Occurrences

Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Tantrasāra
Ānandakanda
Caurapañcaśikā

Yogasūtra
YS, 4, 16.1 taduparāgāpekṣitvāccittasya vastu jñātājñātam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 13, 97.1 sūryoparāgānalavidyudādivilokanenopahatekṣaṇasya /
Matsyapurāṇa
MPur, 18, 22.2 tataḥ prabhṛti saṃkrāntāv uparāgādiparvasu //
MPur, 67, 10.2 candroparāgasambhūtāmagniḥ pīḍāṃ vyapohatu //
MPur, 67, 11.2 yamaścandroparāgotthāṃ mama pīḍāṃ vyapohatu //
MPur, 67, 14.2 vāyuścandroparāgotthāṃ pīḍāmatra vyapohatu //
MPur, 67, 15.2 candroparāgakaluṣaṃ dhanado me vyapohatu //
MPur, 67, 16.2 candroparāgajāṃ pīḍāṃ vināśayatu śaṃkaraḥ //
MPur, 67, 20.2 tato'tivāhayedvelāmuparāgānugāminīm //
MPur, 82, 25.2 guḍadhenvādayo deyās tūparāgādiparvasu //
Viṣṇupurāṇa
ViPur, 3, 12, 36.2 anadhyāyaṃ budhaḥ kuryāduparāgādike tathā //
Garuḍapurāṇa
GarPur, 1, 168, 10.1 dāhoṣmapādasaṃkledakoparāgapariśramāḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 140.1 uparāgasahasrāṇi vyatīpātāyutāni ca /
Tantrasāra
TantraS, 9, 12.0 taduparāgakṛtaś ca śaktimatsu pramātṛṣu bhedaḥ karaṇabhedasya kartṛbhedaparyavasānāt śakter eva ca avyatiriktāyāḥ karaṇīkartuṃ śakyatvāt na anyasya anavasthādyāpatteḥ //
Ānandakanda
ĀK, 1, 15, 59.1 candrasūryoparāgādikāleṣvaṣṭasahasrakam /
ĀK, 1, 15, 62.1 uparāgādikāle vā siddhayogeṣu vā haret /
Caurapañcaśikā
CauP, 1, 10.2 ante smarāmi ratikhedavilolanetraṃ rāhūparāgaparimuktam ivendubimbam //