Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 31, 9.1 tvaṃ no agne pitror upastha ā devo deveṣv anavadya jāgṛviḥ /
ṚV, 1, 35, 5.2 śaśvad viśaḥ savitur daivyasyopasthe viśvā bhuvanāni tasthuḥ //
ṚV, 1, 35, 6.1 tisro dyāvaḥ savitur dvā upasthāṁ ekā yamasya bhuvane virāṣāṭ /
ṚV, 1, 95, 4.2 bahvīnāṃ garbho apasām upasthān mahān kavir niś carati svadhāvān //
ṚV, 1, 95, 5.1 āviṣṭyo vardhate cārur āsu jihmānām ūrdhvaḥ svayaśā upasthe /
ṚV, 1, 109, 3.2 indrāgnibhyāṃ kaṃ vṛṣaṇo madanti tā hy adrī dhiṣaṇāyā upasthe //
ṚV, 1, 115, 5.1 tan mitrasya varuṇasyābhicakṣe sūryo rūpaṃ kṛṇute dyor upasthe /
ṚV, 1, 117, 5.1 suṣupvāṃsaṃ na nirṛter upasthe sūryaṃ na dasrā tamasi kṣiyantam /
ṚV, 1, 124, 5.2 vy u prathate vitaraṃ varīya obhā pṛṇantī pitror upasthā //
ṚV, 1, 144, 2.2 apām upasthe vibhṛto yad āvasad adha svadhā adhayad yābhir īyate //
ṚV, 1, 146, 1.1 trimūrdhānaṃ saptaraśmiṃ gṛṇīṣe 'nūnam agnim pitror upasthe /
ṚV, 1, 185, 2.2 nityaṃ na sūnum pitror upasthe dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 5.1 saṃgacchamāne yuvatī samante svasārā jāmī pitror upasthe /
ṚV, 2, 14, 7.1 adhvaryavo yaḥ śatam ā sahasram bhūmyā upasthe 'vapaj jaghanvān /
ṚV, 2, 35, 9.1 apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvo vidyutaṃ vasānaḥ /
ṚV, 2, 41, 21.1 ā vām upastham adruhā devāḥ sīdantu yajñiyāḥ /
ṚV, 3, 5, 8.2 āpa iva pravatā śumbhamānā uruṣyad agniḥ pitror upasthe //
ṚV, 3, 8, 1.2 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upasthe //
ṚV, 3, 26, 9.2 meḍim madantam pitror upasthe taṃ rodasī pipṛtaṃ satyavācam //
ṚV, 3, 29, 14.1 pra saptahotā sanakād arocata mātur upasthe yad aśocad ūdhani /
ṚV, 3, 33, 1.1 pra parvatānām uśatī upasthād aśve iva viṣite hāsamāne /
ṚV, 5, 1, 6.1 agnir hotā ny asīdad yajīyān upasthe mātuḥ surabhā u loke /
ṚV, 5, 19, 1.2 upasthe mātur vi caṣṭe //
ṚV, 6, 7, 5.2 yaj jāyamānaḥ pitror upasthe 'vindaḥ ketuṃ vayuneṣv ahnām //
ṚV, 6, 8, 4.1 apām upasthe mahiṣā agṛbhṇata viśo rājānam upa tasthur ṛgmiyam /
ṚV, 6, 62, 6.2 areṇubhir yojanebhir bhujantā patatribhir arṇaso nir upasthāt //
ṚV, 6, 75, 1.1 jīmūtasyeva bhavati pratīkaṃ yad varmī yāti samadām upasthe /
ṚV, 6, 75, 4.1 te ācarantī samaneva yoṣā māteva putram bibhṛtām upasthe /
ṚV, 7, 5, 1.2 yo viśveṣām amṛtānām upasthe vaiśvānaro vāvṛdhe jāgṛvadbhiḥ //
ṚV, 7, 6, 6.2 vaiśvānaro varam ā rodasyor āgniḥ sasāda pitror upastham //
ṚV, 7, 9, 1.1 abodhi jāra uṣasām upasthāddhotā mandraḥ kavitamaḥ pāvakaḥ /
ṚV, 7, 34, 25.2 śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 56, 25.2 śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 63, 3.1 vibhrājamāna uṣasām upasthād rebhair ud ety anumadyamānaḥ /
ṚV, 7, 88, 7.2 avo vanvānā aditer upasthād yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 104, 9.2 ahaye vā tān pradadātu soma ā vā dadhātu nirṛter upasthe //
ṚV, 8, 40, 4.2 yayor viśvam idaṃ jagad iyaṃ dyauḥ pṛthivī mahy upasthe bibhṛto vasu nabhantām anyake same //
ṚV, 8, 42, 2.2 sa naḥ śarma trivarūthaṃ vi yaṃsat pātaṃ no dyāvāpṛthivī upasthe //
ṚV, 8, 94, 2.1 yasyā devā upasthe vratā viśve dhārayante /
ṚV, 8, 96, 15.1 adha drapso aṃśumatyā upasthe 'dhārayat tanvaṃ titviṣāṇaḥ /
ṚV, 9, 26, 1.1 tam amṛkṣanta vājinam upasthe aditer adhi /
ṚV, 9, 61, 21.1 sammiślo aruṣo bhava sūpasthābhir na dhenubhiḥ /
ṚV, 9, 71, 5.1 sam ī rathaṃ na bhurijor aheṣata daśa svasāro aditer upastha ā /
ṚV, 9, 74, 5.2 dadhāti garbham aditer upastha ā yena tokaṃ ca tanayaṃ ca dhāmahe //
ṚV, 9, 76, 5.1 vṛṣeva yūthā pari kośam arṣasy apām upasthe vṛṣabhaḥ kanikradat /
ṚV, 9, 86, 25.2 apām upasthe adhy āyavaḥ kavim ṛtasya yonā mahiṣā aheṣata //
ṚV, 9, 89, 1.2 sahasradhāro asadan ny asme mātur upasthe vana ā ca somaḥ //
ṚV, 9, 109, 13.1 induḥ paviṣṭa cārur madāyāpām upasthe kavir bhagāya //
ṚV, 10, 5, 1.2 siṣakty ūdhar niṇyor upastha utsasya madhye nihitam padaṃ veḥ //
ṚV, 10, 5, 7.1 asac ca sac ca parame vyoman dakṣasya janmann aditer upasthe /
ṚV, 10, 8, 1.2 divaś cid antāṁ upamāṁ ud ānaḍ apām upasthe mahiṣo vavardha //
ṚV, 10, 8, 7.2 sacasyamānaḥ pitror upasthe jāmi bruvāṇa āyudhāni veti //
ṚV, 10, 15, 7.1 āsīnāso aruṇīnām upasthe rayiṃ dhatta dāśuṣe martyāya /
ṚV, 10, 17, 12.1 yas te drapsa skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt /
ṚV, 10, 18, 10.2 ūrṇamradā yuvatir dakṣiṇāvata eṣā tvā pātu nirṛter upasthāt //
ṚV, 10, 45, 3.2 tṛtīye tvā rajasi tasthivāṃsam apām upasthe mahiṣā avardhan //
ṚV, 10, 46, 1.1 pra hotā jāto mahān nabhovin nṛṣadvā sīdad apām upasthe /
ṚV, 10, 69, 10.1 piteva putram abibhar upasthe tvām agne vadhryaśvaḥ saparyan /
ṚV, 10, 70, 6.2 ā vāṃ devāsa uśatī uśanta urau sīdantu subhage upasthe //
ṚV, 10, 70, 7.1 ūrdhvo grāvā bṛhad agniḥ samiddhaḥ priyā dhāmāny aditer upasthe /
ṚV, 10, 79, 3.2 sasaṃ na pakvam avidacchucantaṃ ririhvāṃsaṃ ripa upasthe antaḥ //
ṚV, 10, 85, 2.2 atho nakṣatrāṇām eṣām upasthe soma āhitaḥ //
ṚV, 10, 95, 14.2 adhā śayīta nirṛter upasthe 'dhainaṃ vṛkā rabhasāso adyuḥ //
ṚV, 10, 101, 10.1 ā tū ṣiñca harim īṃ dror upasthe vāśībhis takṣatāśmanmayībhiḥ /
ṚV, 10, 156, 5.1 agne ketur viśām asi preṣṭhaḥ śreṣṭha upasthasat /
ṚV, 10, 161, 2.2 tam ā harāmi nirṛter upasthād aspārṣam enaṃ śataśāradāya //