Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 10.2 ākuñcitasnigdhakeśā padmapatrāyatekṣaṇā //
ĀK, 1, 2, 11.1 dīrghottuṅgaghrāṇakeśā vidrumādharaśobhitā /
ĀK, 1, 4, 202.2 lāṅgalī camarīkeśāḥ kārpāsāsthi kulatthakam //
ĀK, 1, 7, 184.1 kapitindau keśataile pratyekaṃ tu tridhā vapet /
ĀK, 1, 12, 120.2 tatra paśyenmuktakeśaṃ jihmanetraṃ digambaram //
ĀK, 1, 15, 176.2 mahābalaḥ kṛṣṇakeśaḥ smṛtibuddhisamanvitaḥ //
ĀK, 1, 15, 200.2 dantakeśanakhā yānti patanaṃ ca punarbhavam //
ĀK, 1, 15, 235.1 snigdhakeśaśca matimān bālādityasamaprabhaḥ /
ĀK, 1, 15, 506.1 tvakkeśanakhadantāṃśca sa tyajet svayamevaṃ hi /
ĀK, 1, 15, 508.1 nakhakeśāsthidantasthān rogānpānena nāśayet /
ĀK, 1, 15, 517.1 sthirakeśadvijanakho valīpalitavarjitaḥ /
ĀK, 1, 15, 556.1 aṣṭame'hni nakhaṃ śmaśru tvakkeśā radanā api /
ĀK, 1, 16, 42.2 keśā bhramarasaṅkāśāḥ śrotraṃ digantapāṭavam //
ĀK, 1, 16, 62.2 tryahāt keśāḥ sunīlāḥ syuḥ ṣaṇmāsāt keśarañjanam //
ĀK, 1, 16, 62.2 tryahāt keśāḥ sunīlāḥ syuḥ ṣaṇmāsāt keśarañjanam //
ĀK, 1, 16, 65.1 snāyātpunaśca tridinaṃ pūrvavatkeśarañjanam /
ĀK, 1, 16, 66.2 snānādi pūrvavatkṛtvā pūrvavatkeśarañjanam //
ĀK, 1, 16, 68.2 yasya tailaghṛtābhyaṅgātkeśā bhramarasannibhāḥ //
ĀK, 1, 16, 69.2 chāgīdugdhena saṃpeṣya lepanātkeśarañjanam //
ĀK, 1, 16, 72.1 lepayettridinaṃ tena keśāḥ syur bhramaropamāḥ /
ĀK, 1, 16, 73.1 piṣṭvāṃbhasā pralepena tatkṣaṇāt keśarañjanam /
ĀK, 1, 16, 74.2 tenaiva divasādūrdhvaṃ keśarañjanamuttamam //
ĀK, 1, 16, 75.2 nāgapuṣparasaiḥ peṣyaṃ lepanaṃ keśarañjanam //
ĀK, 1, 16, 77.1 dinaikalepanāttena keśānāṃ rañjanaṃ bhavet /
ĀK, 1, 16, 78.1 samāṃśaṃ lohacūrṇaṃ ca lepanātkeśarañjanam /
ĀK, 1, 16, 79.1 dinatrayaṃ ca tallepāt keśāḥ syur bhramaropamāḥ /
ĀK, 1, 16, 82.1 tattailayantrato grāhyaṃ tena syātkeśarañjanam /
ĀK, 1, 16, 83.1 tadūrdhvaṃ rañjayet keśān sarvanasyottamo hyayam /
ĀK, 1, 16, 90.2 keśā bhramarasaṅkāśā yāvajjīvaṃ na saṃśayaḥ //
ĀK, 1, 16, 92.1 mūrdhānaṃ lepayettena saptāhaṃ keśarañjanam /
ĀK, 1, 16, 97.1 ā janma rañjayetkeśāṃstacca kāpālarañjanam /
ĀK, 1, 19, 106.1 candanāgarukarpūrairdhūpayetkeśavigrahau /
ĀK, 1, 19, 197.2 asthno romāṇi keśāḥ syurmajjāyāstvakṣiviṭtvacām //
ĀK, 1, 19, 217.2 kṛmikīṭādijantūnāṃ keśamātro hutāśanaḥ //
ĀK, 1, 22, 5.1 muktakeśāmbaro bhūtvā rātrau saṃyatamānasaḥ /
ĀK, 1, 23, 429.1 keśāḥ kṣiptāḥ sphuṭantyasminnātmacchāyāṃ na dṛśyate /
ĀK, 1, 23, 518.2 nīlakuñcitakeśaśca jīveccandrārkatārakam //
ĀK, 1, 23, 567.1 jalada iva vapuṣmānkuñcitāgrāgrakeśaḥ turaga iva viśuddhaḥ satkaviścitrakārī /
ĀK, 1, 23, 737.2 bhṛṅgapatraṃ nṛkeśaṃ ca mukhaṃ kāntasya ṭaṅkaṇam //
ĀK, 1, 26, 142.2 tanmukhe nikṣipetkeśānvinyasettadadhomukham //
ĀK, 2, 1, 272.2 rasabandhanam utkṛṣṭaṃ keśarañjanamuttamam //