Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7694
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnir uvāca / (1.1) Par.?
kaśyapasya vede sargamadityādiṣu he mune / (1.2) Par.?
cākṣuṣe tuṣitā devāste 'dityāṃ kaśyapātpunaḥ // (1.3) Par.?
āsan viṣṇuś ca śakraś ca tvaṣṭā dhātā tathāryamā / (2.1) Par.?
pūṣā vivasvān savitā mitro 'tha varuṇo bhagaḥ // (2.2) Par.?
aṃśuś ca dvādaśādityā āsan vaivasvate 'ntare / (3.1) Par.?
ariṣṭanemipatrīnām apatyānīha ṣoḍaśa // (3.2) Par.?
bahuputrastha viduṣaś catasro vidyutaḥ sutāḥ / (4.1) Par.?
pratyaṅgirajāḥ śreṣṭhāḥ kṛśāśvasya surāyudhāḥ // (4.2) Par.?
udayāstamane sūrye tadvadete yuge yuge / (5.1) Par.?
hiraṇyakaśipurdityāṃ hiraṇyākṣaś ca kaśyapāt // (5.2) Par.?
siṃhikā cābhavat kanyā vipracitteḥ parigrahaḥ / (6.1) Par.?
rāhuprabhṛtayastasyāṃ saiṃhikeyā iti śrutāḥ // (6.2) Par.?
hiraṇyakaśipoḥ putrāś catvāraḥ prathitaujasaḥ / (7.1) Par.?
anuhrādaś ca hrādaś ca prahrādaścātivaiṣṇavaḥ // (7.2) Par.?
saṃhrādaś ca caturtho 'bhūt hrādaputro hradas tathā / (8.1) Par.?
hradasya putra āyuṣmān śibir bāskala eva ca // (8.2) Par.?
virocanas tu prāhrādirbalirjajñe virocanāt / (9.1) Par.?
baleḥ putraśataṃ tvāsīd bāṇaśreṣṭhaṃ mahāmune // (9.2) Par.?
purākalpe hi bāṇena prasādyomāpatiṃ varaḥ / (10.1) Par.?
pārśvato vihariṣyāmītyevam prāptaś ca īśvarāt // (10.2) Par.?
hiraṇyākṣasutāḥ pañca śambaraḥ śakunistviti / (11.1) Par.?
dvimūrdhā śaṅkurāryaś ca śatamāsan danoḥ sutāḥ // (11.2) Par.?
svarbhānostu prabhā kanyā pulomnastu śacī smṛtā / (12.1) Par.?
upadānavī hayaśirā śarmiṣṭhā vārṣaparvaṇī // (12.2) Par.?
pulomā kālakā caiva vaiśvānarasute ubhe / (13.1) Par.?
kaśyapasya tu bhārye dve tayoḥ putrāś ca koṭayaḥ // (13.2) Par.?
prahrādasya catuṣkoṭyo nivātakavacāḥ kule / (14.1) Par.?
tāmrāyāḥ ṣaṭ sutāḥ syuś ca kākī śvenī ca bhāsyapi // (14.2) Par.?
gṛdhrikā śuci sugrīvā tābhyaḥ kākādayo 'bhavan / (15.1) Par.?
aśvāścoṣṭrāś ca tāmrāyā aruṇo garuḍas tathā // (15.2) Par.?
vinatāyāḥ sahasraṃ tu sarpāś ca surasābhavāḥ / (16.1) Par.?
kādraveyāḥ sahasraṃ tu śeṣavāsukitakṣakāḥ // (16.2) Par.?
daṃṣṭriṇaḥ krodhavaśajā dharotthāḥ pakṣiṇo jale / (17.1) Par.?
surabhyāṃ gomahiṣyādi irotpannāstṛṇādayaḥ // (17.2) Par.?
svasāyāṃ yakṣarakṣāṃsi muner aśvaraso 'bhavan / (18.1) Par.?
ariṣṭāyāṃ tu gandharvāḥ kaśyapāddhi sthiraṃ caraṃ // (18.2) Par.?
eṣāṃ putrādayo 'saṅkhyā devair vai dānavā jitāḥ / (19.1) Par.?
ditirvinaṣṭaputrā vai toṣayāmāsa kaśyapaṃ // (19.2) Par.?
putramindraprahartāramicchatī prāpa kaśyapāt / (20.1) Par.?
pādāprakṣālanāt suptā tasyā garbhaṃ jaghāna ha // (20.2) Par.?
chidramanviṣya cendrastu te devā maruto 'bhavan / (21.1) Par.?
śakrasyaikonapañcāśatsahāyā dīptatejasaḥ // (21.2) Par.?
etatsarvaṃ harirbrahmā abhiṣicya pṛthuṃ nṛpaṃ / (22.1) Par.?
dadau krameṇa rājyāni anyeṣāmadhipo hariḥ // (22.2) Par.?
dvijauṣadhīnāṃ candraś ca apāṃ tu varuṇo nṛpaḥ / (23.1) Par.?
rājñāṃ vaiśravaṇo rājā sūryāṇāṃ viṣṇorīśvaraḥ // (23.2) Par.?
vasūnāṃ pāvako rājā marutāṃ vāsavaḥ prabhuḥ / (24.1) Par.?
prajāpatīnāṃ dakṣo 'tha prahlādo dānavādhipaḥ // (24.2) Par.?
pitṝṇāṃ ca yamo rājā bhūtādīnāṃ haraḥ prabhuḥ / (25.1) Par.?
himavāṃś caiva śailānāṃ nadīnāṃ sāgaraḥ prabhuḥ // (25.2) Par.?
gāndharvāṇāṃ citraratho nāgānāmatha vāsukiḥ / (26.1) Par.?
sarpāṇāṃ takṣako rājā garuḍaḥ pakṣiṇāmatha // (26.2) Par.?
airāvato gajendrāṇāṃ govṛṣo 'tha gavāmapi / (27.1) Par.?
mṛgāṇām atha śārdūlaḥ plakṣo vanaspatīśvaraḥ // (27.2) Par.?
uccaiḥśravās tathāśvānāṃ sudhanvā pūrvapālakaḥ / (28.1) Par.?
dakṣiṇasyāṃ śaṅkhapadaḥ ketumān pālako jale / (28.2) Par.?
hiraṇyaromakaḥ saumye pratisargo 'yamīritaḥ // (28.3) Par.?
ity ādimahāpurāṇe āgneye pratisargavarṇanaṃ nāma ūnaviṃśatitamo 'dhyāyaḥ // (29.1) Par.?
Duration=0.27745199203491 secs.