Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Taittirīyabrāhmaṇa
Vaitānasūtra
Mahābhārata
Kirātārjunīya

Atharvaveda (Paippalāda)
AVP, 4, 3, 3.1 yebhiḥ sūrya ātapati pra ketubhir yebhir agnir dadṛśe citrabhānuḥ /
Atharvaveda (Śaunaka)
AVŚ, 11, 10, 1.1 uttiṣṭhata saṃnahyadhvam udārāḥ ketubhiḥ saha /
AVŚ, 11, 10, 2.1 īśāṃ vo veda rājyaṃ triṣandhe aruṇaiḥ ketubhiḥ saha /
AVŚ, 13, 3, 23.1 tvam agne kratubhiḥ ketubhir hito 'rkaḥ samiddha udarocathā divi /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 30.0 taṃ te harāmi brahmaṇā yajñiyaiḥ ketubhiḥ saha iti //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 9.1 yajñiyaiḥ ketubhiḥ saha /
Vaitānasūtra
VaitS, 2, 1, 7.2 taṃ te harāmi brahmaṇā yajñiyaiḥ ketubhiḥ saha /
Mahābhārata
MBh, 6, 4, 20.1 alaṃkāraiḥ kavacaiḥ ketubhiśca mukhaprasādair hemavarṇaiśca nṝṇām /
MBh, 7, 48, 28.1 sāṅkuśaiḥ samahāmātraiḥ savarmāyudhaketubhiḥ /
MBh, 7, 48, 44.1 hateśvaraiścūrṇitapattyupaskarair hatāśvasūtair vipatākaketubhiḥ /
MBh, 12, 103, 12.1 śastraiḥ patraiḥ kavacaiḥ ketubhiśca subhānubhir mukhavarṇaiśca yūnām /
Kirātārjunīya
Kir, 16, 58.1 svaketubhiḥ pāṇḍuranīlapāṭalaiḥ samāgatāḥ śakradhanuḥprabhābhidaḥ /