Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 4, 11.2 daivasikīṃ ca yātrāṃ tatrānubhūya kukkuṭayuddhadyūtaiḥ prekṣābhir anukūlaiśca ceṣṭitaiḥ kālaṃ gamayitvā aparāhṇe gṛhītatadudyānopabhogacihnāstathaiva pratyāvrajeyuḥ /
KāSū, 3, 4, 46.2 bāhye satyupabhoge api nirvisrambhā bahiḥsukhāḥ //
KāSū, 4, 2, 34.1 guṇeṣu sopabhogeṣu sukhasākalyaṃ tasmāt tato viśeṣa iti gonardīyaḥ //
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 1, 16.18 daridrā bahūpabhogā /
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 5, 4, 16.1 dautyena prahitānyayā svayam eva nāyakam abhigacched ajānatī nāma tena sahopabhogaṃ svapne vā kathayet /