Occurrences

Vaikhānasagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Garuḍapurāṇa
Tantrasāra
Ānandakanda
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasagṛhyasūtra
VaikhGS, 2, 3, 4.0 dvau māsau yāvakena māsaṃ kṣīreṇāmikṣayārdhamāsamaṣṭarātraṃ ghṛtenāyācitaṃ ṣaḍrātraṃ trirātram udakenopavāsam ahorātraṃ vartata ity etad uddālakam //
Carakasaṃhitā
Ca, Sū., 24, 18.2 virekamupavāsaṃ ca srāvaṇaṃ śoṇitasya ca //
Ca, Cik., 3, 315.2 jvare rasasthe vamanamupavāsaṃ ca kārayet //
Mahābhārata
MBh, 12, 214, 3.2 yad idaṃ tapa ityāhur upavāsaṃ pṛthagjanāḥ /
MBh, 13, 7, 19.1 upavāsaṃ ca dīkṣāṃ ca abhiṣekaṃ ca pārthiva /
MBh, 13, 57, 24.1 upavāsaṃ ca dīkṣāṃ ca abhiṣekaṃ ca pārthiva /
MBh, 13, 93, 3.2 yad idaṃ tapa ityāhur upavāsaṃ pṛthagjanāḥ /
MBh, 13, 107, 81.1 upavāsaṃ ca kurvīta snātaḥ śucir alaṃkṛtaḥ /
MBh, 13, 109, 12.1 vaiśyaśūdrau tu yau mohād upavāsaṃ prakurvate /
MBh, 13, 110, 135.2 upavāsam imaṃ kṛtvā gacchecca paramāṃ gatim /
Rāmāyaṇa
Rām, Ay, 5, 2.1 gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana /
Rām, Ay, 5, 8.2 upavāsaṃ bhavān adya karotu saha sītayā //
Rām, Ay, 5, 10.1 ity uktvā sa tadā rāmam upavāsaṃ yatavratam /
Rām, Ay, 6, 9.1 kṛtopavāsaṃ tu tadā vaidehyā saha rāghavam /
Rām, Su, 11, 36.2 upavāsam atho śastraṃ pracariṣyanti vānarāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 16, 1.4 kārayed upavāsaṃ ca kopād anyatra vātajāt //
Kāmasūtra
KāSū, 4, 1, 25.1 nāyakasya vratam upavāsaṃ ca svayam api karaṇenānuvarteta /
KāSū, 6, 2, 5.2 vratam upavāsaṃ cāsya nirvartayet mayi doṣa iti /
Kūrmapurāṇa
KūPur, 2, 33, 42.2 bhuktvopavāsaṃ kurvīta kṛcchrapādamathāpi vā //
KūPur, 2, 33, 101.1 brahmacaryam adhaḥśayyām upavāsaṃ dvijārcanam /
KūPur, 2, 40, 34.1 tatropavāsaṃ yaḥ kṛtvā paśyeta vimaleśvaram /
Liṅgapurāṇa
LiPur, 1, 81, 46.2 paurṇamāsyāmamāvāsyāmupavāsaṃ ca kārayet //
LiPur, 1, 83, 21.1 sopavāsaṃ caturdaśyāṃ bhavedubhayapakṣayoḥ /
LiPur, 1, 83, 24.2 caturdaśyāmathāṣṭamyāmupavāsaṃ ca kārayet //
LiPur, 1, 83, 53.1 pakṣayorupavāsaṃ ca caturdaśyaṣṭamīṣu ca //
Matsyapurāṇa
MPur, 101, 73.1 upavāsaṃ parityajya samānte goprado bhavet /
Suśrutasaṃhitā
Su, Cik., 19, 4.1 atyāsanaṃ caṅkramaṇam upavāsaṃ gurūṇi ca /
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
Garuḍapurāṇa
GarPur, 1, 52, 19.1 brahmacaryamadhaḥ śayyāmupavāsaṃ dvijārcanam /
GarPur, 1, 105, 55.1 kṛtvopavāsaṃ retoviṇmūtrāṇāṃ prāśane dvijaḥ /
Tantrasāra
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
Ānandakanda
ĀK, 1, 17, 24.1 upavāsaṃ divā rātrau pathyāśī tatparityajet /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 67.2 muṇḍanaṃ copavāsaṃ ca śrāddhaṃ ca vidhivac caret //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 50.2 godakṣiṇāṃ tu vaiśyasyāpy upavāsaṃ vinirdiśet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 30, 8.1 yaḥ kuryād upavāsaṃ ca satyaśaucaparāyaṇaḥ sautrāmaṇiphalaṃ cāsya sambhavatyavicāritam //
SkPur (Rkh), Revākhaṇḍa, 86, 13.2 jitakrodho hi yastatra upavāsaṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 90, 76.2 upavāsaṃ tathā dānaṃ brāhmaṇānāṃ ca bhojanam //
SkPur (Rkh), Revākhaṇḍa, 90, 88.2 pakṣopavāsaṃ pārākaṃ vrataṃ cāndrāyaṇaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 90, 89.1 māsopavāsamugraṃ ca ṣaṣṭhānnaṃ pañcamaṃ vratam /
SkPur (Rkh), Revākhaṇḍa, 121, 13.1 upavāsaṃ ca dānāni vratāni niyamāṃs tathā /
SkPur (Rkh), Revākhaṇḍa, 156, 22.2 māsopavāsaṃ yaḥ kuryāt tatra tīrthe nareśvara //
SkPur (Rkh), Revākhaṇḍa, 226, 20.1 tatropavāsaṃ yaḥ kṛtvā paśyeta vimaleśvaram /