Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1194
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa evaṃ bruvatīṃ sītāṃ dharmajño dharmavatsalaḥ / (1.1) Par.?
nivartanārthe dharmātmā vākyam etad uvāca ha // (1.2) Par.?
sīte mahākulīnāsi dharme ca niratā sadā / (2.1) Par.?
ihācara svadharmaṃ tvaṃ mā yathā manasaḥ sukham // (2.2) Par.?
sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale / (3.1) Par.?
vane doṣā hi bahavo vadatas tān nibodha me // (3.2) Par.?
sīte vimucyatām eṣā vanavāsakṛtā matiḥ / (4.1) Par.?
bahudoṣaṃ hi kāntāraṃ vanam ity abhidhīyate // (4.2) Par.?
hitabuddhyā khalu vaco mayaitad abhidhīyate / (5.1) Par.?
sadā sukhaṃ na jānāmi duḥkham eva sadā vanam // (5.2) Par.?
girinirjharasambhūtā girikandaravāsinām / (6.1) Par.?
siṃhānāṃ ninadā duḥkhāḥ śrotuṃ duḥkham ato vanam // (6.2) Par.?
supyate parṇaśayyāsu svayaṃ bhagnāsu bhūtale / (7.1) Par.?
rātriṣu śramakhinnena tasmād duḥkhataraṃ vanam // (7.2) Par.?
upavāsaś ca kartavyo yathāprāṇena maithili / (8.1) Par.?
jaṭābhāraś ca kartavyo valkalāmbaradhāriṇā // (8.2) Par.?
atīva vātas timiraṃ bubhukṣā cātra nityaśaḥ / (9.1) Par.?
bhayāni ca mahānty atra tato duḥkhataraṃ vanam // (9.2) Par.?
sarīsṛpāś ca bahavo bahurūpāś ca bhāmini / (10.1) Par.?
caranti pṛthivīṃ darpād ato duḥkhataraṃ vanam // (10.2) Par.?
nadīnilayanāḥ sarpā nadīkuṭilagāminaḥ / (11.1) Par.?
tiṣṭhanty āvṛtya panthānam ato duḥkhataraṃ vanam // (11.2) Par.?
pataṃgā vṛścikāḥ kīṭā daṃśāś ca maśakaiḥ saha / (12.1) Par.?
bādhante nityam abale sarvaṃ duḥkham ato vanam // (12.2) Par.?
drumāḥ kaṇṭakinaś caiva kuśakāśāś ca bhāmini / (13.1) Par.?
vane vyākulaśākhāgrās tena duḥkhataraṃ vanam // (13.2) Par.?
tad alaṃ te vanaṃ gatvā kṣamaṃ na hi vanaṃ tava / (14.1) Par.?
vimṛśann iha paśyāmi bahudoṣataraṃ vanam // (14.2) Par.?
vanaṃ tu netuṃ na kṛtā matis tadā babhūva rāmeṇa yadā mahātmanā / (15.1) Par.?
na tasya sītā vacanaṃ cakāra tat tato 'bravīd rāmam idaṃ suduḥkhitā // (15.2) Par.?
Duration=0.057191848754883 secs.