Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 566
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kiṃ na nāmākhilajanapratītam etad yan munir upamanyuḥ parameśvareṇa varapradāne nānugṛhītaḥ // (1) Par.?
tathā ca mahābhārate ānuśāsanike parvaṇi bhagavadvyāsamuninopamanyuvākyaṃ pradarśitam / (2.1) Par.?
āha māṃ bhagavān īśaḥ prahasann iva śaṃkaraḥ / (2.2) Par.?
vatsopamanyo prīto 'smi paśya māṃ munipuṃgava // (2.3) Par.?
dṛḍhabhakto 'si viprarṣe mayā jijñāsitas tv asi / (3.1) Par.?
anayā vatsa sadbhaktyā te 'tyarthaṃ prītavān aham // (3.2) Par.?
tasmāt sarvān pradāsyāmi varān ye manasi sthitāḥ / (4.1) Par.?
iti // (4.2) Par.?
athocyate mithyaitad upamanyunātmaprabhāvakathanāyoktam atra hi kiṃ pramāṇaṃ yad evam asau bhagavatānugṛhīta iti / (5.1) Par.?
tad asad yasmāt // (5.2) Par.?
Duration=0.01993203163147 secs.