Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 5, 25.2 ity ete vai samākhyātā nava sargāḥ prajāpateḥ //
ViPur, 1, 7, 6.1 nava brahmāṇa ity ete purāṇe niścayaṃ gatāḥ //
ViPur, 1, 13, 5.2 agniṣṭud atirātraś ca sudyumnaś ceti te nava /
ViPur, 1, 15, 32.2 atītāni nava varṣaśatāni te /
ViPur, 2, 1, 15.3 tasya putrā babhūvus te prajāpatisamā nava //
ViPur, 2, 1, 40.2 tair idaṃ bhārataṃ varṣaṃ navabhedam alaṃkṛtam //
ViPur, 2, 2, 15.1 navasāhasram ekaikam eteṣāṃ dvijasattama /
ViPur, 2, 2, 16.1 meroścaturdiśaṃ tatra navasāhasravistṛtam /
ViPur, 2, 3, 2.1 navayojanasāhasro vistāro 'sya mahāmune /
ViPur, 2, 3, 6.1 bhāratasyāsya varṣasya nava bhedān niśāmaya /
ViPur, 2, 3, 27.1 navavarṣaṃ tu maitreya jambūdvīpam idaṃ mayā /
ViPur, 2, 8, 2.1 yojanānāṃ sahasrāṇi bhāskarasya ratho nava /
ViPur, 2, 12, 24.1 ete mayā grahāṇāṃ vai tavākhyātā rathā nava /
ViPur, 3, 1, 34.2 manorvaivasvatasyaite nava putrāḥ sudhārmikāḥ //
ViPur, 3, 14, 10.1 navasvṛkṣeṣvamāvāsyā yadaiteṣvavanīpate /
ViPur, 4, 2, 78.2 pūrṇeṣu pūrṇeṣu punar navānāṃ utpattayaḥ santi manorathānām //
ViPur, 4, 14, 30.1 tasya ca devabhāgadevaśravāṣṭakakakuccakravatsadhārakasṛñjayaśyāmaśamikagaṇḍūṣasaṃjñā nava bhrātaro 'bhavan //
ViPur, 4, 19, 14.1 bharatasya patnitraye nava putrā babhūvuḥ //
ViPur, 4, 24, 26.1 tataś ca nava caitān nandān kauṭilyo brāhmaṇaḥ samuddhariṣyati //
ViPur, 4, 24, 59.1 tataś ca kosalāyāṃ tu nava caiva bhūpatayo bhaviṣyanti //
ViPur, 4, 24, 63.1 utsādyākhilakṣatrajātiṃ nava nāgāḥ padmavatyāṃ nāma puryām anugaṅgāprayāgaṃ gayād guptāṃś ca māgadhā bhokṣyanti //
ViPur, 5, 6, 29.2 prāvṛṭkāla ivodbhūtaṃ navaśaṣpaṃ samantataḥ //
ViPur, 6, 1, 41.2 navāṣṭadaśavarṣāṇāṃ manuṣyāṇāṃ tathā kalau //