Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 14, 15.1 samīraṇātapāyāsaiḥ kim utālpabalair narān /
AHS, Sū., 18, 29.2 krameṇa seveta naro 'nnakālān pradhānamadhyāvaraśuddhiśuddhaḥ //
AHS, Sū., 18, 49.2 durbalaḥ śodhitaḥ pūrvam alpadoṣaḥ kṛśo naraḥ //
AHS, Sū., 27, 21.2 pṛṣṭhato yantrayeccainaṃ vastram āveṣṭayan naraḥ //
AHS, Sū., 28, 28.1 asthidaṣṭe naraṃ padbhyāṃ pīḍayitvā vinirharet /
AHS, Sū., 28, 40.2 vāmayeccāmukhaṃ bhasmarāśau vā nikhanen naram //
AHS, Śār., 1, 19.2 naraṃ viśeṣāt kṣīrājyair madhurauṣadhasaṃskṛtaiḥ //
AHS, Śār., 5, 92.2 anekopadravayutaḥ pādābhyāṃ prasṛto naram //
AHS, Śār., 5, 128.1 yaṃ naraṃ sahasā rogo durbalaṃ parimuñcati /
AHS, Śār., 6, 32.1 narasya vardhamānasya devatānāṃ nṛpasya ca /
AHS, Śār., 6, 37.2 mṛgapakṣinarāṇāṃ ca śobhināṃ śobhanā giraḥ //
AHS, Śār., 6, 67.1 narāśanaṃ dīptatanuṃ samantād rudhirokṣitam /
AHS, Śār., 6, 68.2 śailaprāsādasaphalavṛkṣasiṃhanaradvipān //
AHS, Nidānasthāna, 2, 77.1 tato naraḥ śvasan svidyan kūjan vamati ceṣṭate /
AHS, Nidānasthāna, 6, 39.2 saṃnyāse vinimajjantaṃ naram āśu nivartayet //
AHS, Nidānasthāna, 13, 15.1 purīṣaṃ kṛmiman muñced bhinnaṃ sāsṛk kaphaṃ naraḥ /
AHS, Nidānasthāna, 16, 40.2 vrajatyāśu jarāṃ sneho bhukte cānahyate naraḥ //
AHS, Cikitsitasthāna, 3, 99.1 amṛtaprāśam ityetan narāṇām amṛtaṃ ghṛtam /
AHS, Cikitsitasthāna, 3, 165.2 pibed upari bhuktasya yavakṣārayutaṃ naraḥ //
AHS, Cikitsitasthāna, 8, 2.2 śayane phalake vānyanarotsaṅge vyapāśritam //
AHS, Cikitsitasthāna, 10, 72.1 sa ghṛtaṃ lavaṇair yuktaṃ naro 'nnāvagrahaṃ pibet /
AHS, Cikitsitasthāna, 10, 76.1 dīrghakālaprasaṅgāt tu kṣāmakṣīṇakṛśān narān /
AHS, Cikitsitasthāna, 11, 46.2 ājānuphalakasthasya narasyāṅke vyapāśritam //
AHS, Cikitsitasthāna, 11, 54.2 mūtraprasekakṣaṇanān narasyāpyapi caikadhā //
AHS, Cikitsitasthāna, 15, 52.1 sopastambho 'pi vā vāyurādhmāpayati yaṃ naram /
AHS, Cikitsitasthāna, 15, 123.2 yavāgūṃ payasā siddhāṃ prakāmaṃ bhojayen naram //
AHS, Cikitsitasthāna, 16, 47.1 hāridranetramūtratvak śvetavarcās tadā naraḥ /
AHS, Cikitsitasthāna, 21, 1.4 vāyuṃ sarpirvasāmajjatailapānair naraṃ tataḥ //
AHS, Cikitsitasthāna, 21, 13.1 dīpanaiḥ pācanīyair vā bhojyair vā tadyutair naram /
AHS, Cikitsitasthāna, 22, 11.1 kṣīreṇairaṇḍatailaṃ ca prayogeṇa piben naraḥ /
AHS, Kalpasiddhisthāna, 1, 33.2 naraḥ sādhu vamatyevaṃ na ca daurbalyam aśnute //
AHS, Kalpasiddhisthāna, 2, 14.2 nareṣu sukumāreṣu nirapāyaṃ virecanam //
AHS, Kalpasiddhisthāna, 3, 30.1 phalānyamlāni khādeyustasya cānye 'grato narāḥ /
AHS, Kalpasiddhisthāna, 4, 72.2 medasvino viśodhyā ye ca narāḥ kuṣṭhamehārtāḥ //
AHS, Utt., 4, 9.1 gṛhṇanti śuklapratipattrayodaśyoḥ surā naram /
AHS, Utt., 4, 35.1 tṛṇacchidaṃ ca pretena gṛhītaṃ naram ādiśet /
AHS, Utt., 4, 39.2 ugravākyaṃ ca jānīyān naram aukiraṇārditam //
AHS, Utt., 13, 33.3 yat tutthaṃ jvalitam anekaśo niṣiktaṃ tat kuryād garuḍasamaṃ narasya cakṣuḥ //
AHS, Utt., 22, 102.2 attāraṃ naram aṇavo 'pi vaktrarogāḥ śrotāraṃ nṛpam iva na spṛśantyanarthāḥ //
AHS, Utt., 35, 36.1 bhaven naro dhvastaśiroruhāṅgo vilūnapakṣaḥ sa yathā vihaṅgaḥ /
AHS, Utt., 36, 85.2 ārtān narān bhūtavidharṣitāṃśca svasthīkarotyañjanapānanasyaiḥ //
AHS, Utt., 39, 12.1 snigdhasvinno naraḥ pūrvaṃ tena sādhu viricyate /
AHS, Utt., 39, 30.1 svinnāni tāny āmalakāni tṛptyā khāden naraḥ kṣaudraghṛtānvitāni /
AHS, Utt., 39, 93.2 anenāśu prayogeṇa sādhayet kuṣṭhinaṃ naram //
AHS, Utt., 39, 100.2 piṣṭās tā balibhiḥ peyāḥ śṛtā madhyabalair naraiḥ //
AHS, Utt., 39, 148.1 dhātrīrasakṣaudrasitāghṛtāni hitāśanānāṃ lihatāṃ narāṇām /
AHS, Utt., 39, 149.2 niṣevamāṇasya bhaven narasya tāruṇyalāvaṇyam avipraṇaṣṭam //
AHS, Utt., 39, 152.2 niyamena narā niṣevitāro yadi jīvantyarujaḥ kim atra citram //
AHS, Utt., 40, 9.2 yathaikaścaikaśākhaśca nirapatyastathā naraḥ //
AHS, Utt., 40, 28.1 sa naro 'śītivarṣo 'pi yuveva parihṛṣyati /
AHS, Utt., 40, 32.1 dhāroṣṇena naraḥ pītvā payasā rāsabhāyate /
AHS, Utt., 40, 40.2 priyaṃvadā tulyamanaḥśayā yā sā strī vṛṣyatvāya paraṃ narasya //