Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra, saṃskāras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5395
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
garbhasya spaṣṭatājñāne niṣekakarma // (1.1) Par.?
spandanāt purā puṃsavanam // (2.1) Par.?
ṣaṣṭhe 'ṣṭame vā māsi sīmantonnayanam // (3.1) Par.?
jāte ca dārake jātakarma // (4.1) Par.?
āśaucavyapagame nāmadheyam // (5.1) Par.?
maṅgalyaṃ brāhmaṇasya // (6.1) Par.?
balavat kṣatriyasya // (7.1) Par.?
dhanopetaṃ vaiśyasya // (8.1) Par.?
jugupsitaṃ śūdrasya // (9.1) Par.?
caturthe māsy ādityadarśanam // (10.1) Par.?
ṣaṣṭhe 'nnaprāśanam // (11.1) Par.?
tṛtīye 'bde cūḍākaraṇam // (12.1) Par.?
etā eva kriyāḥ strīṇām amantrakāḥ // (13.1) Par.?
tāsāṃ samantrako vivāhaḥ // (14.1) Par.?
garbhāṣṭame 'bde brāhmaṇasyopanayanam // (15.1) Par.?
garbhaikādaśe rājñaḥ // (16.1) Par.?
garbhadvādaśe viśaḥ // (17.1) Par.?
teṣāṃ muñjajyābalbajamayyo mauñjyaḥ // (18.1) Par.?
kārpāsaśāṇāvikānyupavītāni vāsāṃsi ca // (19.1) Par.?
mārgavaiyāghrabāstāni carmāṇi // (20.1) Par.?
pālāśakhādiraudumbarā daṇḍāḥ // (21.1) Par.?
keśāntalalāṭanāsādeśatulyāḥ // (22.1) Par.?
sarva eva vā // (23.1) Par.?
akuṭilāḥ satvacaśca // (24.1) Par.?
bhavadādyaṃ bhavanmadhyaṃ bhavadantaṃ ca bhaikṣyacaraṇam // (25.1) Par.?
ā ṣoḍaśād brāhmaṇasya sāvitrī nātivartate / (26.1) Par.?
ā dvāviṃśāt kṣatrabandhor ā caturviṃśater viśaḥ // (26.2) Par.?
ata ūrdhvaṃ trayo 'pyete yathākālam asaṃskṛtāḥ / (27.1) Par.?
sāvitrīpatitā vrātyā bhavantyāryavigarhitāḥ // (27.2) Par.?
yadyasya vihitaṃ carma yat sūtraṃ yā ca mekhalā / (28.1) Par.?
yo daṇḍo yacca vasanaṃ tat tad asya vrateṣvapi // (28.2) Par.?
mekhalām ajinaṃ daṇḍam upavītaṃ kamaṇḍalum / (29.1) Par.?
apsu prāsya vinaṣṭāni gṛhṇītānyāni mantravat // (29.2) Par.?
Duration=0.060591220855713 secs.