Occurrences

Ṛgvedakhilāni
Mahābhārata
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Sātvatatantra

Ṛgvedakhilāni
ṚVKh, 1, 12, 5.1 yo vāṃ tricakraḥ supaviḥ suṣaptis trivandhuraḥ ketumān vātaraṃhāḥ /
Mahābhārata
MBh, 1, 59, 23.2 tathā gaganamūrdhā ca vegavān ketumāṃśca yaḥ //
MBh, 1, 61, 12.1 ketumān iti vikhyāto yastato 'nyaḥ pratāpavān /
MBh, 2, 4, 25.1 ketumān vasudānaśca vaideho 'tha kṛtakṣaṇaḥ /
MBh, 2, 4, 28.4 ketumān vasumāṃścaiva kṛtāstraśca mahābalaḥ /
MBh, 5, 45, 5.2 ketumantaṃ vahantyaśvāstaṃ divyam ajaraṃ divi /
MBh, 6, 17, 32.2 patiḥ sarvakaliṅgānāṃ yayau ketumatā saha //
MBh, 6, 17, 35.1 ketumān api mātaṅgaṃ vicitraparamāṅkuśam /
MBh, 6, 17, 37.2 vindānuvindāvāvantyau ketumantam anuvratau //
MBh, 6, 47, 20.2 ketumān vasudānaśca putraḥ kāśyasya cābhibhūḥ //
MBh, 6, 50, 5.2 ketumantaṃ ca naiṣādim āyāntaṃ saha cedibhiḥ //
MBh, 6, 50, 6.1 tataḥ śrutāyuḥ saṃkruddho rājñā ketumatā saha /
MBh, 6, 50, 7.2 ayutena gajānāṃ ca niṣādaiḥ saha ketumān /
MBh, 6, 50, 70.2 ketumantaṃ raṇe bhīmo 'gamayad yamasādanam //
MBh, 6, 50, 112.1 diṣṭyā kaliṅgarājaśca rājaputraśca ketumān /
MBh, 7, 9, 40.1 yo 'vadhīt ketumāñ śūro rājaputraṃ sudarśanam /
Agnipurāṇa
AgniPur, 19, 28.2 dakṣiṇasyāṃ śaṅkhapadaḥ ketumān pālako jale /
Harivaṃśa
HV, 4, 13.2 ketumantaṃ mahātmānaṃ rājānaṃ so 'bhyaṣecayat //
HV, 23, 56.2 dhanvaṃtares tu tanayaḥ ketumān iti viśrutaḥ //
HV, 23, 57.1 atha ketumataḥ putro vīro bhīmarathaḥ smṛtaḥ /
HV, 23, 69.2 kṣemasya ketumān putro varṣaketus tato 'bhavat //
Kūrmapurāṇa
KūPur, 1, 41, 25.3 bhaumo mandastathā rāhuḥ ketumānapi cāṣṭamaḥ //
KūPur, 1, 51, 13.2 dundubhiḥ śatarūpaśca ṛcīkaḥ ketumāṃstathā /
KūPur, 1, 51, 23.1 plakṣo dārbhāyaṇiścaiva ketumān gautamastathā /
Liṅgapurāṇa
LiPur, 1, 7, 38.2 dundubhiḥ śatarūpaś ca ṛcīkaḥ ketumāṃs tathā //
LiPur, 1, 7, 48.2 plakṣo dālbhyāyaṇiścaiva ketumān gopanas tathā //
LiPur, 1, 24, 19.1 dundubhiḥ śatarūpaś ca ṛcīkaḥ ketumāṃstadā /
LiPur, 1, 24, 102.1 plakṣo dārbhāyaṇiścaiva ketumān gautamas tathā /
LiPur, 1, 58, 14.2 ketumantaṃ krameṇaiva hemaromāṇameva ca //
Matsyapurāṇa
MPur, 8, 10.2 sa ketumantaṃ ca digīśamīśaścakāra paścād bhuvanāṇḍagarbhaḥ //
MPur, 124, 95.2 hiraṇyaromā parjanyaḥ ketumānrājasaśca saḥ //
MPur, 127, 11.1 tataḥ ketumatastvaśvā aṣṭau te vātaraṃhasaḥ /
Viṣṇupurāṇa
ViPur, 1, 22, 11.2 ketumantaṃ mahātmānaṃ rājānam abhiṣiktavān //
ViPur, 2, 8, 83.2 hiraṇyaromā caivānyaścaturthaḥ ketumān api //
ViPur, 4, 8, 11.1 tasya ca dhanvantareḥ putraḥ ketumān ketumato bhīmarathaḥ tasyāpi divodāsaḥ tasyāpi pratardanaḥ //
ViPur, 4, 8, 11.1 tasya ca dhanvantareḥ putraḥ ketumān ketumato bhīmarathaḥ tasyāpi divodāsaḥ tasyāpi pratardanaḥ //
Bhāratamañjarī
BhāMañj, 6, 233.2 ketumantaṃ narapatiṃ jaghāna sapadānugam //
Garuḍapurāṇa
GarPur, 1, 139, 10.2 vaidyo dhanvantaristasmātketumāṃśca tadātmajaḥ //
GarPur, 1, 139, 11.1 bhīmarathaḥ ketumato divodāsastadātmajaḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 53.2 divārātrigaṇādhīśaḥ ketumān ajanāśrayaḥ //