Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Āśvālāyanaśrautasūtra
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 18, 1, 58.1 aṅgiraso naḥ pitaro navagvā atharvāṇo bhṛgavaḥ somyāsaḥ /
AVŚ, 18, 3, 20.1 ye atrayo aṅgiraso navagvā iṣṭāvanto rātiṣāco dadhānāḥ /
Jaiminīyabrāhmaṇa
JB, 1, 64, 6.0 athaite yājyāpuronuvākye vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaś caranti tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujanta iti //
Kauśikasūtra
KauśS, 11, 2, 36.0 aṅgiraso naḥ pitaro navagvā iti saṃhitāḥ sapta //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 3, 22.0 navagvāsaḥ sutasomāsa indraṃ sakhā ha yatra sakhibhir navagvair iti nividdhānayor ādye //
ĀśvŚS, 9, 3, 22.0 navagvāsaḥ sutasomāsa indraṃ sakhā ha yatra sakhibhir navagvair iti nividdhānayor ādye //
Ṛgveda
ṚV, 1, 33, 6.1 ayuyutsann anavadyasya senām ayātayanta kṣitayo navagvāḥ /
ṚV, 1, 62, 4.1 sa suṣṭubhā sa stubhā sapta vipraiḥ svareṇādriṃ svaryo navagvaiḥ /
ṚV, 3, 39, 5.1 sakhā ha yatra sakhibhir navagvair abhijñv ā satvabhir gā anugman /
ṚV, 4, 51, 4.2 yenā navagve aṅgire daśagve saptāsye revatī revad ūṣa //
ṚV, 5, 29, 12.1 navagvāsaḥ sutasomāsa indraṃ daśagvāso abhy arcanty arkaiḥ /
ṚV, 5, 45, 7.1 anūnod atra hastayato adrir ārcan yena daśa māso navagvāḥ /
ṚV, 5, 45, 11.1 dhiyaṃ vo apsu dadhiṣe svarṣāṃ yayātaran daśa māso navagvāḥ /
ṚV, 6, 6, 3.2 tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujantaḥ //
ṚV, 6, 22, 2.1 tam u naḥ pūrve pitaro navagvāḥ sapta viprāso abhi vājayantaḥ /
ṚV, 9, 108, 4.1 yenā navagvo dadhyaṅṅ aporṇute yena viprāsa āpire /
ṚV, 10, 14, 6.1 aṅgiraso naḥ pitaro navagvā atharvāṇo bhṛgavaḥ somyāsaḥ /
ṚV, 10, 61, 10.1 makṣū kanāyāḥ sakhyaṃ navagvā ṛtaṃ vadanta ṛtayuktim agman /
ṚV, 10, 62, 6.2 navagvo nu daśagvo aṅgirastamo sacā deveṣu maṃhate //
ṚV, 10, 108, 8.1 eha gamann ṛṣayaḥ somaśitā ayāsyo aṅgiraso navagvāḥ /