Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Mahābhārata
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Liṅgapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Rājanighaṇṭu
Āryāsaptaśatī
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 4, 4, 38.0 upānte vyatiṣajati //
Bhāradvājaśrautasūtra
BhārŚS, 7, 9, 4.0 upānte raśanāṃ vyatiṣajyāntaṃ praveṣṭayati //
Taittirīyasaṃhitā
TS, 6, 6, 4, 20.0 yaṃ kāmayeta stry asya jāyetety upānte tasya vyatiṣajet //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 3.0 idaṃ brahma punīmaha iti pavitraṃ gṛhītvā brahma punātvityaṅgulyāṃ nikṣipya śatadhāramiti jalaṃ gṛhītvā payasvatīroṣadhaya ityācamya bhūragnaya ityupasthānamādityasya citpatiriti tribhir anāmikopāntābhyāṃ samṛdodakena triḥ pradakṣiṇam āvartya śiro mārṣṭi //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
Āpastambagṛhyasūtra
ĀpGS, 3, 14.1 sarvāś ca rephalakāropāntā varaṇe parivarjayet //
Āpastambaśrautasūtra
ĀpŚS, 7, 11, 8.0 yaṃ kāmayeta stry asya jāyetety upānte tasya vyatiṣajya na praveṣṭayet //
Mahābhārata
MBh, 7, 106, 1.3 arjunasya rathopānte kīdṛśaḥ so 'bhavad raṇaḥ //
MBh, 8, 40, 40.2 vāraṇaṃ jaghanopānte viṣāṇābhyām iva dvipaḥ //
Saundarānanda
SaundĀ, 10, 30.2 vaiḍūryavarṇābhirupāntamadhyeṣvalaṃkṛtā yatra khagāścaranti //
Amaruśataka
AmaruŚ, 1, 23.2 śayyopāntaniviṣṭasasmitamukhīnetrotsavānandito niryātaḥ śanakairalīkavacanopanyāsam ālījanaḥ //
AmaruŚ, 1, 102.2 tataḥ karṇopānte kimapi vadatāghrāya vadanaṃ gṛhītā dharmille sakhi sa ca mayā gāḍhamadhare //
AmaruŚ, 1, 103.2 āstāṃ dūreṇa tāvat sarabhasadayitāliṅganānandalābhas tadgehopāntarathyābhramaṇamapi parāṃ nirvṛtiṃ saṃtanoti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 18, 65.1 chindyād rūḍhe 'dhikaṃ māṃsaṃ nāsopāntācca carma tat /
Bhallaṭaśataka
BhallŚ, 1, 64.2 kṣaṇam upagataḥ karṇopāntaṃ parasya puraḥ sthitān viśikha nipatan krūraṃ dūrān nṛśaṃsa nihaṃsi yat //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 4.1 rājann upāntanepathye bhṛtye vaḥ samupāgate /
BKŚS, 19, 173.2 sa yena yūyam ānītāḥ sāgaropāntakānanāt //
BKŚS, 20, 396.1 vetasvannaḍvalopāntam antare palvalaṃ mahat /
BKŚS, 21, 62.2 tantrasthānam upāntaṃ ca cāṭādibhyaś ca rakṣitam //
BKŚS, 22, 8.1 gatvā ca kāñcanadvīpam upāntānantakāñcanau /
BKŚS, 23, 68.1 mayāpy uktam upānte yad draviṇaṃ tvatparigrahāt /
Daśakumāracarita
DKCar, 1, 4, 13.2 anyadā bandhupālaḥ śakunairbhavadgatiṃ prekṣiṣyamāṇaḥ puropāntavihāravanaṃ mayā sahopetya kasmiṃścinmahīruhe śakuntavacanāni śṛṇvannatiṣṭhat //
DKCar, 1, 4, 21.2 ahamapi maṇinūpuramekhalākaṅkaṇakaṭakatāṭaṅkahārakṣaumakajjalaṃ vanitāyogyaṃ maṇḍanajātaṃ nipuṇatayā tattatsthāneṣu nikṣipya samyagaṅgīkṛtamanojñaveśo vallabhayā tayā saha tadāgāradvāropāntamagaccham //
DKCar, 1, 4, 22.1 dvāḥsthakathitāsmadāgamanena sādaraṃ vihitābhyudgatinā tena dvāropāntanivāritāśeṣaparivāreṇa madanvitā bālacandrikā saṅketāgāram anīyata /
DKCar, 1, 5, 2.1 tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme //
DKCar, 2, 3, 79.1 nātirocate ma eṣa bhartā viśeṣataścaiṣu vāsareṣu yadayamudyāne madantaraṅgabhūtāṃ puṣkarikām apy upāntavartinīm anādṛtya mayi baddhasāpatnyamatsarām anātmajñām ātmanāṭakīyāṃ ramayantikāṃ nāmāpatyanirviśeṣaṃ matsaṃvardhitāyāś campakalatāyāṃ svayamavacitābhiḥ sumanobhir alamakārṣīt //
Kirātārjunīya
Kir, 5, 35.2 sa eṣa kailāsa upāntasarpiṇaḥ karoty akālāstamayaṃ vivasvataḥ //
Kir, 8, 38.1 asaṃśayaṃ nyastam upāntaraktatāṃ yad eva roddhuṃ ramaṇībhir añjanam /
Kir, 14, 47.1 vidhūnayantī gahanāni bhūruhāṃ tirohitopāntanabhodigantarā /
Kumārasaṃbhava
KumSaṃ, 3, 69.2 hetuṃ svacetovikṛter didṛkṣur diśām upānteṣu sasarja dṛṣṭim //
KumSaṃ, 4, 23.2 madhunā saha sasmitaṃ kathāṃ nayanopāntavilokitaṃ ca yat //
KumSaṃ, 5, 74.2 vikuñcitabhrūlatam āhite tayā vilocane tiryag upāntalohite //
KumSaṃ, 7, 32.2 upāntabhāgeṣu ca rocanāṅko gajājinasyaiva dukūlabhāvaḥ //
KumSaṃ, 7, 79.2 meror upānteṣv iva vartamānam anyonyasaṃsaktam ahastriyāmam //
Kāmasūtra
KāSū, 3, 1, 11.2 lakārarephopāntāṃ ca varaṇe parivarjayet //
Kāvyālaṃkāra
KāvyAl, 3, 26.1 upāntarūḍhopavanacchāyāśītāpi dhūr asau /
KāvyAl, 4, 29.1 malaye kandaropāntarūḍhakālāgurudrume /
Liṅgapurāṇa
LiPur, 1, 92, 31.2 ramyopāntaklamahārabhavanaṃ phullābjeṣu bhramaravilasitam //
Meghadūta
Megh, Pūrvameghaḥ, 18.1 channopāntaḥ pariṇataphaladyotibhiḥ kānanāmrais tvayy ārūḍhe śikharam acalaḥ snigdhaveṇīsavarṇe /
Megh, Pūrvameghaḥ, 26.2 tīropāntastanitasubhagaṃ pāsyasi svādu yasmāt sabhrūbhaṅgaṃ mukham iva payo vetravatyāś calormi //
Megh, Uttarameghaḥ, 15.2 yasyopānte kṛtakatanayaḥ kāntayā vardhito me hastaprāpyastabakanamito bālamandāravṛkṣaḥ //
Megh, Uttarameghaḥ, 17.2 madgehinyāḥ priya iti sakhe cetasā kātareṇa prekṣyopāntasphuritataḍitaṃ tvāṃ tam eva smarāmi //
Megh, Uttarameghaḥ, 20.1 ebhiḥ sādho hṛdayanihitair lakṣaṇair lakṣayethā dvāropānte likhitavapuṣau śaṅkhapadmau ca dṛṣṭvā /
Nāradasmṛti
NāSmṛ, 2, 11, 35.1 grāmopānte ca yat kṣetraṃ vivītānte mahāpathe /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 16.0 mūrtināma yad etad devasya dakṣiṇe pārśve sthitenodaṅmukhenopānte yad rūpam upalabhyate vṛṣadhvajaśūlapāṇinandimahākālordhvaliṅgādilakṣaṇaṃ yad vā laukikāḥ pratipadyante mahādevasyāyatanam iti tatropastheyam //
Suśrutasaṃhitā
Su, Utt., 15, 8.2 nītvā kanīnakopāntaṃ chindyānnātikanīnakam //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 13.1 kanakakamalakāntaiś cārutāmrādharoṣṭhaiḥ śravaṇataṭaniṣaktaiḥ pāṭalopāntanetraiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 3.2 śaśāsa gām indra ivājitāśrayaḥ paridhyupāntām anujānuvartitaḥ //
Bhāratamañjarī
BhāMañj, 1, 431.1 kadācidatha kālindītaṭopāntavanasthalīḥ /
BhāMañj, 1, 654.2 citranyastā ivopānte cakruḥ prekṣakamālikāḥ //
BhāMañj, 1, 1091.1 kumbhakāragṛhopānte bhārgavasya niveśane /
BhāMañj, 1, 1099.1 sa bhārgavagṛhopānte channasteṣāṃ kathāntare /
BhāMañj, 15, 37.2 nidhāya kānanopānte caturaṅgaṃ mahadbalam //
Gītagovinda
GītGov, 7, 19.1 tat kim kāmapi kāminīm abhisṛtaḥ kim vā kalākelibhiḥ baddhaḥ bandhubhiḥ andhakāriṇi vanopānte kimu bhrāmyati /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 13.1 sūkṣmākārair dinakarakaraiḥ kalpitāntaḥśalākāḥ śāropāntāḥ śatamakhadhanuḥśeṣacitrāṃśukena /
Hitopadeśa
Hitop, 3, 60.3 asty araṇye kaścicchṛgālaḥ svecchayā nagaropānte bhrāmyan nīlībhāṇḍe nipatitaḥ /
Hitop, 4, 18.8 te kaivartair āgatya vyāpādayitavyā iti vārtā nagaropānte mayā śrutā /
Kathāsaritsāgara
KSS, 3, 2, 4.1 yaugandharāyaṇopāntaṃ sadbuddhirvisasarja ca /
KSS, 5, 1, 136.1 yāte katipayāhne ca taṃ śayyopāntavartinam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.1, 1.0 bhaviṣyati sargārambhe saṃhāropānte vakṣyamāṇalakṣaṇāyāṃ tṛtīyasyāṃ ca bhūtasaṃhṛtau yānanugṛhṇāti te śivāḥ sampadyante svāpāvasthānugṛhītāṇuvat //
Narmamālā
KṣNarm, 2, 5.2 babhramustadgṛhopānte nirvyāpāragatāgatāḥ //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 35.1 apāṅgo netraparyanto nayanopānta ityapi /
Āryāsaptaśatī
Āsapt, 2, 417.1 bhramayasi guṇamayi kaṇṭhagrahayogyānātmamandiropānte /
Kokilasaṃdeśa
KokSam, 1, 25.1 dhūmastomaiḥ savanajanitairdhūsaropāntavṛkṣāḥ prauḍhaślāghyairmukharitamaṭhāḥ pāvanairbrahmaghoṣaiḥ /
KokSam, 1, 55.1 itthaṃ stutvā bahirupavanopāntamākandaśṛṅge yāvadbhānurvrajati caramaṃ bhūdharaṃ tāvadāssva /
KokSam, 1, 60.1 padmopāntāduṣasi ramaṇe prāpnuvatyeva pārśvaṃ madhye mārajvaraparavaśāṃ vīkṣamāṇo rathāṅgīm /
KokSam, 1, 85.1 dvāropāntasthitikṛdaṇimāpāṅgadattehitārthair āśāpālairnibiḍitabahiḥprāṅgaṇaṃ sevamānaiḥ /
KokSam, 2, 8.1 cillīvalyā dhanuṣi ghaṭite kṣipta evekṣukāṇḍo netropānte vahati śaratāṃ nyastamevāravindam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 95, 11.2 tasya vāsaḥ śivopānte śakraloke na saṃśayaḥ //