Occurrences

Sarvāṅgasundarā

Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 18.0 nanu ākāśādīni kāraṇadravyāṇīti kathamuktaṃ yāvatākāśasya dravyatvam eva nāstīti kecit //
SarvSund zu AHS, Sū., 9, 1.2, 35.0 nanu darśanavaicitryādasya rūpavattvam upapannam //
SarvSund zu AHS, Sū., 9, 1.2, 59.0 nanu vāyordravyatvaṃ nāsti tatsvarūpagrāhakapramāṇābhāvāt //
SarvSund zu AHS, Sū., 9, 1.2, 68.0 nanu evam apyagnijalapṛthivīṣvapi sparśaviśeṣasambhavāt agnyādisamavāya eva vāyur vyavahriyate na tu tadvyatirikto vāyur asti //
SarvSund zu AHS, Sū., 9, 1.2, 85.0 nanu yuktaś caturṇāṃ pṛthivyāptejovāyūnāṃ bhūtānāṃ sāvayavatvāt dravyeṣūtkarṣāpakarṣasaṃniveśaḥ kvaciddravye kasyacidbhūtasya pramāṇataḥ prabhāvataś cāvayavānām utkarṣāpakarṣasadbhāvāt //
SarvSund zu AHS, Sū., 9, 3.1, 9.0 nanu dravyanirṇaye prakṛte pāñcabhautikaṃ yadeva dravyaṃ pratijñātaṃ tadeva tasmād ityādinā nigamagranthenātivāhayituṃ yuktam na punaraprastutam anekarasatvam //
SarvSund zu AHS, Sū., 9, 4.1, 5.0 nanu yadi sarvo jvaraḥ saṃnipātajaḥ tatkimiti vakṣyati ayaṃ saṃnipātajvara iti //
SarvSund zu AHS, Sū., 9, 26.1, 3.0 nanu prabhāvaḥ ka ucyate iti cet brūmaḥ //
SarvSund zu AHS, Sū., 9, 28.1, 10.0 nanu sarvamapi deśakālādivaśād vicitrapratyayārabdham parasparavailakṣaṇyād dravyāṇām //
SarvSund zu AHS, Sū., 16, 3.1, 3.0 nanu yadi saṃskāram anuvartate sarpis tadānīṃ maricacitrakādidravyābhisaṃskṛtasya ghṛtasya śaityādiguṇāviparyāsaḥ prāptaḥ //
SarvSund zu AHS, Sū., 16, 16.2, 3.0 nanu iha kevalaḥ sneho na vicāraṇetyucyate //
SarvSund zu AHS, Utt., 39, 23.2, 15.0 nanu rasāyanasya dhanārjanopāyatvābhāvāt kathaṃ dhanyatvam atra brūmaḥ //
SarvSund zu AHS, Utt., 39, 23.2, 18.0 nanu āmayavarjitā ityanenaivoktārthatvāt tandrādigrahaṇam avācyameva //