Occurrences

Ṛgveda
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Bhāratamañjarī
Mṛgendratantra
Mṛgendraṭīkā

Ṛgveda
ṚV, 1, 102, 9.2 semaṃ naḥ kārum upamanyum udbhidam indraḥ kṛṇotu prasave ratham puraḥ //
Mahābhārata
MBh, 1, 3, 19.2 tasya śiṣyās trayo babhūvur upamanyur āruṇir vedaś ceti //
MBh, 1, 3, 31.1 athāparaḥ śiṣyas tasyaivāyodasya dhaumyasyopamanyur nāma //
MBh, 1, 3, 32.2 vatsopamanyo gā rakṣasveti //
MBh, 1, 3, 34.3 vatsopamanyo kena vṛttiṃ kalpayasi /
MBh, 1, 3, 38.2 vatsopamanyo sarvam aśeṣatas te bhaikṣaṃ gṛhṇāmi /
MBh, 1, 3, 53.2 mayopamanyuḥ sarvataḥ pratiṣiddhaḥ /
MBh, 1, 3, 54.1 sa evam uktvā gatvāraṇyam upamanyor āhvānaṃ cakre /
MBh, 1, 3, 54.2 bho upamanyo kvāsi /
MBh, 1, 3, 78.1 eṣā tasyāpi parīkṣopamanyoḥ //
MBh, 13, 14, 28.1 divyaṃ vaiyāghrapadyasya upamanyor mahātmanaḥ /
MBh, 13, 14, 45.3 śirasā vandamānaṃ mām upamanyur abhāṣata //
MBh, 13, 14, 100.1 upamanyur uvāca /
MBh, 13, 14, 171.1 paśyadhvaṃ tridaśāḥ sarve upamanyor mahātmanaḥ /
MBh, 13, 14, 175.1 vatsopamanyo prīto 'smi paśya māṃ munipuṃgava /
MBh, 13, 15, 1.1 upamanyur uvāca /
MBh, 13, 16, 10.2 upamanyave mayā kṛtsnam ākhyātaṃ kauravottama //
MBh, 13, 17, 2.1 upamanyur uvāca /
Kūrmapurāṇa
KūPur, 1, 24, 3.2 āśramaṃ tūpamanyorvai munīndrasya mahātmanaḥ //
KūPur, 1, 24, 31.1 śrutvopamanyostad vākyaṃ bhagavān keśimardanaḥ /
KūPur, 1, 24, 48.1 evamuktvā dadau jñānamupamanyurmahāmuniḥ /
KūPur, 1, 25, 20.2 ājagāmopamanyuṃ taṃ purīṃ dvāravatīṃ punaḥ //
KūPur, 2, 44, 96.1 darśanaṃ copamanyorvai tapaścaraṇameva ca /
Liṅgapurāṇa
LiPur, 1, 63, 85.2 upamanyuṃ ca pīvaryāṃ viddhīme śukasūnavaḥ //
LiPur, 1, 63, 91.1 upamanyuḥ sutastasya bahavo hyaupamanyavaḥ /
LiPur, 1, 69, 26.2 upamanyus tathā māṅgur vṛtastu janamejayaḥ //
LiPur, 1, 82, 66.1 upamanyustathānye ca ṛṣayaḥ śivabhāvitāḥ /
LiPur, 1, 107, 1.2 puropamanyunā sūta gāṇapatyaṃ maheśvarāt /
LiPur, 1, 107, 2.3 upamanyuḥ samabhyarcya tapasā labdhavānphalam //
LiPur, 1, 107, 3.1 upamanyuriti khyāto muniś ca dvijasattamāḥ /
LiPur, 1, 107, 7.2 smṛtvā smṛtvā punaḥ kṣīramupamanyurapi dvijāḥ /
LiPur, 1, 107, 16.2 niśamya vacanaṃ māturupamanyurmahādyutiḥ //
LiPur, 1, 107, 23.2 bhagavan brāhmaṇaḥ kaścidupamanyuritiśrutaḥ //
LiPur, 1, 107, 28.2 jagāmānugrahaṃ kartum upamanyos tadāśramam //
LiPur, 1, 107, 37.2 upamanyuridaṃ prāha japan pañcākṣaraṃ śubham //
LiPur, 1, 107, 45.1 evamuktvā tu taṃ devamupamanyurabhītavat /
LiPur, 1, 107, 53.1 upamanyumuvāca sasmito bhagavānbandhujanaiḥ samāvṛtam /
LiPur, 1, 107, 54.2 upamanyo mahābhāga tavāṃbaiṣā hi pārvatī //
LiPur, 1, 108, 4.2 āśramaṃ copamanyorvai dṛṣṭavāṃstatra taṃ munim //
LiPur, 1, 108, 7.1 bhasmanoddhūlanaṃ kṛtvā upamanyurmahādyutiḥ /
Bhāratamañjarī
BhāMañj, 1, 32.1 kṛtakṛtye gate tasmin upamanyurathāparaḥ /
BhāMañj, 1, 33.2 bhaikṣyeṇetyupamanyuśca provāca racitāñjaliḥ //
BhāMañj, 1, 39.2 upamanyuḥ parīkṣāgniśuddho jāmbūnadaprabhaḥ //
BhāMañj, 13, 1347.2 apaśyaṃ tejasāṃ rāśimupamanyuṃ nijāśrame //
BhāMañj, 13, 1363.1 uktvaivamupamanyurmāṃ dīkṣitaṃ śivaśāsane /
BhāMañj, 13, 1367.1 athopamanyurmāmetya prakṛṣṭaṃ hṛṣṭamabravīt /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 15.1 upamanyur haraṃ dṛṣṭvā vimanyur abhavan muniḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 1.0 kiṃ na nāmākhilajanapratītam etad yan munir upamanyuḥ parameśvareṇa varapradāne nānugṛhītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 2.1 tathā ca mahābhārate ānuśāsanike parvaṇi bhagavadvyāsamuninopamanyuvākyaṃ pradarśitam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 2.3 vatsopamanyo prīto 'smi paśya māṃ munipuṃgava //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 5.1 athocyate mithyaitad upamanyunātmaprabhāvakathanāyoktam atra hi kiṃ pramāṇaṃ yad evam asau bhagavatānugṛhīta iti /