Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16249
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhuḥ kati sāmānīti // (1) Par.?
catvārīti brūyāt // (2) Par.?
catvāry u ha vai sāmāni svāraṃ nidhanavad aiḍam ṛksamam // (3) Par.?
catasro diśaḥ // (4) Par.?
catuṣpadāḥ paśavaḥ // (5) Par.?
catvāri chandāṃsi yajñavāho gāyatrī triṣṭub jagaty anuṣṭup // (6) Par.?
tāny u ha vai trīṇy eva svāraṃ nidhanavad aiḍam // (7) Par.?
yad ṛksamaṃ svāram eva tat // (8) Par.?
triṣavaṇo yajñaḥ // (9) Par.?
trayaḥ prāṇāpānavyānāḥ // (10) Par.?
traya ime lokāḥ // (11) Par.?
te u ha vai dve eva svāraṃ caiva nidhanavac ca // (12) Par.?
yā hīḍā nidhanam eva tat // (13) Par.?
dvāv imau lokāv āviṣṭamāv iva // (14) Par.?
dvau prāṇāpānau // (15) Par.?
dvipāt puruṣaḥ // (16) Par.?
tad u ha vā ekam eva svāram eva // (17) Par.?
yaddhi nidhanaṃ yeḍā yad ṛksamaṃ svara eva tad iti // (18) Par.?
tad etad ekam eva sāma svāram eva // (19) Par.?
ya evāyaṃ pavate tat // (20) Par.?
yāś ca ha vā amūr uparyupari patanti yāś cādhaḥ sarpanti tā etam eva svāraṃ prāṇam upajīvanti // (21) Par.?
sa ya etad evaṃ veda sarvam evāyur eti // (22) Par.?
sa yo haivaṃ vidvāñ jāmi kalpayaty ajāmy evāsya tat kᄆptaṃ bhavati // (23) Par.?
tat tūparyupary ajāmy eva vicikalpayiṣet // (24) Par.?
amithunaṃ hi tad aprajananaṃ yaj jāmi // (25) Par.?
yathā pumāṃsau vā saha śayīyātāṃ striyau vā // (26) Par.?
kiṃ pumāṃsau saha śayānau prajanayetāṃ kiṃ striyau tau cen mithunīkartāraṃ na labheyātām // (27) Par.?
atho yad evājāmi tan mithunaṃ tat prajananam // (28) Par.?
ātmā vai svaraḥ // (29) Par.?
prajā nidhanam // (30) Par.?
paśava iḍā // (31) Par.?
jāyarksamam // (32) Par.?
samānau vā ātmā ca jāyā ca // (33) Par.?
ta etad ātmanobhayataḥ prajāḥ paśavaḥ parigṛhītā aparāvāpāya // (34) Par.?
nāsya vittaṃ paropyate ya evaṃ veda // (35) Par.?
Duration=0.076262950897217 secs.