Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 17, 13.1 teṣāṃ ketur iva jyeṣṭho rāmo ratikaraḥ pituḥ /
Rām, Ay, 48, 5.2 agner bhagavataḥ ketuṃ manye saṃnihito muniḥ //
Rām, Ay, 68, 29.2 babhūva bhūmau patito nṛpātmajaḥ śacīpateḥ ketur ivotsavakṣaye //
Rām, Ki, 28, 16.1 kulasya ketuḥ sphītasya dīrghabandhuś ca rāghavaḥ /
Rām, Ki, 39, 47.1 triśirāḥ kāñcanaḥ ketus tālas tasya mahātmanaḥ /
Rām, Yu, 15, 18.2 indraketūn ivodyamya prajahrur harayastarūn //
Rām, Yu, 45, 36.2 ketumūrdhani gṛdhro 'sya vilīno dakṣiṇāmukhaḥ //
Rām, Yu, 47, 15.1 yo 'sau rathastho mṛgarājaketur dhūnvan dhanuḥ śakradhanuḥprakāśam /
Rām, Yu, 47, 20.2 samāhitaḥ pannagarājaketur visphārayan bhāti dhanur vidhūnvan //
Rām, Yu, 47, 21.2 āyāti rakṣobalaketubhūtaḥ so 'sau nikumbho 'dbhutaghorakarmā //
Rām, Yu, 49, 6.1 pṛthivyāḥ ketubhūto 'sau mahān eko 'tra dṛśyate /
Rām, Yu, 63, 20.1 tam indraketupratimaṃ vṛkṣaṃ mandarasaṃnibham /
Rām, Yu, 67, 13.2 babhūvendrajitaḥ ketur vaidūryasamalaṃkṛtaḥ //
Rām, Yu, 90, 24.1 pātayitvā rathopasthe rathāt ketuṃ ca kāñcanam /