Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 5, 2.1 gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana /
Rām, Ay, 5, 8.2 upavāsaṃ bhavān adya karotu saha sītayā //
Rām, Ay, 5, 10.1 ity uktvā sa tadā rāmam upavāsaṃ yatavratam /
Rām, Ay, 6, 9.1 kṛtopavāsaṃ tu tadā vaidehyā saha rāghavam /
Rām, Ay, 17, 27.1 upavāsaiś ca yogaiś ca bahubhiś ca pariśramaiḥ /
Rām, Ay, 21, 20.1 vratopavāsaniratā yā nārī paramottamā /
Rām, Ay, 23, 26.2 vratopavāsaratayā bhavitavyaṃ tvayānaghe //
Rām, Ay, 25, 8.1 upavāsaś ca kartavyo yathāprāṇena maithili /
Rām, Ay, 81, 5.2 upavāsakṛśā dīnā bhartṛvyasanakarśitāḥ //
Rām, Ār, 70, 21.1 aśaknuvadbhis tair gantum upavāsaśramālasaiḥ /
Rām, Su, 11, 36.2 upavāsam atho śastraṃ pracariṣyanti vānarāḥ //
Rām, Su, 13, 18.2 upavāsakṛśāṃ dīnāṃ niḥśvasantīṃ punaḥ punaḥ /
Rām, Su, 17, 19.1 upavāsena śokena dhyānena ca bhayena ca /
Rām, Su, 18, 8.2 asthāne 'pyupavāsaśca naitānyaupayikāni te //
Rām, Su, 32, 16.1 upavāsakṛśāṃ dīnāṃ kāmarūpa niśācara /
Rām, Su, 55, 27.3 upavāsapariśrāntā malinā jaṭilā kṛśā //
Rām, Su, 56, 51.2 śyāmāṃ kamalapatrākṣīm upavāsakṛśānanām //
Rām, Yu, 68, 9.2 ekaveṇīdharāṃ dīnām upavāsakṛśānanām //
Rām, Yu, 115, 15.2 upavāsakṛśo dīnaścīrakṛṣṇājināmbaraḥ //
Rām, Utt, 46, 17.2 upavāsaparaikāgrā vasa tvaṃ janakātmaje //