Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4807
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato rāmo mahātejā vismayāt punar eva hi / (1.1) Par.?
uvāca praṇato vākyam agastyam ṛṣisattamam // (1.2) Par.?
bhagavan kiṃ tadā lokāḥ śūnyā āsan dvijottama / (2.1) Par.?
dharṣaṇāṃ yatra na prāpto rāvaṇo rākṣaseśvaraḥ // (2.2) Par.?
utāho hīnavīryāste babhūvuḥ pṛthivīkṣitaḥ / (3.1) Par.?
bahiṣkṛtā varāstraiśca bahavo nirjitā nṛpāḥ // (3.2) Par.?
rāghavasya vacaḥ śrutvā agastyo bhagavān ṛṣiḥ / (4.1) Par.?
uvāca rāmaṃ prahasan pitāmaha iveśvaram // (4.2) Par.?
sa evaṃ bādhamānastu pārthivān pārthivarṣabha / (5.1) Par.?
cacāra rāvaṇo rāma pṛthivyāṃ pṛthivīpate // (5.2) Par.?
tato māhiṣmatīṃ nāma purīṃ svargapurīprabhām / (6.1) Par.?
samprāpto yatra sāṃnidhyaṃ paramaṃ vasuretasaḥ // (6.2) Par.?
tulya āsīnnṛpastasya pratāpād vasuretasaḥ / (7.1) Par.?
arjuno nāma yasyāgniḥ śarakuṇḍe śayaḥ sadā // (7.2) Par.?
tam eva divasaṃ so 'tha haihayādhipatir balī / (8.1) Par.?
arjuno narmadāṃ rantuṃ gataḥ strībhiḥ saheśvaraḥ // (8.2) Par.?
rāvaṇo rākṣasendrastu tasyāmātyān apṛcchata / (9.1) Par.?
kvārjuno vo nṛpaḥ so 'dya śīghram ākhyātum arhatha // (9.2) Par.?
rāvaṇo 'ham anuprāpto yuddhepsur nṛvareṇa tu / (10.1) Par.?
mamāgamanam avyagrair yuṣmābhiḥ saṃnivedyatām // (10.2) Par.?
ityevaṃ rāvaṇenoktāste 'mātyāḥ suvipaścitaḥ / (11.1) Par.?
abruvan rākṣasapatim asāṃnidhyaṃ mahīpateḥ // (11.2) Par.?
śrutvā viśravasaḥ putraḥ paurāṇām arjunaṃ gatam / (12.1) Par.?
apasṛtyāgato vindhyaṃ himavatsaṃnibhaṃ girim // (12.2) Par.?
sa tam abhram ivāviṣṭam udbhrāntam iva medinīm / (13.1) Par.?
apaśyad rāvaṇo vindhyam ālikhantam ivāmbaram // (13.2) Par.?
sahasraśikharopetaṃ siṃhādhyuṣitakandaram / (14.1) Par.?
prapātapatitaiḥ śītaiḥ sāṭṭahāsam ivāmbubhiḥ // (14.2) Par.?
devadānavagandharvaiḥ sāpsarogaṇakiṃnaraiḥ / (15.1) Par.?
saha strībhiḥ krīḍamānaiḥ svargabhūtaṃ mahocchrayam // (15.2) Par.?
nadībhiḥ syandamānābhir agatipratimaṃ jalam / (16.1) Par.?
sphuṭībhiścalajihvābhir vamantam iva viṣṭhitam // (16.2) Par.?
ulkāvantaṃ darīvantaṃ himavatsaṃnibhaṃ girim / (17.1) Par.?
paśyamānastato vindhyaṃ rāvaṇo narmadāṃ yayau // (17.2) Par.?
calopalajalāṃ puṇyāṃ paścimodadhigāminīm / (18.1) Par.?
mahiṣaiḥ sṛmaraiḥ siṃhaiḥ śārdūlarkṣagajottamaiḥ / (18.2) Par.?
uṣṇābhitaptaistṛṣitaiḥ saṃkṣobhitajalāśayām // (18.3) Par.?
cakravākaiḥ sakāraṇḍaiḥ sahaṃsajalakukkuṭaiḥ / (19.1) Par.?
sārasaiśca sadāmattaiḥ kokūjadbhiḥ samāvṛtām // (19.2) Par.?
phulladrumakṛtottaṃsāṃ cakravākayugastanīm / (20.1) Par.?
vistīrṇapulinaśroṇīṃ haṃsāvalisumekhalām // (20.2) Par.?
puṣpareṇvanuliptāṅgīṃ jalaphenāmalāṃśukām / (21.1) Par.?
jalāvagāhasaṃsparśāṃ phullotpalaśubhekṣaṇām // (21.2) Par.?
puṣpakād avaruhyāśu narmadāṃ saritāṃ varām / (22.1) Par.?
iṣṭām iva varāṃ nārīm avagāhya daśānanaḥ // (22.2) Par.?
sa tasyāḥ puline ramye nānākusumaśobhite / (23.1) Par.?
upopaviṣṭaḥ sacivaiḥ sārdhaṃ rākṣasapuṃgavaḥ / (23.2) Par.?
narmadādarśajaṃ harṣam āptavān rākṣaseśvaraḥ // (23.3) Par.?
tataḥ salīlaṃ prahasan rāvaṇo rākṣasādhipaḥ / (24.1) Par.?
uvāca sacivāṃstatra mārīcaśukasāraṇān // (24.2) Par.?
eṣa raśmisahasreṇa jagat kṛtveva kāñcanam / (25.1) Par.?
tīkṣṇatāpakaraḥ sūryo nabhaso madhyam āsthitaḥ / (25.2) Par.?
mām āsīnaṃ viditveha candrāyati divākaraḥ // (25.3) Par.?
narmadājalaśītaśca sugandhiḥ śramanāśanaḥ / (26.1) Par.?
madbhayād anilo hyeṣa vātyasau susamāhitaḥ // (26.2) Par.?
iyaṃ cāpi saricchreṣṭhā narmadā narmavardhinī / (27.1) Par.?
līnamīnavihaṃgormiḥ sabhayevāṅganā sthitā // (27.2) Par.?
tad bhavantaḥ kṣatāḥ śastrair nṛpair indrasamair yudhi / (28.1) Par.?
candanasya raseneva rudhireṇa samukṣitāḥ // (28.2) Par.?
te yūyam avagāhadhvaṃ narmadāṃ śarmadāṃ nṛṇām / (29.1) Par.?
mahāpadmamukhā mattā gaṅgām iva mahāgajāḥ // (29.2) Par.?
asyāṃ snātvā mahānadyāṃ pāpmānaṃ vipramokṣyatha // (30.1) Par.?
aham apyatra puline śaradindusamaprabhe / (31.1) Par.?
puṣpopahāraṃ śanakaiḥ kariṣyāmi umāpateḥ // (31.2) Par.?
rāvaṇenaivam uktāstu mārīcaśukasāraṇāḥ / (32.1) Par.?
samahodaradhūmrākṣā narmadām avagāhire // (32.2) Par.?
rākṣasendragajaistaistu kṣobhyate narmadā nadī / (33.1) Par.?
vāmanāñjanapadmādyair gaṅgā iva mahāgajaiḥ // (33.2) Par.?
tataste rākṣasāḥ snātvā narmadāyā varāmbhasi / (34.1) Par.?
uttīrya puṣpāṇyājahrur balyarthaṃ rāvaṇasya tu // (34.2) Par.?
narmadāpuline ramye śubhrābhrasadṛśaprabhe / (35.1) Par.?
rākṣasendrair muhūrtena kṛtaḥ puṣpamayo giriḥ // (35.2) Par.?
puṣpeṣūpahṛteṣveva rāvaṇo rākṣaseśvaraḥ / (36.1) Par.?
avatīrṇo nadīṃ snātuṃ gaṅgām iva mahāgajaḥ // (36.2) Par.?
tatra snātvā ca vidhivajjaptvā japyam anuttamam / (37.1) Par.?
narmadāsalilāt tasmād uttatāra sa rāvaṇaḥ // (37.2) Par.?
rāvaṇaṃ prāñjaliṃ yāntam anvayuḥ saptarākṣasāḥ / (38.1) Par.?
yatra yatra sa yāti sma rāvaṇo rākṣasādhipaḥ / (38.2) Par.?
jāmbūnadamayaṃ liṅgaṃ tatra tatra sma nīyate // (38.3) Par.?
vālukāvedimadhye tu talliṅgaṃ sthāpya rāvaṇaḥ / (39.1) Par.?
arcayāmāsa gandhaiśca puṣpaiścāmṛtagandhibhiḥ // (39.2) Par.?
tataḥ satām ārtiharaṃ haraṃ paraṃ varapradaṃ candramayūkhabhūṣaṇam / (40.1) Par.?
samarcayitvā sa niśācaro jagau prasārya hastān praṇanarta cāyatān // (40.2) Par.?
Duration=0.20202994346619 secs.