Occurrences

Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Mṛgendraṭīkā

Mahābhārata
MBh, 12, 101, 2.2 satyena hi sthitā dharmā upapattyā tathāpare /
MBh, 12, 254, 52.1 upapattyā hi sampanno yatibhiścaiva sevyate /
MBh, 12, 255, 41.3 upapattyā hi sampannānnityaṃ sadbhir niṣevitān //
MBh, 12, 267, 8.1 nopapattyā na vā yuktyā tvasad brūyād asaṃśayam /
MBh, 12, 267, 13.2 upapattyā guṇān viddhi pañca pañcasu pañcadhā //
MBh, 12, 277, 11.2 upapattyopalabdheṣu lābheṣu ca samo bhava //
MBh, 14, 28, 27.2 upapattyā yatistūṣṇīṃ vartamānastataḥ param /
MBh, 15, 12, 15.1 athopapattyā śakaṭaṃ padmaṃ vajraṃ ca bhārata /
Nyāyasūtra
NyāSū, 1, 2, 10.0 vacanavighātaḥ arthavikalpopapattyā chalam //
Rāmāyaṇa
Rām, Su, 7, 36.1 iti vāmanyata śrīmān upapattyā mahākapiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 24.1 anyeṣāṃ ca manuṣyāṇām upapattyā niyujyate /
BKŚS, 28, 5.1 na caiṣa kulanārīṇām upapattyā virudhyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 2.0 kasmād ityatraiva viśeṣaṇadvāreṇa hetumāha anādīti yasmād vakṣyamāṇayopapattyā tat sarvabhūtānām anādi na māyīyabandhanavad āgantukam ata evaikam //