Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5533
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
reasons for adhivedana
jāḍyadauḥśīlyadaurbhāgyebhyaḥ prajānutpatter ābhīkṣṇyena dārikotpatter nāyakacāpalād vā sapatnyadhivedanam // (1.1) Par.?
tadādita eva bhaktiśīlavaidagdhyakhyāpanena parijihīrṣet / (2.1) Par.?
prajānutpattau ca svayam eva sāpatnake codayet // (2.2) Par.?
adhividyamānā ca yāvacchaktiyogād ātmano 'dhikatvena sthitiṃ kārayet // (3.1) Par.?
behaviour of the first wife (jyeṣṭhā)
āgatāṃ caināṃ bhaginīvad īkṣeta / (4.1) Par.?
nāyakaviditaṃ ca prādoṣikaṃ vidhim atīva yatnād asyāḥ kārayet saubhāgyajaṃ vaikṛtam utsekaṃ vāsyā nādriyeta // (4.2) Par.?
bhartari pramādyantīm upekṣeta / (5.1) Par.?
yatra manyetārtham iyaṃ svayam api pratipatsyata iti tatrainām ādarata evānuśiṣyāt // (5.2) Par.?
nāyakasaṃśrave ca rahasi viśeṣān adhikān darśayet // (6.1) Par.?
tadapatyeṣvaviśeṣaḥ / (7.1) Par.?
parijanavarge adhikānukampā / (7.2) Par.?
mitravarge prītiḥ / (7.3) Par.?
ātmajñātiṣu nātyādaraḥ / (7.4) Par.?
tajjñātiṣu cātisaṃbhramaḥ // (7.5) Par.?
bahvībhis tvadhivinnā avyavahitayā saṃsṛjyeta // (8.1) Par.?
yāṃ tu nāyako 'dhikāṃ cikīrṣet tāṃ bhūtapūrvasubhagayā protsāhya kalahayet // (9.1) Par.?
tataścānukampeta // (10.1) Par.?
tābhir ekatvenādhikāṃ cikīrṣitāṃ svayam avivadamānā durjanīkuryāt // (11.1) Par.?
nāyakena tu kalahitām enāṃ pakṣapātāvalambanopabṛṃhitām āśvāsayet // (12.1) Par.?
kalahaṃ ca vardhayet // (13.1) Par.?
mandaṃ vā kalaham upalabhya svayam eva saṃdhukṣayet // (14.1) Par.?
yadi nāyako 'syām adyāpi sānunaya iti manyeta tadā svayam eva saṃdhau prayateteti jyeṣṭhāvṛttam // (15.1) Par.?
behaviour of the younger wife (kaniṣṭhā)
kaniṣṭhā tu mātṛvat sapatnīṃ paśyet // (16.1) Par.?
jñātidāyam api tasyā aviditaṃ nopayuñjīta // (17.1) Par.?
ātmavṛttān tāṃstadadhiṣṭhitān kuryāt // (18.1) Par.?
anujñātā patim adhiśayīta // (19.1) Par.?
na vā tasyā vacanam anyasyāḥ kathayet // (20.1) Par.?
tadapatyāni svebhyo 'dhikāni paśyet // (21.1) Par.?
rahasi patim adhikam upacaret // (22.1) Par.?
ātmanaśca sapatnīvikārajaṃ duḥkhaṃ nācakṣīta // (23.1) Par.?
patyuśca saviśeṣakaṃ gūḍhaṃ mānaṃ lipset // (24.1) Par.?
anena khalu pathyadānena jīvāmīti brūyāt // (25.1) Par.?
tat tu ślāghayā rāgeṇa vā bahir nācakṣīta // (26.1) Par.?
bhinnarahasyā hi bhartur avajñāṃ labhate // (27.1) Par.?
jyeṣṭhābhayācca nigūḍhasaṃmānārthinī syād iti gonardīyaḥ // (28.1) Par.?
durbhagām anapatyāṃ ca jyeṣṭhām anukampeta nāyakena cānukampayet // (29.1) Par.?
prasahya tv enām ekacāriṇīvṛttam anutiṣṭhed iti kaniṣṭhāvṛttam // (30.1) Par.?
punarbhū
vidhavā tvindriyadaurbalyād āturā bhoginaṃ guṇasampannaṃ ca yā punar vindet sā punarbhūḥ // (31.1) Par.?
yatastu svecchayā punar api niṣkramaṇaṃ nirguṇo 'yam iti tadā anyaṃ kāṅkṣed iti bābhravīyāḥ // (32.1) Par.?
saukhyārthinī sā kilānyaṃ punar vindeta // (33.1) Par.?
guṇeṣu sopabhogeṣu sukhasākalyaṃ tasmāt tato viśeṣa iti gonardīyaḥ // (34.1) Par.?
ātmanaścittānukūlyād iti vātsyāyanaḥ // (35.1) Par.?
sā bāndhavair nāyakād āpānakodyānaśraddhādānamitrapūjanādi vyayasahiṣṇu karma lipseta // (36.1) Par.?
ātmanaḥ sāreṇa vālaṃkāraṃ tadīyam ātmīyaṃ vā bibhṛyāt // (37.1) Par.?
prītidāyeṣv aniyamaḥ // (38.1) Par.?
svecchayā ca gṛhān nirgacchantī prītidāyād anyan nāyakadattaṃ jīyeta / (39.1) Par.?
niṣkāsyamānā tu na kiṃcid dadyāt // (39.2) Par.?
sā prabhaviṣṇur iva tasya bhavanam āpnuyāt // (40.1) Par.?
kulajāsu tu prītyā varteta // (41.1) Par.?
dākṣiṇyena parijane sarvatra saparihāsā mitreṣu pratipattiḥ / (42.1) Par.?
kalāsu kauśalam adhikasya ca jñānam // (42.2) Par.?
kalahasthāneṣu ca nāyakaṃ svayam upālabheta // (43.1) Par.?
rahasi ca kalayā catuḥṣaṣṭyānuvarteta / (44.1) Par.?
sapatnīnāṃ ca svayam upakuryāt / (44.2) Par.?
tāsām apatyeṣvābharaṇadānam / (44.3) Par.?
teṣu svāmivad upacāraḥ / (44.4) Par.?
maṇḍanakāni veṣān ādareṇa kurvīta / (44.5) Par.?
parijane mitravarge cādhikaṃ viśrāṇanam / (44.6) Par.?
samājāpānakodyānayātrāvihāraśīlatā ceti punarbhūvṛttam // (44.7) Par.?
childless women
durbhagā tu sāpatnakapīḍitā yā tāsām adhikam iva patyāvupacaret tām āśrayet / (45.1) Par.?
prakāśyāni ca kalāvijñānāni darśayet / (45.2) Par.?
daurbhāgyād rahasyānām abhāvaḥ // (45.3) Par.?
nāyakāpatyānāṃ dhātreyikāni kuryāt // (46.1) Par.?
tanmitrāṇi copagṛhya tair bhaktim ātmanaḥ prakāśayet // (47.1) Par.?
dharmakṛtyeṣu ca puraścāriṇī syād vratopavāsayośca // (48.1) Par.?
parijane dākṣiṇyam / (49.1) Par.?
na cādhikam ātmānaṃ paśyet // (49.2) Par.?
śayane tatsātmyenātmano 'nurāgapratyānayanam // (50.1) Par.?
na copālabheta vāmatāṃ ca na darśayet // (51.1) Par.?
yayā ca kalahitaḥ syāt kāmaṃ tām āvartayet // (52.1) Par.?
yāṃ ca pracchannāṃ kāmayet tām anena saha saṃgamayed gopayecca // (53.1) Par.?
yathā ca pativratātvam aśāṭhyaṃ nāyako manyeta tathā pratividadhyād iti durbhagāvṛttam // (54.1) Par.?
antaḥpura
antaḥpurāṇāṃ ca vṛttam eteṣv eva prakaraṇeṣu lakṣayet // (55.1) Par.?
mālyānulepanavāsāṃsi cāsāṃ kañcukīyā mahattarikā vā rājño nivedayeyur devībhiḥ prahitam iti / (56.1) Par.?
tadādāya rājā nirmālyam āsāṃ pratiprābhṛtakaṃ dadyāt / (56.2) Par.?
alaṃkṛtaśca svalaṃkṛtāni cāparāhṇe sarvāṇyantaḥpurāṇyaikadhyena paśyet // (56.3) Par.?
tāsāṃ yathākālaṃ yathārhaṃ ca sthānamānānuvṛttiḥ saparihāsāśca kathāḥ kuryāt // (57.1) Par.?
tadanantaraṃ punarbhuvastathaiva paśyet // (58.1) Par.?
tato veśyā ābhyantarikā nāṭakīyāśca // (59.1) Par.?
tāsāṃ yathoktakakṣāṇi sthānāni // (60.1) Par.?
vāsakapālyastu yasyā vāsako yasyāścātīto yasyāśca ṛtustatparicārikānugatā divā śayyotthitasya rājñastābhyāṃ prahitam aṅgulīyakāṅkam anulepanam ṛtuṃ vāsakaṃ ca nivedayeyuḥ / (61.1) Par.?
tatra rājā yad gṛhṇīyāt tasyā vāsakam ājñāpayet // (61.2) Par.?
utsaveṣu ca sarvāsām anurūpeṇa pūjāpānakaṃ ca / (62.1) Par.?
saṃgītadarśaneṣu ca // (62.2) Par.?
antaḥpuracāriṇīnāṃ bahir aniṣkramo bāhyānāṃ cāpraveśaḥ / (63.1) Par.?
anyatra viditaśaucābhyaḥ / (63.2) Par.?
aparikliṣṭaśca karmayoga ityāntaḥpurikam // (63.3) Par.?
bhavanti cātra ślokāḥ / (64.1) Par.?
puruṣastu bahūn dārān samāhṛtya samo bhavet / (64.2) Par.?
na cāvajñāṃ cared āsu vyalīkān na saheta ca // (64.3) Par.?
ekasyāṃ yā ratikrīḍā vaikṛtaṃ vā śarīrajam / (65.1) Par.?
visrambhād vāpyupālambhastam anyāsu na kīrtayet // (65.2) Par.?
na dadyāt prasaraṃ strīṇāṃ sapatnyāḥ kāraṇe kvacit / (66.1) Par.?
tathopālabhamānāṃ ca doṣaistām eva yojayet // (66.2) Par.?
anyāṃ rahasi visrambhair anyāṃ pratyakṣapūjanaiḥ / (67.1) Par.?
bahumānaistathā cānyām ityevaṃ rañjayet striyaḥ // (67.2) Par.?
udyānagamanair bhogair dānaistajjñātipūjanaiḥ / (68.1) Par.?
rahasyaiḥ prītiyogaiścetyekaikām anurañjayet // (68.2) Par.?
yuvatiśca jitakrodhā yathāśāstrapravartinī / (69.1) Par.?
karoti vaśyaṃ bhartāraṃ sapatnīścādhitiṣṭhati // (69.2) Par.?
Duration=0.15838217735291 secs.