Occurrences

Bhāradvājagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Manusmṛti
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Rasārṇava
Toḍalatantra
Āryāsaptaśatī

Bhāradvājagṛhyasūtra
BhārGS, 3, 16, 3.0 agnim iddhvā dūrvābhiḥ saṃstīrya bhojanasthāneṣu ca pavitre kṛtvā pātre nidhāyotpūya yavān nidhāya praṇītāvad upacāraṃ haviṣyaṃ ca dadhyodanaṃ cāsādya nāndīmukhāḥ pitaraḥ priyantām ity apāṃ pratigrahaṇaṃ visarjanaṃ ca //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
Arthaśāstra
ArthaŚ, 2, 10, 4.1 so 'vyagramanā rājñaḥ saṃdeśaṃ śrutvā niścitārthaṃ lekhaṃ vidadhyāt deśaiśvaryavaṃśanāmadheyopacāram īśvarasya deśanāmadheyopacāram anīśvarasya //
ArthaŚ, 2, 10, 4.1 so 'vyagramanā rājñaḥ saṃdeśaṃ śrutvā niścitārthaṃ lekhaṃ vidadhyāt deśaiśvaryavaṃśanāmadheyopacāram īśvarasya deśanāmadheyopacāram anīśvarasya //
ArthaŚ, 14, 3, 44.2 kṛṣṇakaṃsopacāraṃ ca paulomīṃ ca yaśasvinīm //
Carakasaṃhitā
Ca, Śār., 4, 38.5 āhārakāmam atiduḥkhaśīlācāropacāram asūyakam asaṃvibhāginam atilolupam akarmaśīlaṃ praitaṃ vidyāt /
Manusmṛti
ManuS, 1, 111.2 vratacaryopacāraṃ ca snānasya ca paraṃ vidhim //
ManuS, 1, 116.1 vaiśyaśūdropacāraṃ ca saṃkīrṇānāṃ ca sambhavam /
Saundarānanda
SaundĀ, 18, 12.2 sarvajña kāmaṃ viditaṃ tavaitat svaṃ tūpacāraṃ pravivakṣurasmi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 25, 24.2 kuryācchītopacāraṃ ca śophāvasthasya saṃtatam //
AHS, Utt., 34, 21.2 vraṇopacāraṃ sarveṣu yathāvasthaṃ prayojayet //
Daśakumāracarita
DKCar, 1, 2, 9.2 tadeva pūrvaśarīramahaṃ prāpto mahāṭavīmadhye śītalopacāraṃ racayatā mahīsureṇa parīkṣyamāṇaḥ śilāyāṃ śayitaḥ kṣaṇamatiṣṭham //
Kātyāyanasmṛti
KātySmṛ, 1, 766.2 śīlopacāraṃ tat sarvaṃ dattvā kṣetramavāpnuyāt //
Liṅgapurāṇa
LiPur, 1, 25, 5.1 snānayogopacāraṃ ca yathā śailādino mukhāt /
Nāradasmṛti
NāSmṛ, 2, 11, 21.2 khilopacāraṃ tat sarvaṃ dattvā svakṣetram āpnuyāt //
Suśrutasaṃhitā
Su, Ka., 5, 22.1 śītopacāraṃ kṛtvādau bhiṣak pañcamaṣaṣṭhayoḥ /
Su, Utt., 45, 38.1 śītopacāraṃ madhuraṃ ca kuryādviśeṣataḥ śoṇitapittaroge /
Tantrākhyāyikā
TAkhy, 2, 9.1 sa jūṭakarṇas tasya svāgatādyupacāraṃ kṛtvā kṛtayathocitavratakālas tasminn āpotake śeṣaṃ suguptaṃ kṛtvā khaṭvāsīnaḥ śayanagataṃ bṛhatsphijam apṛcchat //
Viṣṇupurāṇa
ViPur, 3, 10, 7.1 prājāpatyena vā sarvamupacāraṃ pradakṣiṇam /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 134.0 tena sthāyibhāvān rasatvam ityādāvupacāramaṅgīkurvatā granthavirodhaṃ svayameva budhyamānena dūṣaṇāviṣkaraṇamaurkhyāt prāmāṇiko janaḥ parirakṣita iti kimasyocyate //
Rasaratnasamuccaya
RRS, 11, 134.3 śītopacāram anyaṃ ca rasatyāgavidhau punaḥ //
Rasārṇava
RArṇ, 18, 96.0 upacāraṃ pravakṣyāmi vajrasattvarasāyane //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 39.2 yat kiṃcid upacāraṃ hi tasya kiṃcinnivedayet //
Āryāsaptaśatī
Āsapt, 2, 671.1 kṣīrasya tu dayitatvaṃ yato 'pi śāntopacāram āsādya /