Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9418
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
saṃdhivigraham apyatra paśyethā rājasattama / (1.2) Par.?
dviyoniṃ trividhopāyaṃ bahukalpaṃ yudhiṣṭhira // (1.3) Par.?
rājendra paryupāsīthāśchittvā dvaividhyam ātmanaḥ / (2.1) Par.?
tuṣṭapuṣṭabalaḥ śatrur ātmavān iti ca smaret // (2.2) Par.?
paryupāsanakāle tu viparītaṃ vidhīyate / (3.1) Par.?
āmardakāle rājendra vyapasarpastato varaḥ // (3.2) Par.?
vyasanaṃ bhedanaṃ caiva śatrūṇāṃ kārayet tataḥ / (4.1) Par.?
karśanaṃ bhīṣaṇaṃ caiva yuddhe cāpi bahukṣayam // (4.2) Par.?
prayāsyamāno nṛpatistrividhaṃ paricintayet / (5.1) Par.?
ātmanaścaiva śatrośca śaktiṃ śāstraviśāradaḥ // (5.2) Par.?
utsāhaprabhuśaktibhyāṃ mantraśaktyā ca bhārata / (6.1) Par.?
upapanno naro yāyād viparītam ato 'nyathā // (6.2) Par.?
ādadīta balaṃ rājā maulaṃ mitrabalaṃ tathā / (7.1) Par.?
aṭavībalaṃ bhṛtaṃ caiva tathā śreṇībalaṃ ca yat // (7.2) Par.?
tatra mitrabalaṃ rājanmaulena na viśiṣyate / (8.1) Par.?
śreṇībalaṃ bhṛtaṃ caiva tulya eveti me matiḥ // (8.2) Par.?
tathā cārabalaṃ caiva parasparasamaṃ nṛpa / (9.1) Par.?
vijñeyaṃ balakāleṣu rājñā kāla upasthite // (9.2) Par.?
āpadaścāpi boddhavyā bahurūpā narādhipa / (10.1) Par.?
bhavanti rājñāṃ kauravya yāstāḥ pṛthag ataḥ śṛṇu // (10.2) Par.?
vikalpā bahavo rājann āpadāṃ pāṇḍunandana / (11.1) Par.?
sāmādibhir upanyasya śamayet tānnṛpaḥ sadā // (11.2) Par.?
yātrāṃ yāyād balair yukto rājā ṣaḍbhiḥ paraṃtapa / (12.1) Par.?
saṃyukto deśakālābhyāṃ balair ātmaguṇaistathā // (12.2) Par.?
tuṣṭapuṣṭabalo yāyād rājā vṛddhyudaye rataḥ / (13.1) Par.?
āhūtaścāpyatho yāyād anṛtāvapi pārthivaḥ // (13.2) Par.?
sthūṇāśmānaṃ vājirathapradhānāṃ dhvajadrumaiḥ saṃvṛtakūlarodhasam / (14.1) Par.?
padātināgair bahukardamāṃ nadīṃ sapatnanāśe nṛpatiḥ prayāyāt // (14.2) Par.?
athopapattyā śakaṭaṃ padmaṃ vajraṃ ca bhārata / (15.1) Par.?
uśanā veda yacchāstraṃ tatraitad vihitaṃ vibho // (15.2) Par.?
sādayitvā parabalaṃ kṛtvā ca balaharṣaṇam / (16.1) Par.?
svabhūmau yojayed yuddhaṃ parabhūmau tathaiva ca // (16.2) Par.?
labdhaṃ praśamayed rājā nikṣiped dhanino narān / (17.1) Par.?
jñātvā svaviṣayaṃ taṃ ca sāmādibhir upakramet // (17.2) Par.?
sarvathaiva mahārāja śarīraṃ dhārayed iha / (18.1) Par.?
pretyeha caiva kartavyam ātmaniḥśreyasaṃ param // (18.2) Par.?
evaṃ kurvañśubhā vāco loke 'smiñśṛṇute nṛpaḥ / (19.1) Par.?
pretya svargaṃ tathāpnoti prajā dharmeṇa pālayan // (19.2) Par.?
evaṃ tvayā kuruśreṣṭha vartitavyaṃ prajāhitam / (20.1) Par.?
ubhayor lokayostāta prāptaye nityam eva ca // (20.2) Par.?
bhīṣmeṇa pūrvam ukto 'si kṛṣṇena vidureṇa ca / (21.1) Par.?
mayāpyavaśyaṃ vaktavyaṃ prītyā te nṛpasattama // (21.2) Par.?
etat sarvaṃ yathānyāyaṃ kurvīthā bhūridakṣiṇa / (22.1) Par.?
priyastathā prajānāṃ tvaṃ svarge sukham avāpsyasi // (22.2) Par.?
aśvamedhasahasreṇa yo yajet pṛthivīpatiḥ / (23.1) Par.?
pālayed vāpi dharmeṇa prajāstulyaṃ phalaṃ labhet // (23.2) Par.?
Duration=0.073802947998047 secs.