Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 283
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto bhūtavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
lakṣayej jñānavijñānavākceṣṭābalapauruṣam / (1.3) Par.?
puruṣe 'pauruṣaṃ yatra tatra bhūtagrahaṃ vadet // (1.4) Par.?
bhūtasya rūpaprakṛtibhāṣāgatyādiceṣṭitaiḥ / (2.1) Par.?
yasyānukāraṃ kurute tenāviṣṭaṃ tam ādiśet // (2.2) Par.?
so 'ṣṭādaśavidho devadānavādivibhedataḥ / (3.1) Par.?
hetus tadanuṣaktau tu sadyaḥ pūrvakṛto 'thavā // (3.2) Par.?
prajñāparādhaḥ sutarāṃ tena kāmādijanmanā / (4.1) Par.?
luptadharmavratācāraḥ pūjyān apy ativartate // (4.2) Par.?
taṃ tathā bhinnamaryādaṃ pāpam ātmopaghātinam / (5.1) Par.?
devādayo 'py anughnanti grahāś chidraprahāriṇaḥ // (5.2) Par.?
chidraṃ pāpakriyārambhaḥ pāko 'niṣṭasya karmaṇaḥ / (6.1) Par.?
ekasya śūnye 'vasthānaṃ śmaśānādiṣu vā niśi // (6.2) Par.?
digvāsastvaṃ guror nindā rater avidhisevanam / (7.1) Par.?
aśucer devatārcādi parasūtakasaṃkaraḥ // (7.2) Par.?
homamantrabalījyānāṃ viguṇaṃ parikarma ca / (8.1) Par.?
samāsād dinacaryādiproktācāravyatikramaḥ // (8.2) Par.?
gṛhṇanti śuklapratipattrayodaśyoḥ surā naram / (9.1) Par.?
śuklatrayodaśīkṛṣṇadvādaśyor dānavā grahāḥ // (9.2) Par.?
gandharvās tu caturdaśyāṃ dvādaśyāṃ coragāḥ punaḥ / (10.1) Par.?
pañcamyāṃ śuklasaptamyekādaśyos tu dhaneśvarāḥ // (10.2) Par.?
śuklāṣṭapañcamīpaurṇamāsīṣu brahmarākṣasāḥ / (11.1) Par.?
kṛṣṇe rakṣaḥpiśācādyā navadvādaśaparvasu // (11.2) Par.?
daśāmāvāsyayor aṣṭanavamyoḥ pitaro 'pare / (12.1) Par.?
guruvṛddhādayaḥ prāyaḥ kālaṃ saṃdhyāsu lakṣayet // (12.2) Par.?
devāḥ
phullapadmopamamukhaṃ saumyadṛṣṭim akopanam / (13.1) Par.?
alpavāksvedaviṇmūtraṃ bhojanānabhilāṣiṇam // (13.2) Par.?
devadvijātiparamaṃ śuciṃ saṃskṛtavādinam / (14.1) Par.?
mīlayantaṃ cirān netre surabhiṃ varadāyinam // (14.2) Par.?
śuklamālyāmbarasaricchailoccabhavanapriyam / (15.1) Par.?
anidram apradhṛṣyaṃ ca vidyād devavaśīkṛtam // (15.2) Par.?
daityāḥ
jihmadṛṣṭiṃ durātmānaṃ gurudevadvijadviṣam / (16.1) Par.?
nirbhayaṃ māninaṃ śūraṃ krodhanaṃ vyavasāyinam // (16.2) Par.?
rudraḥ skando viśākho 'ham indro 'ham iti vādinam / (17.1) Par.?
surāmāṃsaruciṃ vidyād daityagrahagṛhītakam // (17.2) Par.?
gandharvāḥ
svācāraṃ surabhiṃ hṛṣṭaṃ gītanartanakāriṇam / (18.1) Par.?
snānodyānaruciṃ raktavastramālyānulepanam // (18.2) Par.?
śṛṅgāralīlābhirataṃ gandharvādhyuṣitaṃ vadet / (19.1) Par.?
raktākṣaṃ krodhanaṃ stabdhadṛṣṭiṃ vakragatiṃ calam // (19.2) Par.?
śvasantam aniśaṃ jihvālolinaṃ sṛkkiṇīliham / (20.1) Par.?
priyadugdhaguḍasnānam adhovadanaśāyinam // (20.2) Par.?
uragādhiṣṭhitaṃ vidyāt trasyantaṃ cātapatrataḥ / (21.1) Par.?
viplutatrastaraktākṣaṃ śubhagandhaṃ sutejasam // (21.2) Par.?
yakṣāḥ
priyanṛtyakathāgītasnānamālyānulepanam / (22.1) Par.?
matsyamāṃsaruciṃ hṛṣṭaṃ tuṣṭaṃ balinam avyatham // (22.2) Par.?
calitāgrakaraṃ kasmai kiṃ dadāmīti vādinam / (23.1) Par.?
rahasyabhāṣiṇaṃ vaidyadvijātiparibhāvinam // (23.2) Par.?
alparoṣaṃ drutagatiṃ vidyād yakṣagṛhītakam / (24.1) Par.?
brahmarākṣasa
hāsyanṛtyapriyaṃ raudraceṣṭaṃ chidraprahāriṇam // (24.2) Par.?
ākrośinaṃ śīghragatiṃ devadvijabhiṣagdviṣam / (25.1) Par.?
ātmānaṃ kāṣṭhaśastrādyair ghnantaṃ bhoḥśabdavādinam // (25.2) Par.?
śāstravedapaṭhaṃ vidyād gṛhītaṃ brahmarākṣasaiḥ / (26.1) Par.?
rākṣasa
sakrodhadṛṣṭiṃ bhrūkuṭīm udvahantaṃ sasaṃbhramam // (26.2) Par.?
praharantaṃ pradhāvantaṃ śabdantaṃ bhairavānanam / (27.1) Par.?
annād vināpi balinaṃ naṣṭanidraṃ niśācaram // (27.2) Par.?
nirlajjam aśuciṃ śūraṃ krūraṃ paruṣabhāṣiṇam / (28.1) Par.?
roṣaṇaṃ raktamālyastrīraktamadyāmiṣapriyam // (28.2) Par.?
dṛṣṭvā ca raktaṃ māṃsaṃ vālihānaṃ daśanacchadau / (29.1) Par.?
hasantam annakāle ca rākṣasādhiṣṭhitaṃ vadet // (29.2) Par.?
piśāca
asvasthacittaṃ naikatra tiṣṭhantaṃ paridhāvinam / (30.1) Par.?
ucchiṣṭanṛtyagandharvahāsamadyāmiṣapriyam // (30.2) Par.?
nirbhartsanād dīnamukhaṃ rudantam animittataḥ / (31.1) Par.?
nakhair likhantam ātmānaṃ rūkṣadhvastavapuḥsvaram // (31.2) Par.?
āvedayantam duḥkhādi sambaddhābaddhabhāṣiṇam / (32.1) Par.?
naṣṭasmṛtiṃ śūnyaratiṃ lolaṃ nagnaṃ malīmasam // (32.2) Par.?
rathyācailaparīdhānaṃ tṛṇamālāvibhūṣaṇam / (33.1) Par.?
ārohantaṃ ca kāṣṭhāśvaṃ tathā saṃkarakūṭakam // (33.2) Par.?
bahvāśinaṃ piśācena vijānīyād adhiṣṭhitam / (34.1) Par.?
preta
pretākṛtikriyāgandhaṃ bhītam āhāravidviṣam // (34.2) Par.?
tṛṇacchidaṃ ca pretena gṛhītaṃ naram ādiśet / (35.1) Par.?
kuṣmāṇḍa
bahupralāpaṃ kṛṣṇāsyaṃ pravilambitayāyinam // (35.2) Par.?
śūnapralambavṛṣaṇaṃ kūṣmāṇḍādhiṣṭhitaṃ vadet / (36.1) Par.?
niṣāda
gṛhītvā kāṣṭhaloṣṭādi bhramantaṃ cīravāsasam // (36.2) Par.?
nagnaṃ dhāvantam uttrastadṛṣṭiṃ tṛṇavibhūṣaṇam / (37.1) Par.?
śmaśānaśūnyāyatanarathyaikadrumasevinam // (37.2) Par.?
tilānnamadyamāṃseṣu satataṃ saktalocanam / (38.1) Par.?
niṣādādhiṣṭhitaṃ vidyād vadantaṃ paruṣāṇi ca // (38.2) Par.?
aukiraṇa
yācantam udakaṃ cānnaṃ trastalohitalocanam / (39.1) Par.?
ugravākyaṃ ca jānīyān naram aukiraṇārditam // (39.2) Par.?
vetāla
gandhamālyaratiṃ satyavādinaṃ parivepinam / (40.1) Par.?
bahunidraṃ ca jānīyād vetālena vaśīkṛtam // (40.2) Par.?
pitṛ
aprasannadṛśaṃ dīnavadanaṃ śuṣkatālukam / (41.1) Par.?
calannayanapakṣmāṇaṃ nidrāluṃ mandapāvakam // (41.2) Par.?
apasavyaparīdhānaṃ tilamāṃsaguḍapriyam / (42.1) Par.?
skhaladvācaṃ ca jānīyāt pitṛgrahavaśīkṛtam // (42.2) Par.?
guruvṛddharṣisiddhābhiśāpacintānurūpataḥ / (43.1) Par.?
vyāhārāhāraceṣṭābhir yathāsvaṃ tad grahaṃ vadet // (43.2) Par.?
kumāravṛndānugataṃ nagnam uddhatamūrdhajam / (44.1) Par.?
asvasthamanasaṃ dairghyakālikaṃ sagrahaṃ tyajet // (44.2) Par.?
Duration=0.13829684257507 secs.