Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Āśvalāyanagṛhyasūtra
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasendracintāmaṇi

Atharvaveda (Śaunaka)
AVŚ, 4, 39, 9.2 namaskāreṇa namasā te juhomi mā devānāṃ mithuyā karma bhāgam //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 8, 12.1 sā hovāca brāhmaṇā bhagavantas tad eva bahu manyadhvaṃ yad asmānnamaskāreṇa mucyedhvam /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.8 yo namasā svadhvara iti namaskāreṇa vai khalvapi na vai devā namaskāramati yajño vai nama iti hi brāhmaṇaṃ bhavati //
Mahābhārata
MBh, 12, 255, 8.1 namaskāreṇa haviṣā svādhyāyair auṣadhaistathā /
Kūrmapurāṇa
KūPur, 2, 18, 92.2 namaskāreṇa puṣpāṇi vinyased vai pṛthak pṛthak //
Liṅgapurāṇa
LiPur, 1, 28, 21.1 namaskāreṇa satataṃ gauravātparameṣṭhinaḥ /
LiPur, 1, 91, 69.2 namaskāreṇa rudrasya tathā pāpaṃ praṇaśyati //
Matsyapurāṇa
MPur, 17, 70.2 namaskāreṇa mantreṇa kuryādāmānnataḥ sadā //
MPur, 62, 19.3 kusumairakṣatairvārbhirnamaskāreṇa vinyaset //
MPur, 79, 6.1 namaskāreṇa tadvacca sūryāyetyānale dale /
MPur, 97, 6.1 vilikhya vinyasetsūryaṃ namaskāreṇa pūrvataḥ /
MPur, 97, 8.1 śāntamīśānabhāge tu namaskāreṇa vinyaset /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 41, 6.0 namaskāreṇātmānaṃ prayacchati pūjāṃ ca prayuṅkta ity arthaḥ //
PABh zu PāśupSūtra, 3, 26, 3.0 athavā namaskāreṇātmānaṃ pradāya dharmapracayaparigrahamicchanti //
Yājñavalkyasmṛti
YāSmṛ, 1, 121.2 namaskāreṇa mantreṇa pañcayajñān na hāpayet //
Garuḍapurāṇa
GarPur, 1, 50, 66.1 namaskāreṇa puṣpāṇi vinyasedvai pṛthakpṛthak /
Rasendracintāmaṇi
RCint, 8, 171.2 sanamaskāreṇa balirbhakṣaṇamayaso hūmanteṇa //