Occurrences

Bhāradvājagṛhyasūtra
Āpastambadharmasūtra
Aṣṭādhyāyī
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sarvāṅgasundarā
Āyurvedadīpikā
Rasaratnasamuccayabodhinī

Bhāradvājagṛhyasūtra
BhārGS, 3, 12, 4.1 gṛhamedhino yad aśanīyasya homā balayaś ca svargapuṣṭisaṃyuktās teṣāṃ mantrāṇām upayoge dvādaśāham adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjanaṃ ca //
Āpastambadharmasūtra
ĀpDhS, 2, 3, 13.0 teṣāṃ mantrāṇām upayoge dvādaśāham adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjanaṃ ca //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 29.0 ākhyātopayoge //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 7.1, 27.0 ādadīta ityupayoge grahaṇe ca vivakṣitasūtragrahaṇe tvāvad bhavati //
PABh zu PāśupSūtra, 4, 7.1, 30.0 upayoge'pi nāthakaṇādavatsam //
PABh zu PāśupSūtra, 4, 7.1, 35.0 āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca vartataḥ ke vārthā niṣpadyante //
PABh zu PāśupSūtra, 4, 8, 15.0 āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca tataḥ ko guṇaḥ yaṃ guṇaṃ jñātvā avyaktapretonmattādyā vādā niṣpādyā iti //
Suśrutasaṃhitā
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 16.2, 4.0 prākkevalasyaiva snehasya bastyādyupayoge vicāraṇetyabhyadhāyi //
SarvSund zu AHS, Sū., 16, 19.2, 10.0 tadā ca snehopayoge rātryārambhe rātriyāmārdhe gate vā rasakaudanaprāyaṃ bhojanaṃ bhojyaṃ mātrayaiva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 66.2, 3.0 karmaniṣṭhayeti karmaṇo niṣṭhā niṣpattiḥ karmaniṣṭhā kriyāparisamāptiḥ rasopayoge sati yo 'ntyāhārapariṇāmakṛtaḥ karmaviśeṣaḥ kaphaśukrābhivṛddhyādilakṣaṇaḥ tena vipāko niścīyate //
ĀVDīp zu Ca, Sū., 26, 81, 6.2 virodhaśca viruddhaguṇatve satyapi kvacid eva dravyaprabhāvād bhavati tena ṣaḍrasāhāropayoge madhurāmlayor viruddhaśītoṣṇavīryayor virodho nodbhāvanīyaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 73.2, 1.0 yogoktaphaladāyakaḥ yasmin yoge sa prayojyaḥ tasya phalautkarṣyaprada ityarthaḥ athavā svedanamardanārthaṃ gṛhītakalkadravyāṇām upayoge yat phalaṃ tatphalaprada ityarthaḥ //
RRSBoṬ zu RRS, 11, 76.2, 5.0 akhilānāṃ sarveṣāṃ lohānāṃ svarṇādīnāmityarthaḥ mauliḥ śirobhūṣaṇasvarūpaḥ sarvalohopayoge ye guṇā bhavanti tebhyo'pyadhikaguṇaprada ityarthaḥ //