Occurrences

Rasādhyāyaṭīkā

Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 76.2, 3.0 tataḥ punarapi śigrupattrair navāṃ kulhaḍīṃ kṛtvā dolāyantreṇa tathaivāhorātraṃ rasaḥ svedanīyaḥ //
RAdhyṬ zu RAdhy, 76.2, 4.0 yadi cāgretanaṃ kāñjikaṃ śuṣyati tathā punarnavaṃ kāñjikaṃ kṣepyam //
RAdhyṬ zu RAdhy, 92.2, 5.0 tataḥ punaḥ prabhāte rakṣāṃ kṛtvā navaṃ chagaṇacūrṇaṃ kṣiptvāhorātraṃ ca kārīṣāgnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 110.2, 2.0 tataḥ punaḥ prabhāte navaṃ bījapūrakamānīya tathaiva madhye rasaṃ kṣiptvā dolāyantreṇāhorātraṃ rasaḥ saṃskāryaḥ //
RAdhyṬ zu RAdhy, 110.2, 3.0 evaṃ saptabhir dinaiḥ saptavāraṃ navanavair mātuluṅgaiḥ saṃskṛto raso dhānyābhrakādīnāṃ grasanāya prasāritamukho vidhinā dattaṃ sarvaṃ grāsaṃ jīryati //
RAdhyṬ zu RAdhy, 110.2, 3.0 evaṃ saptabhir dinaiḥ saptavāraṃ navanavair mātuluṅgaiḥ saṃskṛto raso dhānyābhrakādīnāṃ grasanāya prasāritamukho vidhinā dattaṃ sarvaṃ grāsaṃ jīryati //
RAdhyṬ zu RAdhy, 195.2, 9.0 tataḥ punarapi yathā bhaṇitāsti tathaiva jāryauṣadhopakṣepeṇa vinaiva vidhāpunar navavastreṇa raso gālyate //
RAdhyṬ zu RAdhy, 287.2, 1.3 evaṃ navanavavāraṃ navanavair bījapūraiḥ sa eva hīrakaḥ pacanīyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.3 evaṃ navanavavāraṃ navanavair bījapūraiḥ sa eva hīrakaḥ pacanīyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.7 evaṃ navavāraṃ navanavābhir vaḍavāikābhiḥ sa eva pacanīyaḥ rājabadaryāḥ kisalayarūpāṃ komalāṃ śākhāmānīya tasyāṃ chidraṃ kṛtvā nesahiṅguṃ tatrādha ūrdhvaṃ ca dattvā chidramadhye tameva hīrakaṃ kṣiptvā vastramṛttikayā nicchādya pūrvaṃ chāṇakapūrṇagartāyāṃ pacet //
RAdhyṬ zu RAdhy, 287.2, 1.7 evaṃ navavāraṃ navanavābhir vaḍavāikābhiḥ sa eva pacanīyaḥ rājabadaryāḥ kisalayarūpāṃ komalāṃ śākhāmānīya tasyāṃ chidraṃ kṛtvā nesahiṅguṃ tatrādha ūrdhvaṃ ca dattvā chidramadhye tameva hīrakaṃ kṣiptvā vastramṛttikayā nicchādya pūrvaṃ chāṇakapūrṇagartāyāṃ pacet //
RAdhyṬ zu RAdhy, 287.2, 3.0 evaṃ navavāraṃ navanavo rājabadarīśākhākisalayaiḥ sa eva hīrakaḥ pacanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 3.0 evaṃ navavāraṃ navanavo rājabadarīśākhākisalayaiḥ sa eva hīrakaḥ pacanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 5.0 tataḥ punarapi nave hiṅgukhoṭe tathaiva //
RAdhyṬ zu RAdhy, 287.2, 6.0 evaṃ navavāraṃ navanavair nesahiṅgukhoṭaiḥ sa eva hīrakaḥ pacanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 6.0 evaṃ navavāraṃ navanavair nesahiṅgukhoṭaiḥ sa eva hīrakaḥ pacanīyaḥ //
RAdhyṬ zu RAdhy, 294.2, 3.0 evaṃ navanavair bhūmyāmardakīpattrapiṇḍīgolakaiste hīrakā bhūmau catuḥṣaṣṭiṃ kurkuṭapuṭāni dattvānnapathāḥ kāryāḥ //
RAdhyṬ zu RAdhy, 294.2, 3.0 evaṃ navanavair bhūmyāmardakīpattrapiṇḍīgolakaiste hīrakā bhūmau catuḥṣaṣṭiṃ kurkuṭapuṭāni dattvānnapathāḥ kāryāḥ //
RAdhyṬ zu RAdhy, 303.2, 6.0 evaṃ navanavaiḥ karparaiḥ saptavāraṃ hīrakāḥ pacanīyāḥ //
RAdhyṬ zu RAdhy, 303.2, 6.0 evaṃ navanavaiḥ karparaiḥ saptavāraṃ hīrakāḥ pacanīyāḥ //
RAdhyṬ zu RAdhy, 308.2, 5.0 evaṃ navanavauṣadhaiś caturdaśavārān hīrakānpacet tataḥ sukhena vajrāṇi bhasmībhavanti tacca bhasma kumpe kṣepyam //
RAdhyṬ zu RAdhy, 308.2, 5.0 evaṃ navanavauṣadhaiś caturdaśavārān hīrakānpacet tataḥ sukhena vajrāṇi bhasmībhavanti tacca bhasma kumpe kṣepyam //
RAdhyṬ zu RAdhy, 403.2, 12.0 navā dantā udgacchanti keśāḥ kṛṣṇā bhavanti palitāni yānti valināśaḥ syāt //