Occurrences

Arthaśāstra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Liṅgapurāṇa
Meghadūta
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 10, 54.1 upapradānam arthopakāraḥ //
Mahābhārata
MBh, 3, 235, 14.1 upakāro mahāṃs tāta kṛto 'yaṃ mama khecarāḥ /
MBh, 13, 12, 24.3 upakāro 'sya rājarṣeḥ kṛto nāpakṛtaṃ mayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 73.1 kṛtopakāras tvāṃ draṣṭuṃ nāyam icchati lajjayā /
Divyāvadāna
Divyāv, 2, 631.0 mayā ca mātur na kaścidupakāraḥ kṛtaḥ //
Divyāv, 13, 499.1 yattūpakāraḥ kṛtaḥ anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyam evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Harṣacarita
Harṣacarita, 2, 2.2 anapekṣitaguṇadoṣaḥ paropakāraḥ satāṃ vyasanam //
Kirātārjunīya
Kir, 14, 15.1 mṛgān vinighnan mṛgayuḥ svahetunā kṛtopakāraḥ katham icchatāṃ tapaḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 97.2 sarvavākyopakāraś cet tad āhur dīpakaṃ yathā //
Liṅgapurāṇa
LiPur, 1, 66, 80.3 kṛtopakārastenaiva puruṇā dvijasattamāḥ //
LiPur, 1, 96, 44.2 upakāro hyasādhūnāmapakārāya kevalam //
Meghadūta
Megh, Pūrvameghaḥ, 20.2 āsāreṇa tvam api śamayes tasya naidāgham agniṃ sadbhāvārdraḥ phalati na cireṇopakāro mahatsu //
Hitopadeśa
Hitop, 4, 133.1 parasparopakāras tu maitrī sambandhakas tathā /
Kathāsaritsāgara
KSS, 6, 2, 41.2 sattvopakārastvetasmād ekaḥ prājñasya śasyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 7.0 ityāha bhūṣaṇādiṣu parasparamupakārastasmāt mukulāvasthāyāmeva parasparamupakārastasmāt timiraṃ yathā vikārā janmabalapravṛttā ucyate dṛṣṭā nirvāṇapadābhilāṣitvāttatputratvamāpannamiti bhavanamupacayo'bhipretaḥ tasyetyādi //
Tantrāloka
TĀ, 16, 58.2 paśormahopakāro 'yaṃ tadātve 'pyapriyaṃ bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 105.3 upakāraḥ prakartavyo vyapadeśena karhicit //