Occurrences

Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyopaniṣad
Vārāhagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Narasiṃhapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Skandapurāṇa

Gobhilagṛhyasūtra
GobhGS, 3, 1, 2.0 cūḍākaraṇena keśāntakaraṇaṃ vyākhyātam //
GobhGS, 3, 1, 3.0 brahmacārī keśāntān kārayate //
Jaiminigṛhyasūtra
JaimGS, 1, 7, 4.0 athāsyā dakṣiṇaṃ keśāntaṃ sragbhir alaṃkṛtya tathottaraṃ hiraṇyavatīnām apāṃ kāṃsyaṃ pūrayitvā tatrainām avekṣayan pṛccheddhiṃ bhūr bhuvaḥ svaḥ kiṃ paśyasīti //
JaimGS, 1, 11, 11.0 āpa undantu jīvasa iti dakṣiṇaṃ keśāntam abhyundyād āpa undantu jīvase dīrghāyuṣṭvāya varcasa iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 11.1 dakṣiṇe keśānta oṣadhe trāyasveti darbham antardhāya svadhita iti kṣureṇābhinidhāya yenāvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
Mānavagṛhyasūtra
MānGS, 1, 21, 4.1 oṣadhe trāyasvainam iti dakṣiṇasmin keśānte darbhamantardadhāti //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 2.1 pañcasu bahiḥ śālāyāṃ vivāhe cūḍākaraṇa upanayane keśānte sīmantonnayana iti //
PārGS, 2, 1, 3.0 ṣoḍaśavarṣasya keśāntaḥ //
PārGS, 2, 1, 7.0 keśaśmaśrviti ca keśānte //
PārGS, 2, 1, 17.0 triḥ kṣureṇa śiraḥ pradakṣiṇaṃ pariharati samukhaṃ keśānte //
PārGS, 2, 1, 19.0 mukhamiti ca keśānte //
PārGS, 2, 1, 23.0 gāṃ keśānte //
PārGS, 2, 1, 24.0 saṃvatsaraṃ brahmacaryam avapanaṃ ca keśānte dvādaśarātraṃ ṣaḍrātraṃ trirātram antataḥ //
Taittirīyopaniṣad
TU, 1, 6, 1.3 yatrāsau keśānto vivartate vyapohya śīrṣakapāle bhūrityagnau pratitiṣṭhati bhuva iti vāyau //
Vārāhagṛhyasūtra
VārGS, 4, 8.2 uṣṇena vāya udakenedhīti taptā itarābhiḥ saṃsṛjya ārdradānava stha jīvadānava sthondatīr iṣam āvadety apo 'bhimantrya dakṣiṇaṃ keśāntam abhyundyāt /
VārGS, 4, 9.0 dakṣiṇasmin keśānte darbham ūrdhvāgraṃ nidadhāti //
VārGS, 4, 15.0 tena dharmeṇa punar apo 'bhimantryāparaṃ keśāntam abhyundyād uttaraṃ ca //
VārGS, 4, 21.3 uptvāya keśāntān varuṇāya rājño bṛhaspatiḥ savitā viṣṇurindraḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 5, 2.1 pañcasu bahiḥśālāyāṃ vivāhe cūḍākaraṇa upanayane keśānte sīmantonnayana iti //
ŚāṅkhGS, 1, 5, 8.1 samāḥ keśāntāḥ //
ŚāṅkhGS, 1, 16, 6.0 kayā naś citra iti tisṛbhiḥ keśāntān abhimṛśya //
Mahābhārata
MBh, 1, 201, 13.2 srastābharaṇakeśāntā ekāntabhraṣṭavāsasaḥ //
MBh, 3, 54, 7.1 sukeśāntāni cārūṇi sunāsāni śubhāni ca /
MBh, 3, 65, 20.1 imām asitakeśāntāṃ śatapattrāyatekṣaṇām /
MBh, 3, 292, 19.2 sulalāṭaṃ sukeśāntaṃ putratve kalpayiṣyati //
MBh, 4, 14, 14.1 kīcakaśca sukeśānte mūḍho madanadarpitaḥ /
MBh, 4, 15, 1.2 svāgataṃ te sukeśānte suvyuṣṭā rajanī mama /
MBh, 4, 15, 40.2 ghātayāmi sukeśānte kīcakaṃ yadi manyase /
MBh, 4, 18, 13.2 veṇīvikṛtakeśāntaḥ so 'yam adya dhanaṃjayaḥ //
MBh, 4, 18, 20.1 taṃ veṇīkṛtakeśāntaṃ bhīmadhanvānam arjunam /
MBh, 4, 21, 25.1 tam uvāca sukeśāntā kīcakasya mayā kṛtaḥ /
MBh, 7, 13, 55.1 tam ākalitakeśāntaṃ dadṛśuḥ sarvapārthivāḥ /
MBh, 7, 35, 28.1 sunāsānanakeśāntair avraṇaiścārukuṇḍalaiḥ /
MBh, 7, 45, 17.2 sunasaṃ subhrukeśāntaṃ śiro 'hārṣīt sakuṇḍalam /
MBh, 7, 48, 2.1 mārutoddhūtakeśāntam udyatārivarāyudham /
MBh, 7, 50, 28.1 mṛdukuñcitakeśāntaṃ bālaṃ bālamṛgekṣaṇam /
MBh, 7, 50, 33.1 sulalāṭaṃ sukeśāntaṃ subhrvakṣidaśanacchadam /
MBh, 7, 55, 11.1 viśālākṣaṃ sukeśāntaṃ cāruvākyaṃ sugandhi ca /
MBh, 10, 13, 14.2 rajasā dhvastakeśāntaṃ dadarśa drauṇim antike //
MBh, 12, 102, 16.1 dīptasphuṭitakeśāntāḥ sthūlapārśvahanūmukhāḥ /
MBh, 13, 134, 1.3 sādhvi subhru sukeśānte himavatparvatātmaje //
Manusmṛti
ManuS, 2, 65.1 keśāntaḥ ṣoḍaśe varṣe brāhmaṇasya vidhīyate /
Rāmāyaṇa
Rām, Ay, 55, 8.1 padmavarṇaṃ sukeśāntaṃ padmaniḥśvāsam uttamam /
Rām, Ār, 47, 10.1 sa tām asitakeśāntāṃ bhāskarasya prabhām iva /
Rām, Ār, 50, 18.2 sulalāṭaṃ sukeśāntaṃ padmagarbhābham avraṇam /
Rām, Ār, 50, 41.2 sa tām ākulakeśāntāṃ vipramṛṣṭaviśeṣakām /
Rām, Su, 14, 28.1 imām asitakeśāntāṃ śatapatranibhekṣaṇām /
Rām, Su, 16, 28.1 sa tām asitakeśāntāṃ suśroṇīṃ saṃhatastanīm /
Rām, Su, 18, 31.1 mama hyasitakeśānte trailokyapravarāḥ striyaḥ /
Rām, Yu, 23, 2.2 keśān keśāntadeśaṃ ca taṃ ca cūḍāmaṇiṃ śubham //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 20.1 mṛdupaṭṭāttakeśānto jānusthāpitakūrparaḥ /
AHS, Śār., 4, 32.2 keśānte śaṅkhayorūrdhvam utkṣepau sthapanī punaḥ //
AHS, Utt., 18, 52.1 atha grathitvā keśāntaṃ kṛtvā chedanalekhanam /
Narasiṃhapurāṇa
NarasiṃPur, 1, 2.1 taptahāṭakakeśānta jvalatpāvakalocana /
Suśrutasaṃhitā
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Vaikhānasadharmasūtra
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
Viṣṇusmṛti
ViSmṛ, 27, 22.1 keśāntalalāṭanāsādeśatulyāḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 36.2 grahaṇāntikam ity eke keśāntaś caiva ṣoḍaśe //
Garuḍapurāṇa
GarPur, 1, 65, 80.1 keśāntopagatābhiśca aśītyāyurnaro bhavet /
GarPur, 1, 94, 22.1 grahaṇāntikamityeke keśāntaścaiva ṣoḍaśe /
Kathāsaritsāgara
KSS, 3, 6, 122.1 vikīrṇavastrakeśāntā rudatī tāvad āsta ca /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 388.3 grahaṇāntikam ityeke keśāntaścaiva ṣoḍaśe //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 390.0 keśāntaḥ godānākhyaṃ karma //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 392.2 keśāntaḥ ṣoḍaśe varṣe brāhmaṇasya vidhīyate /
Skandapurāṇa
SkPur, 12, 5.1 vibhugnanāsiko bhūtvā kubjaḥ keśāntapiṅgalaḥ /