Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 213, 21.12 ditsatā sodarāṃ tasmai patatrivaraketunā /
MBh, 3, 18, 2.1 ucchritya makaraṃ ketuṃ vyāttānanam alaṃkṛtam /
MBh, 3, 61, 36.2 asyāraṇyasya mahataḥ ketubhūtam ivocchritam //
MBh, 3, 173, 15.1 tvadarthasiddhyartham abhipravṛttau suparṇaketuś ca śineś ca naptā /
MBh, 3, 218, 32.1 kukkuṭaś cāgninā dattas tasya ketur alaṃkṛtaḥ /
MBh, 4, 50, 17.1 yastu nīlānusāreṇa pañcatāreṇa ketunā /
MBh, 4, 60, 1.3 ucchritya ketuṃ vinadanmahātmā svayaṃ vigṛhyārjunam āsasāda //
MBh, 5, 47, 46.1 yadā rathaṃ hemamaṇiprakāśaṃ śvetāśvayuktaṃ vānaraketum ugram /
MBh, 5, 53, 13.1 vānaro rocamānaśca ketuḥ ketumatāṃ varaḥ /
MBh, 5, 58, 15.1 indraketur ivotthāya sarvābharaṇabhūṣitaḥ /
MBh, 5, 101, 20.2 vaṃśasya kasyaiṣa mahān ketubhūta iva sthitaḥ //
MBh, 5, 140, 4.1 divyā māyā vihitā bhauvanena samucchritā indraketuprakāśā /
MBh, 5, 148, 5.2 tāsāṃ pramukhato bhīṣmastālaketur vyarocata /
MBh, 6, 4, 20.1 alaṃkāraiḥ kavacaiḥ ketubhiśca mukhaprasādair hemavarṇaiśca nṝṇām /
MBh, 6, 16, 31.1 mahendraketavaḥ śubhrā mahendrasadaneṣviva /
MBh, 6, 17, 18.1 tālena mahatā bhīṣmaḥ pañcatāreṇa ketunā /
MBh, 6, 17, 24.2 ketur ācāryamukhyasya droṇasya dhanuṣā saha //
MBh, 6, 17, 27.1 syandanena mahārheṇa ketunā vṛṣabheṇa ca /
MBh, 6, 17, 29.2 śuśubhe ketumukhyena rājatena jayadrathaḥ //
MBh, 6, 17, 34.1 śuśubhe ketumukhyena pādapena kaliṅgapaḥ /
MBh, 6, 18, 7.2 mahendraketavaḥ śubhrā mahendrasadaneṣviva //
MBh, 6, 22, 15.3 sa eṣa bhīṣmaḥ kuruvaṃśaketur yenāhṛtāstriṃśato vājimedhāḥ //
MBh, 6, 43, 21.1 tasya mādrīsutaḥ ketuṃ saśaraṃ ca śarāsanam /
MBh, 6, 44, 48.1 ketunā pañcatāreṇa tālena bharatarṣabha /
MBh, 6, 45, 4.2 bhīṣmasya bahudhā tālaścaran ketur adṛśyata //
MBh, 6, 45, 8.1 jāmbūnadavicitreṇa karṇikāreṇa ketunā /
MBh, 6, 45, 9.1 sa tālaketostīkṣṇena ketum āhatya patriṇā /
MBh, 6, 45, 33.1 jāmbūnadamayaḥ ketuḥ kesarī narasattama /
MBh, 6, 46, 42.1 ādityapathagaḥ ketustasyādbhutamanoramaḥ /
MBh, 6, 48, 18.2 samucchritamahābhīmanadadvānaraketunā /
MBh, 6, 56, 7.2 vyūhaṃ mahāmeghasamaṃ mahātmā dadarśa dūrāt kapirājaketuḥ //
MBh, 6, 56, 15.1 rathī rathenābhihataḥ sasūtaḥ papāta sāśvaḥ sarathaḥ saketuḥ /
MBh, 6, 56, 20.2 mahārathaiḥ saṃparivāryamāṇaṃ dadarśa bhīṣmaḥ kapirājaketum //
MBh, 6, 56, 21.1 taṃ pañcatālocchritatālaketuḥ sadaśvavegoddhatavīryayātaḥ /
MBh, 6, 56, 27.1 tam uttamaṃ sarvadhanurdharāṇām asaktakarmā kapirājaketuḥ /
MBh, 6, 60, 30.1 bhīmabāhuṃ ca saptatyā sāśvaketuṃ sasārathim /
MBh, 6, 73, 40.2 vadhāya niṣpetur udāyudhāste yugakṣaye ketavo yadvad ugrāḥ //
MBh, 6, 78, 9.1 mahāśvetāśvayuktena bhīmavānaraketunā /
MBh, 6, 79, 16.1 bhallābhyāṃ ca sutīkṣṇābhyāṃ dhanuḥ ketuṃ ca māriṣa /
MBh, 6, 80, 6.1 athāpareṇa bhallena ketuṃ tasya mahātmanaḥ /
MBh, 6, 80, 7.1 ketuṃ nipatitaṃ dṛṣṭvā śrutāyuḥ sa tu pārthivaḥ /
MBh, 6, 84, 27.1 ādityaketoḥ ketuṃ ca chittvā bāṇena saṃyuge /
MBh, 6, 108, 19.2 na cāmaṅgalaketoḥ sa prahared āpagāsutaḥ //
MBh, 6, 114, 84.2 indradhvaja ivotsṛṣṭaḥ ketuḥ sarvadhanuṣmatām /
MBh, 7, 1, 4.1 tasmin hate tu bhagavan ketau sarvadhanuṣmatām /
MBh, 7, 6, 17.2 ādityapathagaḥ ketuḥ pārthasyāmitatejasaḥ //
MBh, 7, 6, 43.2 sphaṭikavimalaketuṃ tāpanaṃ śātravāṇāṃ rathavaram adhirūḍhaḥ saṃjahārārisenām //
MBh, 7, 7, 23.2 tasya vidyud ivābhreṣu caran ketur adṛśyata //
MBh, 7, 13, 22.1 tasya mādrīsutaḥ ketuṃ dhanuḥ sūtaṃ hayān api /
MBh, 7, 13, 27.1 viviṃśatistu sahasā vyaśvaketuśarāsanam /
MBh, 7, 15, 8.1 tasya karṇātmajaścāpaṃ chittvā ketum apātayat /
MBh, 7, 20, 36.1 hastigrāhāṃ ketuvṛkṣāṃ kṣatriyāṇāṃ nimajjanīm /
MBh, 7, 24, 17.1 tasya nānadataḥ ketum uccakarta sakārmukam /
MBh, 7, 26, 21.2 ketavo vājinaḥ sūtā rathinaścāpatan kṣitau //
MBh, 7, 42, 3.2 tasyābhyaśobhayat ketur vārāho rājato mahān //
MBh, 7, 42, 13.2 bhīmasyāpothayat ketuṃ dhanur aśvāṃśca māriṣa //
MBh, 7, 47, 7.2 sāśvaṃ sasūtaṃ taruṇam aśvaketum apātayat //
MBh, 7, 48, 28.1 sāṅkuśaiḥ samahāmātraiḥ savarmāyudhaketubhiḥ /
MBh, 7, 48, 44.1 hateśvaraiścūrṇitapattyupaskarair hatāśvasūtair vipatākaketubhiḥ /
MBh, 7, 67, 36.2 kṣurapreṇa sutīkṣṇena pārthaketum atāḍayat //
MBh, 7, 67, 62.2 tasya pārtho dhanuśchittvā ketuṃ cicheda māriṣa //
MBh, 7, 80, 21.1 śuśubhe ketunā tena rājatena jayadrathaḥ /
MBh, 7, 80, 24.2 ketuḥ kāñcanacitrāṅgair mayūrair upaśobhitaḥ //
MBh, 7, 80, 25.1 sa ketuḥ śobhayāmāsa sainyaṃ te bharatarṣabha /
MBh, 7, 81, 40.2 ketum ekena cicheda pāṇḍavaṃ cārdayat tribhiḥ //
MBh, 7, 82, 22.1 durmukhasya tu bhallena chittvā ketuṃ mahābalaḥ /
MBh, 7, 108, 37.2 ṣaḍbhiḥ sūtaṃ tribhiḥ ketuṃ punas taṃ cāpi saptabhiḥ //
MBh, 7, 117, 42.2 paśyasvainaṃ virathaṃ yudhyamānaṃ raṇe ketuṃ sarvadhanurdharāṇām //
MBh, 7, 120, 46.1 siṃhalāṅgūlaketustu darśayañ śaktim ātmanaḥ /
MBh, 7, 131, 13.1 mṛdaṅgaketostasya tvaṃ tejasā nihataḥ purā /
MBh, 7, 137, 19.1 somadattastvasaṃbhrānto dṛṣṭvā ketuṃ nipātitam /
MBh, 7, 150, 3.1 kiṃpramāṇā hayāstasya rathaketur dhanustathā /
MBh, 7, 150, 15.2 divaspṛk sumahān ketuḥ syandane 'sya samucchritaḥ /
MBh, 7, 151, 18.1 tasyāpi gomāyubaḍābhigupto babhūva ketur jvalanārkatulyaḥ /
MBh, 7, 154, 8.1 jyānemighoṣastanayitnumān vai dhanustaḍinmaṇḍalaketuśṛṅgaḥ /
MBh, 7, 171, 63.1 āsīnasya svarathaṃ tūgratejāḥ sudarśanasyendraketuprakāśau /
MBh, 8, 7, 7.2 hemapṛṣṭhena dhanuṣā hastikakṣyeṇa ketunā //
MBh, 8, 12, 55.2 chatrāṇi ketūṃs turagān athaiṣāṃ vastrāṇi mālyāny atha bhūṣaṇāni //
MBh, 8, 15, 32.1 tasya nānadataḥ ketuṃ candanāgurubhūṣitam /
MBh, 8, 21, 19.1 tasyārjuno dhanuḥ sūtaṃ ketum aśvāṃś ca sāyakaiḥ /
MBh, 8, 37, 7.3 tato 'pareṇa bhallena ketuṃ vivyādha māriṣa //
MBh, 8, 40, 81.2 hastikakṣyo hy asau kṛṣṇa ketuḥ karṇasya dhīmataḥ /
MBh, 8, 43, 23.1 na ketur dṛśyate rājñaḥ karṇena nihataḥ śaraiḥ /
MBh, 8, 43, 29.2 rathasthaṃ sūtaputrasya ketuṃ ketumatāṃ vara //
MBh, 8, 43, 50.2 ketum asya hi paśyāmi dhṛṣṭadyumnarathaṃ prati /
MBh, 8, 43, 58.2 ketavo vinipātyante hastyaśvaṃ viprakīryate //
MBh, 8, 46, 11.1 tena ketuś ca me chinno hatau ca pārṣṇisārathī /
MBh, 8, 55, 7.1 chatrāṇi vālavyajanāni ketūn aśvān rathān pattigaṇān dvipāṃś ca /
MBh, 8, 57, 3.1 eṣa ketū raṇe kṛṣṇa sūtaputrasya dṛśyate /
MBh, 8, 57, 13.2 madrarājo 'bravīt karṇaṃ ketuṃ dṛṣṭvā mahātmanaḥ //
MBh, 8, 58, 26.1 teṣām āpatatāṃ ketūn rathāṃś cāpāni sāyakān /
MBh, 8, 62, 43.1 athāpare drauṇiśarāhatā dvipās trayaḥ sasarvāyudhayodhaketavaḥ /
MBh, 8, 63, 61.3 rathau ca tau śvetahayau yuktaketū mahāsvanau //
MBh, 8, 67, 15.1 yaśaś ca dharmaś ca jayaś ca māriṣa priyāṇi sarvāṇi ca tena ketunā /
MBh, 8, 68, 53.2 patākinā bhīmaninādaketunā himenduśaṅkhasphaṭikāvabhāsinā /
MBh, 9, 3, 18.1 indrakārmukavajrābham indraketum ivocchritam /
MBh, 9, 3, 18.2 vānaraṃ ketum āsādya saṃcacāla mahācamūḥ //
MBh, 9, 11, 57.1 pāṇḍuputreṇa vai tasya ketuṃ chinnaṃ mahātmanā /
MBh, 10, 6, 16.1 tataḥ sa kupito drauṇir indraketunibhāṃ gadām /
MBh, 10, 9, 43.1 ācāryaṃ pūjayitvā ca ketuṃ sarvadhanuṣmatām /
MBh, 10, 12, 5.1 tanmahātmā mahābhāgaḥ ketuḥ sarvadhanuṣmatām /
MBh, 10, 13, 4.2 tasya satyavataḥ ketur bhujagārir adṛśyata //
MBh, 10, 13, 5.1 anvārohaddhṛṣīkeśaḥ ketuḥ sarvadhanuṣmatām /
MBh, 12, 101, 7.2 nānārañjanaraktāḥ syuḥ patākāḥ ketavaśca te //
MBh, 12, 103, 12.1 śastraiḥ patraiḥ kavacaiḥ ketubhiśca subhānubhir mukhavarṇaiśca yūnām /
MBh, 12, 160, 44.1 tatastaṃ śitikaṇṭhāya rudrāyarṣabhaketave /
MBh, 12, 342, 6.2 dṛṣṭvā ca dharmadhvajaketumālāṃ prakīryamāṇām upari prajānām //
MBh, 13, 17, 37.1 candrasūryagatiḥ ketur graho grahapatir varaḥ /
MBh, 13, 17, 87.2 vṛkṣākāro vṛkṣaketur analo vāyuvāhanaḥ //