Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 7, 28.2 kanyā ca nikṛtis tābhyāṃ bhayaṃ narakam eva ca //
ViPur, 1, 13, 42.2 punnāmno narakāt trātaḥ sa tena sumahātmanā //
ViPur, 1, 15, 38.2 narakagrāmamārgeṇa saṅgenāpahṛtāni me //
ViPur, 1, 17, 63.2 dehe cet prītimān mūḍho bhavitā narake 'pi saḥ //
ViPur, 2, 3, 4.2 tiryaktvaṃ narakaṃ cāpi yāntyataḥ puruṣā mune //
ViPur, 2, 6, 1.2 tataśca narakānvipra bhuvo 'dhaḥ salilasya ca /
ViPur, 2, 6, 5.2 ityevamādayaścānye narakā bhṛśadāruṇāḥ //
ViPur, 2, 6, 8.2 yānti te narakaṃ rodhaṃ yaścocchvāsanirodhakaḥ //
ViPur, 2, 6, 9.2 prayāti narake yaśca taiḥ saṃsargamupaiti vai //
ViPur, 2, 6, 17.2 prayāntyete viśasane narake bhṛśadāruṇe //
ViPur, 2, 6, 18.1 asatpratigrahītā tu narake yātyadhomukhe /
ViPur, 2, 6, 20.2 vikretā brāhmaṇo yāti tameva narakaṃ dvija //
ViPur, 2, 6, 21.2 poṣayannarakaṃ yāti tam eva dvijasattama //
ViPur, 2, 6, 30.1 ete cānye ca narakāḥ śataśo 'tha sahasraśaḥ /
ViPur, 2, 6, 31.2 bhujyante yāni puruṣairnarakāntaragocaraiḥ //
ViPur, 2, 6, 36.1 yāvanto jantavaḥ svarge tāvanto narakaukasaḥ /
ViPur, 2, 6, 36.2 pāpakṛd yāti narakaṃ prāyaścittaparāṅmukhaḥ //
ViPur, 2, 6, 45.2 na yāti narakaṃ śuddhaḥ saṃkṣīṇākhilapātakaḥ //
ViPur, 2, 6, 46.1 manaḥprītikaraḥ svargo narakastadviparyayaḥ /
ViPur, 2, 6, 46.2 narakasvargasaṃjñe vai pāpapuṇye dvijottama //
ViPur, 2, 6, 52.2 pātālāni ca sarvāṇi tathaiva narakā dvija //
ViPur, 2, 9, 13.2 na yāti narakaṃ martyo divyaṃ snānaṃ hi tatsmṛtam //
ViPur, 3, 11, 35.1 narakeṣu samasteṣu yātanāsu ca ye sthitāḥ /
ViPur, 3, 11, 72.2 mṛtaśca narakaṃ gatvā śleṣmabhugjāyate naraḥ //
ViPur, 3, 11, 103.2 vrajanti te durātmānastāmisraṃ narakaṃ nṛpa //
ViPur, 3, 11, 118.2 viṇmūtrabhojanaṃ nāma prayāti narakaṃ mṛtaḥ //
ViPur, 3, 11, 125.1 mṛto narakam abhyeti hīyate 'trāpi cāyuṣaḥ /
ViPur, 3, 18, 50.2 yo bhuṅkte tasya saṃbhāṣātpatanti narake narāḥ //
ViPur, 3, 18, 104.2 toyapradānapitṛpiṇḍabahiṣkṛtānāṃ saṃbhāṣaṇādapi narā narakaṃ prayānti //
ViPur, 5, 23, 44.1 tato nijakriyāsūtinarakeṣvatidāruṇam /
ViPur, 5, 29, 2.2 kathayāmāsa daityasya narakasya viceṣṭitam //
ViPur, 5, 31, 13.2 striyaśca kṛṣṇo jagrāha narakasya parigrahān //
ViPur, 6, 5, 26.1 narakaṃ karmaṇāṃ lopāt phalam āhur maharṣayaḥ /
ViPur, 6, 5, 43.2 śṛṇuṣva narake yāni prāpyante puruṣair mṛtaiḥ //
ViPur, 6, 5, 45.2 pratyekaṃ narake yāś ca yātanā dvija duḥsahāḥ //
ViPur, 6, 5, 49.1 narake yāni duḥkhāni pāpahetūdbhavāni vai /
ViPur, 6, 5, 50.1 na kevalaṃ dvijaśreṣṭha narake duḥkhapaddhatiḥ /
ViPur, 6, 8, 21.1 kalikalmaṣam atyugraṃ narakārtipradaṃ nṛṇām /
ViPur, 6, 8, 56.1 yasmin nyastamatir na yāti narakaṃ svargo 'pi yaccintane /