Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 7, 40.1 tīrthāni puṇyānyabhitastathaiva sopānabhūtāni nabhastalasya /
Carakasaṃhitā
Ca, Sū., 5, 57.1 prāvṛṭśaradvasanteṣu gatameghe nabhastale /
Mahābhārata
MBh, 1, 125, 15.2 sahasaivotthito raṅge bhindann iva nabhastalam //
MBh, 1, 163, 7.4 ruruce sādhikaṃ subhrūr āpatantī nabhastalāt /
MBh, 3, 51, 28.2 abruvan naiṣadhaṃ rājann avatīrya nabhastalāt //
MBh, 3, 186, 69.2 tato jaladharāḥ sarve vyāpnuvanti nabhastalam //
MBh, 3, 186, 75.1 sarvataḥ sahasā bhrāntās te payodā nabhastalam /
MBh, 3, 187, 18.1 tārārūpāṇi dṛśyante yānyetāni nabhastale /
MBh, 4, 51, 4.2 śuśubhe 'bhravinirmuktaṃ grahair iva nabhastalam //
MBh, 6, 2, 23.2 candro 'bhūd agnivarṇaśca samavarṇe nabhastale //
MBh, 6, 42, 22.2 viniśceruḥ śarā dīptā jyotīṃṣīva nabhastalāt //
MBh, 6, 50, 31.2 nanāda balavannādaṃ nādayāno nabhastalam //
MBh, 6, 53, 30.2 vyadṛśyanta mahāmātrā grahā iva nabhastale //
MBh, 6, 54, 23.2 amāvāsyāṃ gatau yadvat somasūryau nabhastale //
MBh, 6, 55, 15.2 śuśubhe tad raṇasthānaṃ śaradīva nabhastalam //
MBh, 6, 68, 19.2 virejuḥ samare rājan grahā iva nabhastale //
MBh, 6, 97, 57.2 yathā budhaśca śukraśca mahārāja nabhastale //
MBh, 6, 98, 11.2 haṃsā iva mahārāja śaratkāle nabhastale //
MBh, 6, 98, 19.1 prādurāsīt tato vāyuḥ kṣobhayāṇo nabhastalam /
MBh, 6, 110, 9.2 nanāda balavannādaṃ nādayan vai nabhastalam //
MBh, 7, 114, 60.2 jīmūtāviva gharmānte garjamānau nabhastale //
MBh, 7, 131, 50.2 vavarṣāñjanaparvā sa drumavarṣaṃ nabhastalāt //
MBh, 7, 150, 48.2 pravavarṣa mahākāyo drumavarṣaṃ nabhastalāt //
MBh, 8, 24, 73.2 grahanakṣatratārābhiś carma citraṃ nabhastalam //
MBh, 8, 39, 6.2 abhracchāyeva saṃjajñe bāṇaruddhe nabhastale //
MBh, 8, 40, 18.1 bāṇabhūte tatas tasmin saṃchanne ca nabhastale /
MBh, 8, 63, 18.2 ubhau ca bāhuśabdena nādayantau nabhastalam //
MBh, 9, 8, 3.2 aśrūyata yathā kāle jaladānāṃ nabhastale //
MBh, 9, 55, 9.2 petustatholkāḥ śataśaḥ sphoṭayantyo nabhastalam //
MBh, 10, 18, 14.2 anvīyamāno rudreṇa yudhiṣṭhira nabhastale //
MBh, 12, 52, 23.1 tataḥ sarvārtavaṃ divyaṃ puṣpavarṣaṃ nabhastalāt /
MBh, 12, 160, 46.1 caturbāhuḥ spṛśanmūrdhnā bhūsthito 'pi nabhastalam /
MBh, 12, 176, 8.2 divyā sarasvatī tatra saṃbabhūva nabhastalāt //
MBh, 13, 42, 14.1 yasmin deśe tu tānyāsan patitāni nabhastalāt /
MBh, 13, 110, 129.1 vipruṣaścaiva yāvantyo nipatanti nabhastalāt /
MBh, 14, 10, 7.2 ghoro nādaḥ śrūyate vāsavasya nabhastale garjato rājasiṃha /
Rāmāyaṇa
Rām, Ār, 22, 20.1 tārā api śarais tīkṣṇaiḥ pātayeyaṃ nabhastalāt /
Rām, Ki, 6, 5.1 rasātale vā vartantīṃ vartantīṃ vā nabhastale /
Rām, Ki, 11, 25.2 prāvṛṣīva mahāmeghas toyapūrṇo nabhastale //
Rām, Su, 56, 41.2 tasyā hṛdayam ādāya prapatāmi nabhastalam //
Rām, Yu, 60, 27.2 sārkagrahendunakṣatraṃ vitatrāsa nabhastalam //
Rām, Yu, 67, 41.1 yadyeṣa bhūmiṃ viśate divaṃ vā rasātalaṃ vāpi nabhastalaṃ vā /
Rām, Yu, 94, 16.1 mahad gṛdhrakulaṃ cāsya bhramamāṇaṃ nabhastale /
Rām, Utt, 3, 20.1 gateṣu brahmapūrveṣu deveṣvatha nabhastalam /
Rām, Utt, 29, 7.2 nānāśastrair mahāsārair nāśayāmi nabhastalāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 100.2 ambhodānām iva vyāpta sakalāśānabhastalam //
BKŚS, 18, 252.2 mahārṇavanabhastalaṃ lavaṇasindhunauchadmanā viyatpatharathena tena vaṇijas tataḥ prasthitāḥ //
BKŚS, 19, 80.2 viṣṇor vakṣa iva śyāmam asevata nabhastalam //
BKŚS, 20, 310.1 rājñā mānasavegena cakravartī nabhastalāt /
Divyāvadāna
Divyāv, 2, 523.1 gāṃ bhittvā hyutpatantyeke patantyanye nabhastalāt /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 12, 28.2 stambham anubhavati śāntamarudgrahatārakāgaṇayutaṃ nabhastalam //
Kir, 16, 47.1 pravṛttanaktaṃdivasaṃdhidīptair nabhastalaṃ gāṃ ca piśaṅgayaṣṭiḥ /
Kumārasaṃbhava
KumSaṃ, 8, 64.1 paśya pārvati navenduraśmibhiḥ sāmibhinnatimiraṃ nabhastalam /
Kūrmapurāṇa
KūPur, 2, 37, 154.2 svabhābhirvimalābhistu pūrayantī nabhastalam //
Liṅgapurāṇa
LiPur, 2, 54, 23.1 sugandhastasya loke 'smin vāyur vāti nabhastale /
Matsyapurāṇa
MPur, 129, 33.2 āyasaṃ tu kṣititale rājataṃ tu nabhastale //
MPur, 150, 209.2 celuḥ śikhariṇo mukhyāḥ peturulkā nabhastalāt //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 27.2 mahītalaṃ tajjaghanaṃ mahīpate nabhastalaṃ nābhisaro gṛṇanti //
Bhāratamañjarī
BhāMañj, 1, 188.1 tasminvyālolavisphūrjajjvālālīḍhanabhastale /
BhāMañj, 1, 793.1 tasyārāveṇa mahatā pūryamāṇe nabhastale /
BhāMañj, 1, 1370.3 sphaṭikastambhasaṃbhāraṃ babhāreva nabhastale //
BhāMañj, 7, 42.1 te turaṅgakharoddhūtadhūligrastanabhastalāḥ /
BhāMañj, 7, 557.2 hatānāṃ bhūbhujāṃ jīvairiva vyāpte nabhastale //
BhāMañj, 7, 681.1 dāraṇīṃ daityasaṅghānāmutsasarja nabhastale /
Hitopadeśa
Hitop, 3, 6.5 athaikadā varṣāsu nīlapaṭair iva jaladharapaṭalair āvṛte nabhastale /
Kathāsaritsāgara
KSS, 3, 6, 181.1 sapuraṃ pūrṇalakṣmīkam avatīrṇaṃ nabhastalāt /
KSS, 4, 2, 225.1 tatkālaṃ puṣpavṛṣṭiś ca nipapāta nabhastalāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 52.1 ṛkṣacandrārkavitataṃ tadeva ca nabhastalam /
SkPur (Rkh), Revākhaṇḍa, 42, 40.2 avaniṃ veṣṭayāmīti pātaye kiṃ nabhastalam //
SkPur (Rkh), Revākhaṇḍa, 42, 44.1 evamuktvāgamacchīghraṃ sphoṭayantī nabhastalam /
Uḍḍāmareśvaratantra
UḍḍT, 9, 60.1 dadāti pādukāṃ tasmai yathāruci nabhastale /