kāṭhakasaṃhitā
KS, 11, 3, 30.0 prajāpatir vai somāya rājñe duhitṝr adadān nakṣatrāṇi //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 10, 20.0 agnir ekākṣarayodajayan mām imāṃ pṛthivīm aśvinau dvyakṣarayā pramām antarikṣaṃ viṣṇus tryakṣarayā pratimāṃ svargaṃ lokaṃ somaś caturakṣarayāśrīvīr nakṣatrāṇi //
MS, 2, 2, 7, 17.0 prajāpatir vai somāya rājñe duhitṝr adadān nakṣatrāṇi //
MS, 2, 7, 13, 18.1 divaṃ brūmo nakṣatrāṇi bhūmiṃ yakṣāṇi parvatān /
Taittirīyāraṇyaka
TĀ, 5, 12, 1.10 candramā bhūtvā nakṣatrāṇy eti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 4.0 nakṣatrāṇi tarpayāmi tārāṃstarpayāmi viśvāndevāṃstarpayāmi sarvāśca devatāstarpayāmi vedāṃstarpayāmi yajñāṃstarpayāmi chandāṃsi tarpayāmi //
VaikhGS, 3, 5, 6.0 udite nakṣatre prācīm udīcīṃ vā devīḥ ṣaḍ urvīr iti diśamupasthāya mā hāsmahi prajayeti candraṃ saptarṣaya iti saptarṣīn kṛttikā nakṣatrāṇyarundhatīṃ ca dhruvakṣitiriti dhruvaṃ ca dṛṣṭvopatiṣṭheyātāṃ manojñaṃ tayā saha sambhāṣya //
VaikhGS, 3, 20, 3.0 tasmād āghāraṃ hutvā tadadhidevatā nakṣatrāṇi ca juhuyāt //
Vaitānasūtra
VaitS, 3, 1, 13.1 astam ite vāgvisarjanād astaṃ yate nama iti namaskṛtya nakṣatrāṇāṃ mā saṃkāśaś ca pratīkāśaś cāvatām iti nakṣatrāṇy upatiṣṭhate //
Āpastambagṛhyasūtra
ĀpGS, 12, 13.1 uditeṣu nakṣatreṣu prācīm udīcīṃ vā diśam upaniṣkramyottareṇārdharcena diśa upasthāyottareṇa nakṣatrāṇi candramasam iti //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 10, 5, 3.0 candramās tṛpto nakṣatrāṇi tarpayati //
Mahābhārata
MBh, 1, 65, 34.2 prati śravaṇapūrvāṇi nakṣatrāṇi sasarja yaḥ /
MBh, 3, 133, 18.2 kvāsau bandī yāvad enaṃ sametya nakṣatrāṇīva savitā nāśayāmi //
MBh, 9, 31, 17.2 nakṣatrāṇīva sarvāṇi savitā rātrisaṃkṣaye /
MBh, 12, 91, 35.1 nakṣatrāṇyupatiṣṭhanti grahā ghorāstathāpare /
MBh, 12, 124, 36.2 svajātyān adhitiṣṭhāmi nakṣatrāṇīva candramāḥ //
MBh, 12, 160, 14.1 nabhaḥ sacandratāraṃ ca nakṣatrāṇi grahāṃstathā /
MBh, 13, 36, 9.2 svajātyān adhitiṣṭhāmi nakṣatrāṇīva candramāḥ //
MBh, 13, 107, 31.2 sūryācandramasau caiva nakṣatrāṇi ca sarvaśaḥ //
MBh, 13, 107, 62.1 na brāhmaṇān parivadennakṣatrāṇi na nirdiśet /
Manusmṛti
ManuS, 1, 24.1 kālaṃ kālavibhaktīś ca nakṣatrāṇi grahāṃs tathā /
Rāmāyaṇa
Rām, Yu, 31, 82.2 paryākramata durdharṣo nakṣatrāṇīva candramāḥ //
Kūrmapurāṇa
KūPur, 1, 41, 29.1 vīthyāśrayāṇi carati nakṣatrāṇi raviryathā /
KūPur, 2, 16, 36.1 tithiṃ pakṣasya na brūyāt na nakṣatrāṇi nirdiśet /
Liṅgapurāṇa
LiPur, 1, 56, 1.2 vīthyāśrayāṇi carati nakṣatrāṇi niśākaraḥ /
LiPur, 1, 61, 12.1 nakṣatrāṇi ca sarvāṇi nakṣatrāṇi viśanti ca /
Matsyapurāṇa
MPur, 126, 47.2 vīthyāśrayāṇi carati nakṣatrāṇi tathā śaśī //
MPur, 171, 31.2 nakṣatrāṇi ca somāya tadā vai dattavānṛṣiḥ //
Garuḍapurāṇa
GarPur, 1, 60, 20.2 nakṣatrāṇi ca śeṣāṇi ravipāde niyojayet //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 144.0 pratiṣṭhāyā ahne tvā sūryāya tvā rātryai tvā nakṣatrebhyas tvety ahorātre sūryanakṣatrāṇi caiva bhāginaḥ karoti //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 117.1 sa pratilabdhacakṣurbahiradhyātmaṃ dūre āsanne ca candrasūryaprabhāṃ nakṣatrāṇi grahān sarvarūpāṇi ca paśyet //