Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 2, 28, 9.2 tatastair eva sahito narmadām abhito yayau //
MBh, 3, 80, 71.1 narmadām atha cāsādya nadīṃ trailokyaviśrutām /
MBh, 3, 121, 15.3 vaiḍūryaparvataṃ caiva narmadāṃ ca mahānadīm /
MBh, 3, 121, 18.3 vaiḍūryaparvataṃ dṛṣṭvā narmadām avatīrya ca //
MBh, 3, 186, 94.2 vasvokasārāṃ nalinīṃ narmadāṃ caiva bhārata //
MBh, 6, 10, 13.2 godāvarīṃ narmadāṃ ca bāhudāṃ ca mahānadīm //
Rāmāyaṇa
Rām, Ki, 40, 8.2 narmadāṃ ca nadīṃ durgāṃ mahoraganiṣevitām //
Rām, Yu, 18, 10.1 ṛkṣavantaṃ giriśreṣṭham adhyāste narmadāṃ piban /
Rām, Utt, 31, 8.2 arjuno narmadāṃ rantuṃ gataḥ strībhiḥ saheśvaraḥ //
Rām, Utt, 31, 17.2 paśyamānastato vindhyaṃ rāvaṇo narmadāṃ yayau //
Rām, Utt, 31, 22.1 puṣpakād avaruhyāśu narmadāṃ saritāṃ varām /
Rām, Utt, 31, 29.1 te yūyam avagāhadhvaṃ narmadāṃ śarmadāṃ nṛṇām /
Rām, Utt, 31, 32.2 samahodaradhūmrākṣā narmadām avagāhire //
Rām, Utt, 32, 8.2 narmadāṃ paśyate kāntāṃ pratikūlāṃ yathā priyām //
Rām, Utt, 32, 18.2 narmadāṃ rodhavad ruddhvā krīḍāpayati yoṣitaḥ //
Harivaṃśa
HV, 26, 14.1 narmadākūlam ekākī narmadāṃ mṛttikāvatīm /
Kūrmapurāṇa
KūPur, 2, 40, 38.1 manasā saṃsmaredyastu narmadāṃ vai yudhiṣṭhira /
KūPur, 2, 40, 40.1 narmadāṃ sevate nityaṃ svayaṃ devo maheśvaraḥ /
Matsyapurāṇa
MPur, 43, 32.2 karotyudvṛttavegāṃ tu narmadāṃ prāvṛḍuddhatām //
MPur, 44, 31.2 narmadāṃ nṛpa ekākī kevalaṃ vṛttikāmataḥ //
MPur, 51, 13.1 kāverīṃ kṛṣṇaveṇīṃ ca narmadāṃ yamunāṃ tathā /
Viṣṇupurāṇa
ViPur, 4, 3, 6.1 ityākarṇya bhagavate kṛtapraṇāmāḥ punar nāgilokam āgatāḥ pannagapatayo narmadāṃ ca purukutsānayanāya codayāmāsuḥ //
Bhāratamañjarī
BhāMañj, 13, 1422.1 bhāgīrathīṃ kauśikīṃ ca rāmaṇīṃ narmadāṃ tathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 10.1 kiyatyaḥ saritāṃ koṭyo narmadāṃ samupāsate /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 21.2 narmadāmāha deveśo gaccha tvaṃ dakṣiṇāṃ diśam //
SkPur (Rkh), Revākhaṇḍa, 7, 20.2 tādṛśīṃ narmadāṃ devīṃ svayaṃ strīrūpadhāriṇīm //
SkPur (Rkh), Revākhaṇḍa, 7, 21.2 avyaktāṅgīṃ mahābhāgāmapaśyatsa tu narmadām //
SkPur (Rkh), Revākhaṇḍa, 9, 28.2 uvāca ślakṣṇayā vācā narmadāṃ saritāṃ varām //
SkPur (Rkh), Revākhaṇḍa, 10, 55.2 munayo devamāśritya narmadāṃ ca yaśasvinīm //
SkPur (Rkh), Revākhaṇḍa, 11, 73.1 evaṃvidhairvratairnityaṃ narmadāṃ ye samāśritāḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 1.3 narmadāṃ stotumārabdhāḥ kṛtāñjalipuṭā dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 36.2 amareśaṃ samāsādya pūjayannarmadāṃ nadīm //
SkPur (Rkh), Revākhaṇḍa, 15, 25.1 apaśyaṃ narmadāṃ tatra mātaraṃ viśvavanditām /
SkPur (Rkh), Revākhaṇḍa, 15, 28.1 dṛṣṭavānnarmadāṃ devīṃ mṛgakṛṣṇāmbarāṃ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 28.1 rudraprasādānmuktvā māṃ narmadāṃ cāpyayonijām /
SkPur (Rkh), Revākhaṇḍa, 17, 32.2 varjayitvā mahābhāgāṃ narmadāmamṛtopamām //
SkPur (Rkh), Revākhaṇḍa, 17, 37.2 varjayitvā mahāpuṇyāṃ narmadāṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 20, 78.2 imāṃ ca prekṣase vipra narmadāṃ saritāṃ varām //
SkPur (Rkh), Revākhaṇḍa, 22, 30.2 narmadāmāgataḥ kṣipraṃ mātaraṃ draṣṭumutsukaḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 13.2 narmadām āgatāḥ sarve devā hyagnipurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 22.3 brahmalokādgatā puṇyāṃ narmadāṃ lokapāvanīm //
SkPur (Rkh), Revākhaṇḍa, 60, 9.2 durbhikṣopahatā viprā narmadāṃ tu samāśritāḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 71.2 gaccha tvaṃ narmadāṃ puṇyāṃ sarvapāpakṣayaṃkarīm /
SkPur (Rkh), Revākhaṇḍa, 85, 31.2 vyacaraṃścaiva samprāpto narmadām urisaṃgame //
SkPur (Rkh), Revākhaṇḍa, 90, 68.1 kṣīrodāṃ narmadāṃ matvā anantabhujagopari /
SkPur (Rkh), Revākhaṇḍa, 92, 3.3 snānārthaṃ narmadāṃ puṇyāmāgataste pitā purā //
SkPur (Rkh), Revākhaṇḍa, 97, 79.1 amṛtāṃ narmadāṃ prāpto rudradehodbhavāṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 97, 79.2 sāhlādo narmadāṃ dṛṣṭvā cittaviśrāntimāpa ca //
SkPur (Rkh), Revākhaṇḍa, 103, 31.1 niyamasthā tato bhūtvā samprāptā narmadāṃ nadīm /
SkPur (Rkh), Revākhaṇḍa, 121, 12.2 bhramanvai narmadāṃ prāptaḥ sarvapāpapraṇāśanīm //
SkPur (Rkh), Revākhaṇḍa, 138, 8.2 brāhmaṇāṃs tān mahābhāgān narmadāṃ pratyagāt tataḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 14.2 bhramitvā narmadāṃ prāptaḥ sarvapāpapraṇāśinīm //
SkPur (Rkh), Revākhaṇḍa, 224, 2.2 jaladhiṃ pratigacchanti narmadāṃ vīkṣituṃ kila //
SkPur (Rkh), Revākhaṇḍa, 227, 3.1 manasā saṃsmared yastu narmadāṃ satataṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 227, 5.1 narmadāṃ sevate nityaṃ svayaṃ devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 18.2 muktvā sarasvatīṃ gaṅgāṃ narmadāṃ yamunānadīm //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 9.2 praṇamya narmadāṃ devīṃ vakṣye tīrthāvaliṃ tvimām //