Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 23.2, 1.0 sargaprārambhe parameśvareṇa puruṣārthasya bhuktimuktyātmanaḥ sampattyarthaṃ vimalam ity avabodhātmano nādarūpatvena prathamaṃ prasṛtatvād agṛhītopādhibhedaṃ paratas tūrdhvaprāgdakṣiṇapaścimottarasrotaḥpañcakenābhitaḥ samantāt prasṛtatvena lakṣitam iti sadāśivarūpeṇa darśanātmatāṃ prāpitaṃ jñānaṃ nirmitam iti kramaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 3.0 ityādi śrutibhiḥ paramātmaiva sakalacidacidbhāvāvirbhāvatirobhāvaprakṛtisūtaḥ paripūrṇaṣāḍguṇyavaibhavasvatantraḥ eko 'pi san saṃsṛṣṭyarthaṃ tattadvividhamanolakṣaṇopādhibhedena svabhāvāntarānuvidhāyī yathāvad avagato 'bhyudayāya bhavatīti vedāntavidaḥ pratipannāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 9.0 manasāṃ hi saṃsāradharmaiḥ sukhaduḥkhādibhir yogaḥ paramātmā tu sūrya ivāmbhaḥpratibimbabhedair upādhibhir abhinno 'pi bhinna iva pratibhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 10.3 upādhinā kriyate bhedarūpo devaḥ kṣetreṣv evam ajñas tathātmeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 1.0 yathāvasthitavastvavabhāsātmanas tāvattadīyasyaikasya jñānasya jñeyānantyād upādhibhedāt kṛtamaupacārikamānantyam śāstrātmano'pi srotobhedādadhyetṛbhedāt pravartayitṛbhedāt //