Occurrences

Manusmṛti
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Śatakatraya
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Narmamālā
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Bhramarāṣṭaka
Caurapañcaśikā
Haṃsadūta
Janmamaraṇavicāra
Kokilasaṃdeśa
Sātvatatantra

Manusmṛti
ManuS, 8, 357.1 upacārakriyā keliḥ sparśo bhūṣaṇavāsasām /
Amarakośa
AKośa, 1, 237.1 dravakeliparīhāsāḥ krīḍā līlā ca narma ca /
Amaruśataka
AmaruŚ, 1, 7.2 kāntaḥ keliruciryuvā sahṛdayastādṛkpatiḥ kātare kiṃ no barkarakarkaraiḥ priyaśatairākramya vikrīyate //
AmaruŚ, 1, 8.1 kopāt komalalolabāhulatikāpāśena baddhā dṛḍhaṃ nītvā keliniketanaṃ dayitayā sāyaṃ sakhīnāṃ puraḥ /
AmaruŚ, 1, 94.2 sāṭopaṃ ratikelikālasarasaṃ ramyaṃ kimapyādarād yatpītaṃ sutanormayā vadanakaṃ vaktuṃ na tatpāryate //
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 23.1 tathāpi pratiṣiddho 'haṃ keliśīlatayā śiśoḥ /
BKŚS, 15, 18.2 jyeṣṭhāmbābhavanaṃ nītā kelikolāhalākulam //
BKŚS, 22, 120.2 aṅgeṣu bhayasannāṅgīṃ kurvan kelīṃ kilāspṛśat //
BKŚS, 22, 122.2 keyaṃ kelir anāryeti vadhūr bhartāram abravīt //
Daśakumāracarita
DKCar, 1, 1, 52.2 rājavāhano mantriputrair ātmamitraiḥ saha bālakelīr anubhavannavardhata //
DKCar, 1, 1, 81.1 evaṃ militena kumāramaṇḍalena saha bālakelīr anubhavannadhirūḍhānekavāhano rājavāhano 'nukrameṇa caulopanayanādisaṃskārajātamalabhata /
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 12.1 tasminneva samaye ko'pi manoramo rājahaṃsaḥ kelīvidhitsayā tadupakaṇṭhamagamat /
DKCar, 1, 5, 15.1 tasminnavasare mālavendramahiṣī parijanaparivṛtā duhitṛkelīvilokanāya taṃ deśamavāpa /
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
DKCar, 1, 5, 21.5 yadā kelivane kuraṅgalocanā locanapathamavartata tadaiṣāpahṛtamadīyamānasā sā svamandiramagāt /
DKCar, 1, 5, 23.6 suhṛdāmakathyaṃ ca kimasti kelivane 'sminvasantamahotsavāyāgatāyā mālavendrasutāyā rājanandanasyāsya cākasmikadarśane 'nyonyānuragātirekaḥ samajāyata /
Śatakatraya
ŚTr, 3, 15.2 asmākaṃ tu manorathoparacitaprāsādavāpītaṭakrīḍākānanakelikautukajuṣām āyuḥ paraṃ kṣīyate //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 18.1 anyāściraṃ suratakelipariśrameṇa khedaṃ gatāḥ praśithilīkṛtagātrayaṣṭyaḥ /
ṚtuS, Pañcamaḥ sargaḥ, 16.1 pracuraguḍavikāraḥ svāduśālīkṣuramyaḥ prabalasuratakelirjātakandarpadarpaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 6.2 āścaryaṃ kāmavaśago vikalaḥ keliśikṣayā //
Bhāratamañjarī
BhāMañj, 1, 256.1 smarakelikalākrāntāṃ tāmāmantrya vrajannṛpaḥ /
BhāMañj, 1, 314.1 tāmāha śukro bālānāṃ kelikopakathā katham /
BhāMañj, 1, 364.2 bhuṅkte śubhaphalaṃ divyaṃ kalākelikalaḥ kṛtī //
BhāMañj, 1, 458.2 ambikāmbālikākelirasārdrahṛdayo 'bhavat //
BhāMañj, 1, 573.2 cakre lasatkucaphalaḥ kurunandanasya viśrāmakelimakhilāṃ smarakalpavṛkṣaḥ //
BhāMañj, 1, 577.2 unmādinīṃ sapadi madranarendraputrīṃ kelīpalāśaśayanaṃ vijane nināya //
BhāMañj, 1, 598.2 ḍimbakelīṣu vikrāntaṃ na sehe mārutātmajam //
BhāMañj, 1, 600.1 jalakeliṣu niḥśeṣān dorbhyām ādāya tāñjavāt /
BhāMañj, 1, 601.1 sānujo bālakelīṣu nirjito 'tha suyodhanaḥ /
BhāMañj, 1, 626.1 atrāntare te kumārā vijane keliśālinaḥ /
BhāMañj, 1, 885.2 lalāsa gandharvapatirjalakelikutūhalī //
BhāMañj, 1, 892.2 matkeliśayane prāptā moho vātrāparādhyati //
BhāMañj, 1, 921.2 kiṃnarīkelisaṃgītastimitāṅgakuraṅgake //
BhāMañj, 1, 1041.2 vibhāti kelihaṃsīva lakṣmīryadbhujapañjare //
BhāMañj, 1, 1133.1 tato 'kṣakeliparyante tāṃ sabāṣpāṃ striyaṃ rahaḥ /
BhāMañj, 1, 1269.1 tatra citrāṅgadākelivilāsarasikaściram /
BhāMañj, 1, 1318.2 prayayau yamunātīraṃ jalakelikutūhalī //
BhāMañj, 1, 1323.2 babhau kelipariśrāntāḥ kāntā nirvāpayanniva //
BhāMañj, 5, 47.1 antaḥpuraṃ viviśatuḥ śaureḥ kelīgṛhaṃ śriyaḥ /
BhāMañj, 5, 411.2 api kelikalālokaḥ kalahaikakutūhalī //
BhāMañj, 6, 423.2 raṇalakṣmyāḥ sa vidadhe kelipadmākarāniva //
BhāMañj, 13, 167.1 taṃ śiśuṃ jāhnavītīre kelisaktaṃ yadṛcchayā /
BhāMañj, 13, 266.1 sa nṛpaḥ kamalākelidhāmakarṇābjaṣaṭpadaḥ /
BhāMañj, 13, 274.1 svāminā kelisaktena śanakairmarmadarśinaḥ /
BhāMañj, 13, 558.2 ādāya kelisaṃsaktaṃ cakāra gatajīvitam //
BhāMañj, 13, 917.2 gṛhe teṣāṃ na vīkṣante hāsakeliratāḥ striyaḥ //
BhāMañj, 13, 1182.1 snānakelīratā loladṛśastridaśayoṣitaḥ /
BhāMañj, 13, 1311.2 kṛtajñāḥ kelisadanaṃ sadācārāḥ sadā mama //
BhāMañj, 13, 1319.2 lolakalloladolāṅkaṃ keliveśma himatviṣaḥ //
BhāMañj, 16, 15.2 āpānakelisaṃsakte tato vṛṣṇikule 'bhavat //
Gītagovinda
GītGov, 1, 1.2 ittham nandanideśataḥ calitayoḥ pratyadhvakuñjadrumam rādhāmādhavayoḥ jayanti yamunākūle rahaḥkelayaḥ //
GītGov, 1, 2.2 śrīvāsudevaratikelikathāsametam etam karoti jayadevakaviḥ prabandham //
GītGov, 1, 25.2 surakulakelinidāna jaya jayadeva hare //
GītGov, 1, 45.2 kelicalanmaṇikuṇḍalamaṇḍitagaṇḍayugasmitaśālī /
GītGov, 1, 45.3 hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare //
GītGov, 1, 46.3 hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare //
GītGov, 1, 47.3 hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare //
GītGov, 1, 48.3 hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare //
GītGov, 1, 49.1 kelikalākutukena ca kācit amum yamunājalakūle /
GītGov, 1, 49.3 hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare //
GītGov, 1, 50.3 hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare //
GītGov, 1, 51.3 hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare //
GītGov, 1, 52.1 śrījayadevakaveḥ idam adbhutakeśavakelirahasyam /
GītGov, 1, 52.3 hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare //
GītGov, 5, 19.1 mukharam adhīram tyaja mañjīram ripum iva kelisulolam /
GītGov, 7, 19.1 tat kim kāmapi kāminīm abhisṛtaḥ kim vā kalākelibhiḥ baddhaḥ bandhubhiḥ andhakāriṇi vanopānte kimu bhrāmyati /
GītGov, 11, 2.2 saṃprati mañjulavañjulasīmani keliśayanam anuyātam //
GītGov, 11, 22.1 mañjutarakuñjatalakelisadane /
GītGov, 11, 52.1 vipulapulakabharadanturitam ratikelikalābhiḥ adhīram /
GītGov, 12, 18.1 mārāṅke ratikelisaṃkularaṇārambhe tayā sāhasaprāyam kāntajayāya kiṃcit upari prārambhi yatsambhramāt /
Kathāsaritsāgara
KSS, 5, 3, 57.2 toyair jalastham asicann ārabdhajalakelayaḥ //
Narmamālā
KṣNarm, 1, 5.1 vidagdhacūḍāmaṇinā kenacitkeliśālinā /
Rājanighaṇṭu
RājNigh, Gr., 15.2 kaṇṭhe satāṃ sakalanivṛtidhāmanāmacintāmaṇiprakaradāma karotu kelim //
Tantrāloka
TĀ, 1, 8.2 pūrve jayanti guravo guruśāstrasindhukallolakelikalanāmalakarṇadhārāḥ //
Ānandakanda
ĀK, 1, 2, 222.1 pāradendra namastubhyaṃ kāminīkelimanmatha /
ĀK, 1, 15, 510.2 jīvetpañcaśataṃ varṣānkāminīkelimanmathaḥ //
Āryāsaptaśatī
Āsapt, 1, 13.1 kelicalāṅgulilambhitalakṣmīnābhir muradviṣaś caraṇaḥ /
Āsapt, 1, 24.2 phaṇaśatapītaśvāso rāgāndhāyāḥ śriyaḥ keliḥ //
Āsapt, 1, 26.1 kṛtakāntakelikutukaśrīśītaśvāsasekanidrāṇaḥ /
Āsapt, 1, 48.2 kāvyam abhijñasabhāyāṃ mañjīraṃ kelivelāyām //
Āsapt, 2, 7.2 na punar anantargarbhitanidhini dharāmaṇḍale keliḥ //
Āsapt, 2, 69.1 abhinavakeliklāntā kalayati bālā krameṇa gharmāmbhaḥ /
Āsapt, 2, 78.1 āsādya bhaṅgam anayā dyūte vihitābhirucitakelipaṇe /
Āsapt, 2, 87.1 ākṣepacaraṇalaṅghanakeśagrahakelikutukataralena /
Āsapt, 2, 150.1 kelinilayaṃ sakhīm iva nayati navoḍhāṃ svayaṃ na māṃ bhajate /
Āsapt, 2, 200.1 grīṣmamaye samaye'smin vinirmitaṃ kalaya kelivanamūle /
Āsapt, 2, 338.2 kelikalāhuṅkāraiḥ kīrāvali mogham apasarasi //
Āsapt, 2, 361.1 paritaḥ sphuritamahauṣadhimaṇinikare kelitalpa iva śaile /
Āsapt, 2, 369.2 tatkelisamaratalpīkṛtasya vasanāñcalasyeva //
Āsapt, 2, 375.1 praṇayāparādharoṣaprasādaviśvāsakelipāṇḍityaiḥ /
Āsapt, 2, 393.2 atikelilampaṭayā dinam ekam agopi gehapatiḥ //
Āsapt, 2, 442.1 muṣita iva kṣaṇavirahe ripur iva kusumeṣukelisaṅgrāme /
Āsapt, 2, 556.2 karmaikaśarāṇam agaṇitabhayam aśithilakeli khagamithunam //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 4.1 nītaṃ janma navīnanīrajavane pītaṃ madhu svecchayā mālatyāḥ kusumeṣu yena satataṃ kelī kṛtā helayā /
Caurapañcaśikā
CauP, 1, 20.2 tat kelimandaragirau kusumāyudhasya kāntāṃ smarāmi rucirojjvalapuṣpaketum //
CauP, 1, 48.1 adyāpi tatsuratakelinirastrayuddhaṃ bandhopabandhapatanotthitaśūnyahastam /
Haṃsadūta
Haṃsadūta, 1, 20.1 mama syādarthānāṃ kṣatiriha vilambādyadapi te vilokethāḥ sarvaṃ tadapi harikelisthalamidam /
Haṃsadūta, 1, 46.2 bhavān draṣṭā hemollikhitadaśamaskandhacaritair lasadbhittiprāntaṃ muravijayinaḥ kelinilayam //
Haṃsadūta, 1, 61.2 naṭadbhrūvallīkaṃ smitanavasudhākelisadanaṃ sphuranmuktāpaṅktipratimaradanaṃ yasya vadanam //
Janmamaraṇavicāra
JanMVic, 1, 7.0 iti nijasvarūpagopanakelilolam evaṃ māheśaśaktiparispandaṃ pravaraguravaḥ pratipedire //
Kokilasaṃdeśa
KokSam, 1, 47.1 kelīyānakvaṇitaraśanā komalābhyāṃ padābhyām ālīhastārpitakaratalā tatra cedāgatā syāt /
KokSam, 1, 65.1 gehe gehe navanavasudhākṣālitaṃ yatra saudhaṃ saudhe saudhe surabhikusumaiḥ kalpitaṃ kelitalpam /
KokSam, 1, 93.1 bālodyānaiḥ samadamahilābhuktavallīnikuñjaiḥ kelīhaṃsakṣubhitanagarabhrāntabhṛṅgaiḥ sarobhiḥ /
KokSam, 2, 65.2 reṇutrastā iva sumanasāṃ dakṣiṇāḥ kelisakhyaḥ kaṃcitkālaṃ karakisalayairapyadhurlocanāni //
KokSam, 2, 66.2 kelīhaṃse smarajuṣi haṭhāccumbatīṣatstanantīṃ tvaṃ tu smṛtvā kimapi bahalavrīḍamālokathā mām //
Sātvatatantra
SātT, 2, 18.2 śrīkāmadevavapuṣā hy avatīrya devo devyomayā madanakelibhir ārarāma //
SātT, 2, 52.2 kartā mahāmadanakelivihāragoṣṭhīvismāpanaṃ niśi niśācarakhecarāṇām //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 140.2 vṛndāvanavanāmodī yamunākūlakelikṛt //