Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Garuḍapurāṇa
Kathāsaritsāgara
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Haṃsadūta
Yogaratnākara

Atharvaprāyaścittāni
AVPr, 2, 4, 1.0 atha yo 'hutvā navaṃ prāśnīyād agnau vāgamayet kā tatra prāyaścittiḥ //
Atharvaveda (Śaunaka)
AVŚ, 12, 3, 32.1 navaṃ barhir odanāya stṛṇīta priyaṃ hṛdaś cakṣuṣo valgv astu /
AVŚ, 14, 2, 44.1 navaṃ vasānaḥ surabhiḥ suvāsā udāgāṃ jīva uṣaso vibhātīḥ /
Kauśikasūtra
KauśS, 10, 5, 27.0 navaṃ vasāna ity āvrajati //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 5, 38.0 yan navam ait tan navanītam abhavat //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 2.0 akṣatasaktūnāṃ navaṃ kalaśaṃ pūrayitvā darvīṃ ca baliharaṇīṃ nave śikye nidadhāti //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 1, 2.2 nen navam aghaṃ karavāṇīti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 8, 1.0 anāhitāgnir navaṃ prāśiṣyann āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthībhyaḥ svāhākāreṇa gṛhye 'gnau juhuyāt //
Arthaśāstra
ArthaŚ, 2, 5, 8.1 tajjātakaraṇādhiṣṭhitaḥ purāṇaṃ navaṃ ca ratnaṃ sāraṃ phalgu kupyaṃ vā pratigṛhṇīyāt //
ArthaŚ, 2, 14, 54.1 evaṃ navaṃ ca jīrṇaṃ ca virūpaṃ cāpi bhāṇḍakam /
ArthaŚ, 14, 3, 73.1 punar navam avācīnaṃ nimbaḥ kāmamadhuśca yaḥ /
ArthaŚ, 14, 3, 75.1 punar navam avācīnaṃ nimbaḥ kāmamadhuśca yaḥ /
Avadānaśataka
AvŚat, 7, 3.1 athānyatama ārāmiko navaṃ padmam ādāya rājñaḥ prasenajito 'rthaṃ śrāvastīṃ praviśati /
Carakasaṃhitā
Ca, Sū., 17, 78.2 navamannaṃ ca pānaṃ ca nidrām āsyāsukhāni ca //
Ca, Cik., 1, 32.2 kāsaṃ pramehamānāhaṃ plīhānam udaraṃ navam //
Ca, Si., 12, 37.1 saṃskartā kurute tantraṃ purāṇaṃ ca punarnavam /
Ca, Cik., 2, 1, 26.2 eṣāṃ tripalikān bhāgān māṣāṇām āḍhakaṃ navam //
Ca, Cik., 2, 2, 22.1 śṛṅgāṭakaṃ vidārīṃ ca navaṃ sarpiḥ payo jalam /
Ca, Cik., 2, 4, 21.1 maricaṃ jīrakaṃ dhānyamalpaṃ hiṅgu navaṃ ghṛtam /
Mahābhārata
MBh, 1, 119, 39.2 kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam //
MBh, 1, 122, 6.1 maivaṃ jīrṇam upāsiṣṭhāḥ sakhyaṃ navam upākuru /
MBh, 1, 122, 9.6 naiva tīrṇam upātiṣṭha sakhyaṃ navam upākṛdhi /
MBh, 1, 139, 7.2 uṣṇaṃ navaṃ prapāsyāmi phenilaṃ rudhiraṃ bahu //
MBh, 3, 13, 72.2 kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam //
MBh, 3, 200, 36.1 tataḥ karma samādatte punar anyan navaṃ bahu /
MBh, 5, 104, 17.1 pratigṛhya tato dharmastathaivoṣṇaṃ tathā navam /
MBh, 7, 165, 20.1 sa tathokto mahābāhuḥ sarvabhārasahaṃ navam /
MBh, 8, 38, 26.1 gautamas tu tataḥ kruddho dhanur gṛhya navaṃ dṛḍham /
MBh, 8, 40, 25.2 anyad ādatta vegena dhanur bhārasahaṃ navam //
MBh, 9, 16, 21.1 navaṃ tato 'nyat samare pragṛhya rājā dhanur ghorataraṃ mahātmā /
MBh, 12, 162, 32.1 prādāt tasmai sa viprāya vastraṃ ca sadṛśaṃ navam /
MBh, 12, 316, 55.1 tataḥ karma samādatte punar anyannavaṃ bahu /
MBh, 13, 21, 3.2 bhadrāsanaṃ tataścitraṃ ṛṣir anvāviśannavam //
MBh, 13, 53, 68.1 tatastu tau navam abhivīkṣya yauvanaṃ parasparaṃ vigatajarāvivāmarau /
MBh, 13, 144, 47.1 praviṣṭamātraśca gṛhe sarvaṃ paśyāmi tannavam /
MBh, 13, 144, 48.1 tato 'haṃ vismayaṃ prāptaḥ sarvaṃ dṛṣṭvā navaṃ dṛḍham /
Rāmāyaṇa
Rām, Ay, 98, 24.1 hṛṣyanty ṛtumukhaṃ dṛṣṭvā navaṃ navam ihāgatam /
Rām, Ay, 98, 24.1 hṛṣyanty ṛtumukhaṃ dṛṣṭvā navaṃ navam ihāgatam /
Rām, Ay, 106, 9.1 goṣṭhamadhye sthitām ārtām acarantīṃ navaṃ tṛṇam /
Saundarānanda
SaundĀ, 9, 5.1 balaṃ ca rūpaṃ ca navaṃ ca yauvanaṃ tathāvagacchāmi yathāvagacchasi /
SaundĀ, 9, 27.1 navaṃ vayaścātmagataṃ niśāmya yadgṛhonmukhaṃ te viṣayāptaye manaḥ /
Agnipurāṇa
AgniPur, 250, 11.1 kareṇādāya lagūḍaṃ dakṣiṇāṅgulakaṃ navaṃ /
Amaruśataka
AmaruŚ, 1, 5.1 datto'syāḥ praṇayastvayaiva bhavatā ceyaṃ ciraṃ lālitā daivād adya kila tvameva kṛtavān asyā navaṃ vipriyam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 39.1 navaṃ dhānyaṃ tilān māṣān madyaṃ māṃsam ajāṅgalam /
AHS, Cikitsitasthāna, 2, 1.3 ūrdhvagaṃ balino 'vegam ekadoṣānugaṃ navam /
Kumārasaṃbhava
KumSaṃ, 7, 41.1 upādade tasya sahasraraśmis tvaṣṭrā navaṃ nirmitam ātapatram /
Liṅgapurāṇa
LiPur, 2, 40, 2.2 ātmīkṛtyātha saṃsnāpya vastraṃ dattvā śubhaṃ navam //
Suśrutasaṃhitā
Su, Sū., 36, 15.2 navaṃ dravyaṃ purāṇaṃ vā grāhyam eva vinirdiśet //
Su, Sū., 45, 10.1 yo 'vagāheta varṣāsu pibedvāpi navaṃ jalam /
Su, Cik., 1, 96.1 navaṃ kapālikācūrṇaṃ vaidulaṃ sarjanāma ca /
Su, Cik., 25, 25.1 lopākānūpamajjānaṃ vasāṃ tailaṃ navaṃ ghṛtam /
Viṣṇusmṛti
ViSmṛ, 20, 50.2 gṛhṇātyevaṃ navaṃ dehī dehaṃ karmanibandhanam //
Garuḍapurāṇa
GarPur, 1, 114, 25.1 vṛddhāḥ striyo navaṃ madyaṃ śuṣkaṃ māṃsaṃ trimūlakam /
Kathāsaritsāgara
KSS, 1, 4, 92.1 varṣo 'tha manmukhādaicchacchrotuṃ vyākaraṇaṃ navam /
Rasendracintāmaṇi
RCint, 7, 20.1 uddharet phalapāke tu navaṃ snigdhaṃ ghanaṃ guru /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 92.2, 5.0 tataḥ punaḥ prabhāte rakṣāṃ kṛtvā navaṃ chagaṇacūrṇaṃ kṣiptvāhorātraṃ ca kārīṣāgnirjvālanīyaḥ //
Ānandakanda
ĀK, 1, 15, 202.2 pakvaṃ navaṃ sutīkṣṇaṃ ca bhallātakaphalaṃ haret //
ĀK, 1, 15, 263.1 bhūyo bhūyaśca ṣaṇmāsānnavaṃ cūrṇaṃ prakalpayet /
ĀK, 1, 15, 573.1 varṣāyutaṃ navaṃ divyaṃ vapurdhatte sukāntimat /
ĀK, 1, 19, 168.2 pānakaṃ yāvasaṃ cekṣunālikerodakaṃ navam //
Āryāsaptaśatī
Āsapt, 2, 64.2 cātaka iva navam abhraṃ nirīkṣamāṇo na tṛpyāmi //
Āyurvedadīpikā
ĀVDīp zu Ca, Si., 12, 41.1, 5.0 purāṇaṃ ca punarnavam iti vistārasaṃkṣepādinā punarnavaṃ kurute //
ĀVDīp zu Ca, Si., 12, 41.1, 5.0 purāṇaṃ ca punarnavam iti vistārasaṃkṣepādinā punarnavaṃ kurute //
Haṃsadūta
Haṃsadūta, 1, 34.1 vṛṣaḥ śambhoryasyāṃ daśati navamekatra yavasaṃ viriñcer anyasmin gilati kalahaṃso bisalatām /
Yogaratnākara
YRā, Dh., 242.2 punarnavaṃ vayaḥ kuryāt sādhakānāṃ na saṃśayaḥ //