Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Hitopadeśa
Rasaratnākara
Sarvāṅgasundarā
Skandapurāṇa
Vetālapañcaviṃśatikā
Ānandakanda

Buddhacarita
BCar, 8, 9.2 kva rājaputraḥ purarāṣṭranandano hṛtastvayāsāviti pṛṣṭhato 'nvayuḥ //
Carakasaṃhitā
Ca, Sū., 30, 15.1 atha khalvekaṃ prāṇavardhanānām utkṛṣṭatamam ekaṃ balavardhanānām ekaṃ bṛṃhaṇānām ekaṃ nandanānām ekaṃ harṣaṇānām ekam ayanānām iti /
Ca, Sū., 30, 15.2 tatrāhiṃsā prāṇināṃ prāṇavardhanānām utkṛṣṭatamaṃ vīryaṃ balavardhanānāṃ vidyā bṛṃhaṇānām indriyajayo nandanānāṃ tattvāvabodho harṣaṇānāṃ brahmacaryam ayanānām iti evamāyurvedavido manyante //
Mahābhārata
MBh, 1, 1, 1.1 jayati parāśarasūnuḥ satyavatīhṛdayanandano vyāsaḥ /
MBh, 1, 8, 2.4 śaunakastu mahāsattvaḥ sarvabhārgavanandanaḥ /
MBh, 1, 38, 22.1 iti śrutvā vaco ghoraṃ sa rājā kurunandanaḥ /
MBh, 1, 114, 23.2 durhṛdāṃ śokajananaṃ sarvabāndhavanandanam /
MBh, 1, 138, 27.1 balavantaḥ samṛddhārthā mitrabāndhavanandanāḥ /
MBh, 1, 209, 24.20 citravāhanadāyādaṃ dharmāt pauravanandanam /
MBh, 3, 107, 1.3 babhūva sarvalokasya manonayananandanaḥ //
MBh, 3, 146, 9.2 gandhasaṃsthānasampannaṃ manaso mama nandanam //
MBh, 3, 155, 37.1 muditāḥ pāṇḍutanayā manohṛdayanandanam /
MBh, 3, 172, 2.1 tataḥ saṃcodayāmāsa so 'rjunaṃ bhrātṛnandanam /
MBh, 3, 175, 8.2 upetān bahulacchāyair manonayananandanaiḥ //
MBh, 3, 271, 10.2 avekṣyābhyadravad vīraḥ saumitrir mitranandanaḥ //
MBh, 3, 278, 14.3 kṣamāvān api vā śūraḥ satyavān pitṛnandanaḥ //
MBh, 5, 92, 14.2 ātiṣṭhata rathaṃ śauriḥ sarvayādavanandanaḥ //
MBh, 5, 127, 38.2 prājñānāṃ kṛtavidyānāṃ sa naraḥ śatrunandanaḥ //
MBh, 5, 130, 31.2 parapiṇḍam udīkṣāmi tvāṃ sūtvāmitranandana //
MBh, 5, 131, 28.1 niramarṣaṃ nirutsāhaṃ nirvīryam arinandanam /
MBh, 5, 139, 20.2 etad atra hitaṃ manye sarvayādavanandana //
MBh, 5, 149, 8.1 tvaṃ tāvat sahadevātra prabrūhi kurunandana /
MBh, 5, 149, 18.1 mādrīsutābhyām ukte tu svamate kurunandanaḥ /
MBh, 7, 80, 11.2 nandanaṃ kauravendrāṇāṃ drauṇer lakṣaṇam ucchritam //
MBh, 8, 44, 41.2 trigartānāṃ balaṃ pūrṇaṃ jagāma pitṛnandanaḥ //
MBh, 10, 8, 104.1 tataḥ prakāśe śibire khaḍgena pitṛnandanaḥ /
MBh, 12, 125, 25.1 haihayānāṃ kule jātaḥ sumitro mitranandanaḥ /
MBh, 15, 29, 1.2 evaṃ te puruṣavyāghrāḥ pāṇḍavā mātṛnandanāḥ /
Rāmāyaṇa
Rām, Bā, 17, 6.2 viṣṇor ardhaṃ mahābhāgaṃ putram ikṣvākunandanam //
Rām, Ay, 17, 9.1 sā cirasyātmajaṃ dṛṣṭvā mātṛnandanam āgatam /
Rām, Ay, 46, 4.1 vijñāya rāmasya vacaḥ saumitrir mitranandanaḥ /
Rām, Ki, 10, 2.2 anāthasya hi me nāthas tvam eko 'nāthanandanaḥ //
Rām, Ki, 26, 19.2 punar evābravīd vākyaṃ saumitrir mitranandanaḥ //
Rām, Su, 31, 24.1 prāg eva tu mahābhāgaḥ saumitrir mitranandanaḥ /
Rām, Su, 50, 15.2 tvayā manonandana nairṛtānāṃ yuddhāyatir nāśayituṃ na yuktā //
Rām, Yu, 72, 31.1 sa gatvā dūram adhvānaṃ saumitrir mitranandanaḥ /
Rām, Yu, 74, 7.1 tathetyuktvā mahātejāḥ saumitrir mitranandanaḥ /
Rām, Yu, 97, 12.1 nandanaṃ vānarendrāṇāṃ rakṣasām avasādanam /
Rām, Yu, 97, 33.2 raghukulanṛpanandano mahaujās tridaśagaṇair abhisaṃvṛto yathendraḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 39.2 jarājarjarito 'py āsīn nārīnayananandanaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 126.2 didṛkṣubhir vatsanarendranandanaṃ tapovanaṃ sapramadais tadāvṛtam //
Harivaṃśa
HV, 28, 9.2 gāndhārī janayāmāsa sumitraṃ mitranandanam //
Kūrmapurāṇa
KūPur, 1, 27, 8.1 idaṃ kaliyugaṃ ghoraṃ samprāptaṃ pāṇḍunandana /
Liṅgapurāṇa
LiPur, 1, 69, 10.2 gāndhārī janayāmāsa sumitraṃ mitranandanam //
LiPur, 1, 69, 28.2 akrūrasyograsenyāṃ tu putrau dvau kulanandanau //
LiPur, 1, 97, 36.1 ityuktvātha mahādevaṃ mahādevārinandanaḥ /
Matsyapurāṇa
MPur, 150, 7.2 jagrāha vāmahastena yāmyaṃ dānavanandanaḥ //
MPur, 150, 109.1 kujambhenātha saṃsakto rajanīcaranandanaḥ /
MPur, 151, 23.1 tāmambarasthāṃ jagrāha gajo dānavanandanaḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 93.2 gandhena pārijāto 'bhūd devastrīnandanas taruḥ //
ViPur, 5, 20, 36.2 prayāti līlayā yoṣinmanonayananandanaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 8, 22.2 tasyā me śikṣitaṃ kiṃcin nibodha nṛpanandana //
BhāgPur, 11, 17, 35.1 sarvāśramaprayukto 'yaṃ niyamaḥ kulanandana /
Hitopadeśa
Hitop, 1, 75.7 vipat saṃnihitā tasya sa naraḥ śatrunandanaḥ //
Hitop, 2, 7.2 nirutsāhaṃ nirānandaṃ nirvīryam arinandanam /
Rasaratnākara
RRĀ, Ras.kh., 8, 94.1 tatrāsti puṣpasampūrṇaṃ divyākhyaṃ nandanaṃ vanam /
RRĀ, Ras.kh., 8, 96.2 tatra dāḍimasampūrṇaṃ dṛśyate nandanaṃ vanam //
RRĀ, Ras.kh., 8, 98.1 tatra dhātrīphalaiḥ pūrṇaṃ śyāmalaṃ nandanaṃ vanam /
RRĀ, Ras.kh., 8, 99.2 tatra bilvaphalaiḥ pūrṇaṃ dṛśyate nandanaṃ vanam //
RRĀ, Ras.kh., 8, 100.2 tannandanavane ramye liṅgaṃ syānnīlavarṇakam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 10.2, 9.0 jarājarjarito 'pyāsīn nārīnayananandanaḥ //
Skandapurāṇa
SkPur, 20, 38.2 sarvalokapriyo nityaṃ manonayananandanaḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 10.2 visphuradraśmitejāḍhyo babhūva kulanandanaḥ //
Ānandakanda
ĀK, 1, 12, 112.2 gaccheddhātrīphalair yuktaṃ vidyate nandanaṃ vanam //
ĀK, 1, 12, 114.1 tatra śrīphalasampūrṇaṃ nandanaṃ vidyate vanam /
ĀK, 1, 12, 115.1 tatraiva nandanavane liṅgaṃ syānnīlavarṇakam /