Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 1, 19.0 upari tṛṇāni dhunoti //
JB, 1, 11, 4.0 sa yathā hastī hastyāsanam uparyāsīnam ādāyottiṣṭhed evam evaiṣā devataitad vidvāṃsaṃ juhvatam ādāyodeti //
JB, 1, 48, 4.0 pariśiṣṭāni yajñapātrāṇy upari dadhati //
JB, 1, 86, 9.0 yad uparyupari barhiḥ prastaraṃ haranti yajamānam eva tat prajāsv adhyūhanti //
JB, 1, 86, 9.0 yad uparyupari barhiḥ prastaraṃ haranti yajamānam eva tat prajāsv adhyūhanti //
JB, 1, 86, 10.0 tasmād yajamāna uparyupary evānyāḥ prajāḥ //
JB, 1, 86, 10.0 tasmād yajamāna uparyupary evānyāḥ prajāḥ //
JB, 1, 167, 3.0 sa yadoṣṇam udgṛhṇāty atha hedam upary uṣṇo bhavaty adha u ha tadā śīto bhavati //
JB, 1, 167, 4.0 tasmād grīṣma upary uṣṇo 'dhaḥ śītam adhigamyate //
JB, 1, 167, 6.0 atha yadā śītam udgṛhṇāty atha hedam upari śīto bhavaty adha u ha tadoṣṇo bhavati //
JB, 1, 167, 7.0 tasmāddhemann upari śīto 'dha uṣṇam adhigamyate //
JB, 1, 254, 62.0 upari vā etad anyebhyo 'ṅgebhyo yacchiraḥ //
JB, 1, 254, 63.0 upary anyebhyaḥ stotrebhyo yajñāyajñīyam //
JB, 1, 254, 64.0 upary anyebhyaḥ svebhyo bhavati ya evaṃ veda //
JB, 1, 271, 26.0 atha hocur indradyumnaṃ bhāllabeyaṃ yad idaṃ tavoparyupary anyān kīrtiś carati vivacanam evāsi kena tvam idaṃ prāpitheti //
JB, 1, 271, 26.0 atha hocur indradyumnaṃ bhāllabeyaṃ yad idaṃ tavoparyupary anyān kīrtiś carati vivacanam evāsi kena tvam idaṃ prāpitheti //
JB, 1, 271, 31.0 uparyupary evāsyānyān kīrtiś carati vivacanam eva bhavatīti //
JB, 1, 271, 31.0 uparyupary evāsyānyān kīrtiś carati vivacanam eva bhavatīti //
JB, 1, 272, 18.0 vāg upary upary anyān kīrtiś carati //
JB, 1, 272, 18.0 vāg upary upary anyān kīrtiś carati //
JB, 1, 272, 19.0 sa ya evam etām anuṣṭubhaṃ yaśa upāsta eṣaivāsya vāg anuṣṭub upary upary evānyān kīrtir viharanty eti vivacanam eva bhavatīti //
JB, 1, 272, 19.0 sa ya evam etām anuṣṭubhaṃ yaśa upāsta eṣaivāsya vāg anuṣṭub upary upary evānyān kīrtir viharanty eti vivacanam eva bhavatīti //
JB, 1, 300, 21.0 yāś ca ha vā amūr uparyupari patanti yāś cādhaḥ sarpanti tā etam eva svāraṃ prāṇam upajīvanti //
JB, 1, 300, 21.0 yāś ca ha vā amūr uparyupari patanti yāś cādhaḥ sarpanti tā etam eva svāraṃ prāṇam upajīvanti //
JB, 1, 300, 24.0 tat tūparyupary ajāmy eva vicikalpayiṣet //
JB, 1, 300, 24.0 tat tūparyupary ajāmy eva vicikalpayiṣet //