Occurrences

Skandapurāṇa

Skandapurāṇa
SkPur, 2, 10.1 rudrasya cātra sāṃnidhyaṃ nandinaścāpyanugrahaḥ /
SkPur, 20, 4.2 kathaṃ nandī samutpannaḥ kathaṃ cārādhya śaṃkaram /
SkPur, 20, 33.2 tasmānnandīti nāmnāyaṃ bhaviṣyati sutastava //
SkPur, 20, 34.2 tataḥ sa vāyuvacanānnandinaṃ pariṣasvaje /
SkPur, 20, 46.1 tamāhūya sa tuṣṭyā tu putraṃ nandinamacyutam /
SkPur, 20, 46.2 tayoḥ pādeṣu śirasā apātayata nandinam //
SkPur, 20, 48.3 visṛjya nandinaṃ bhītaḥ so 'pṛcchadṛṣisattamau //
SkPur, 20, 52.2 nandyāgāttamathāpaśyatpitaraṃ duḥkhitaṃ bhṛśam //
SkPur, 20, 53.1 nandyuvāca /
SkPur, 20, 55.1 nandyuvāca /
SkPur, 20, 57.1 nandyuvāca /
SkPur, 20, 61.1 nandyuvāca /
SkPur, 21, 1.2 nirgato 'tha tato nandī jagāma saritāṃ varām /
SkPur, 21, 4.2 nandiṃstuṣṭo 'smi bhadraṃ te varaṃ vṛṇu yathepsitam //
SkPur, 21, 12.2 saṃmṛjāno 'grahastena nandinaṃ kālahābravīt //
SkPur, 21, 18.1 nandyuvāca /
SkPur, 22, 8.2 ābabandha mahātejā nandine divyarūpiṇīm //
SkPur, 22, 9.1 sa tayā mālayā nandī babhau kaṇṭhāvasaktayā /
SkPur, 23, 8.1 nandīśvaro 'yaṃ putro naḥ sarveṣāmīśvareśvaraḥ /
SkPur, 23, 10.1 adyaprabhṛti yuṣmākamayaṃ nandīśvaraḥ śubhaḥ /
SkPur, 23, 46.2 gaṇādhipāśca sarve te abhyaṣiñcanta nandinam //
SkPur, 25, 12.3 nandino gaṇamukhyasya anaupamyo hy aninditaḥ //
SkPur, 25, 13.1 tataḥ sa tu kṛtodvāho nandī gatvā mahāmanāḥ /
SkPur, 25, 15.1 nandyuvāca /
SkPur, 25, 40.1 nandyuvāca /
SkPur, 25, 54.2 imau nandigaṇendrāṇāṃ stavau yo 'dhyeti nityaśaḥ /
SkPur, 25, 58.1 ya imaṃ nandino janma varadānaṃ tathaiva ca /
SkPur, 25, 59.2 so 'pi gataḥ paralokavicārī nandisamo 'nucaro hi mama syāt //