Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 18, 29.1 abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatām upaityālepanādīni cāsya viśoṣam upayānti //
Su, Sū., 26, 22.1 viṣāṇadantakeśāsthiveṇudārūpalāni tu /
Su, Sū., 29, 11.1 kapālopalabhasmāsthituṣāṅgārakarāś ca ye /
Su, Sū., 44, 22.1 nīlītulyaṃ tvagelaṃ ca taistrivṛtsasitopalā /
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Cik., 18, 12.2 svinnasya vimlāpanam eva kuryādaṅguṣṭhalohopalaveṇudaṇḍaiḥ //