Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Nirukta
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Pāśupatasūtra
Rāmāyaṇa
Śvetāśvataropaniṣad
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Daśakumāracarita
Kāmasūtra
Laṅkāvatārasūtra
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Acintyastava
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā

Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 8.1 ubhayaṃ caiva /
BaudhDhS, 1, 8, 22.1 sakṛd ubhayaṃ śūdrasya striyāś ca //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 10.0 ubhayaṃ dhāryam ubhayor vṛddhyā iti vijñāyate //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 6.3 tasmād etad ubhayam alomakam antarataḥ /
BĀU, 1, 4, 14.10 etaddhyevaitad ubhayaṃ bhavati //
Chāndogyopaniṣad
ChU, 3, 18, 1.5 ity ubhayam ādiṣṭaṃ bhavaty adhyātmaṃ cādhidaivataṃ ca //
ChU, 3, 18, 2.6 ity ubhayam evādiṣṭaṃ bhavaty adhyātmaṃ cādhidaivataṃ ca //
Gopathabrāhmaṇa
GB, 2, 3, 23, 14.0 tad ubhayam aindram //
GB, 2, 3, 23, 17.0 tad ubhayam aindrāgnam //
Jaiminīyabrāhmaṇa
JB, 1, 78, 21.0 tad ubhayaṃ droṇakalaśaḥ //
JB, 1, 157, 4.0 te 'bruvan yan na idam ubhayaṃ dhanaṃ tat saṃnidadhāmahai //
JB, 1, 157, 5.0 teṣāṃ no yatare jayanti teṣāṃ na etad ubhayaṃ dhanaṃ saṃhitam astv iti //
JB, 1, 157, 6.0 tad yad eṣām ubhayaṃ dhanam āsīt tat saṃnyadadhata //
JB, 1, 298, 17.0 ubhayam eva bṛhadrathantare ātte satyam iti //
JB, 1, 298, 20.0 ubhayam iti brūyād antarnidhane ca bahirnidhane ceti //
JB, 1, 298, 27.0 ubhayam iti brūyād bṛhadrathantarayor antar vāmadevyaṃ vāmadevye 'ntar bṛhadrathantare iti //
JB, 3, 346, 19.0 ubhayaṃ hāsyaitad gṛhe 'dhigamyate ya evaṃ veda //
Kauśikasūtra
KauśS, 5, 4, 18.0 ā vṛṣāyasvety ubhayam apyeti //
Nirukta
N, 1, 4, 6.0 na iti pratiṣedhārthīyo bhāṣāyām ubhayam anvadhyāyam //
N, 1, 5, 22.0 ubhayam anvadhyāyaṃ vicikitsārthīyaśca padapūraṇaśca //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 4.10 ubhayaṃ vā etasyendriyaṃ vīryam āpyate //
TB, 2, 1, 2, 7.4 ubhayam evāgneyaṃ syāt /
Taittirīyasaṃhitā
TS, 6, 3, 10, 5.1 uttamo hi prāṇo yadītaraṃ yadītaram ubhayam evājāmi /
Āpastambadharmasūtra
ĀpDhS, 2, 25, 5.0 dakṣiṇena puraṃ sabhā dakṣiṇodagdvārā yathobhayaṃ saṃdṛśyeta bahir antaraṃ ceti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 10, 12.1 saṃsṛṣṭaṃ dhanam ubhayaṃ samākṛtam iti manthaṃ nyañcaṃ karoti //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 1.2 dṛṣadupale anyataras tadvā etadubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 1.2 dṛṣadupale anyataras tadvā etadubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 2.1 śiro ha vā etadyajñasya yatpuroḍāśaḥ sa yānyevemāni śīrṣṇaḥ kapālānyetānyevāsya kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgam ekaṃ saha karavāva samānaṃ karavāveti tasmādvā etadubhayaṃ saha kriyate //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 4, 1, 8.2 ubhayaṃ vā etat preti sampadyata iti tad u tadātivijñānyamiva pra vo vājā abhidyava iti tan nu prety agna āyāhi vītaya iti tad v eti //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 5, 4, 11.2 tata itare mithunaṃ nāvindan no hyata ūrdhvaṃ mithunamasti pañca pañceti hyevaitad ubhayam bhavati tato 'surāḥ sarvam parājayanta sarvasmāddevā asurān ajayant sarvasmātsapatnān asurān nirabhajan //
ŚBM, 2, 2, 4, 4.9 ubhayaṃ ha tv eva tat paya eva //
ŚBM, 2, 2, 4, 5.8 ubhayaṃ ha tv eva tat paya eva //
ŚBM, 3, 2, 1, 17.2 viṣṇoḥ śarmāsi śarma yajamānasyety ubhayaṃ vā eṣo 'tra bhavati yo dīkṣate viṣṇuśca yajamānaśca yadaha dīkṣate tadviṣṇurbhavati yadyajate tadyajamānastasmādāha viṣṇoḥ śarmāsi śarma yajamānasyeti //
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 6, 1, 2, 27.1 ubhayaṃ haitadbhavati /
ŚBM, 6, 2, 1, 8.2 yamimamātmānam apsu prāpiplavaṃ tam anvicchānīti tam anvaicchat tad yad eṣām apsu praviddhānām pratyatiṣṭhat tā apaḥ samabharad atha yadasyāṃ tām mṛdaṃ tadubhayaṃ saṃbhṛtya mṛdaṃ cāpaś ceṣṭakām akarot tasmād etad ubhayam iṣṭakā bhavati mṛccāpaśca //
ŚBM, 6, 4, 4, 10.2 ṛtaṃ satyamṛtaṃ satyamityayaṃ vā agnirṛtamasāvādityaḥ satyaṃ yadi vāsāv ṛtam ayaṃ satyam ubhayam v etad ayamagnis tasmādāhartaṃ satyamṛtaṃ satyamiti tadenamajena saṃbharati //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 6, 1, 4.2 adhvarasya cāgneścobhayaṃ hyetatkarmādhvarakarma cāgnikarma cādhvarasya pūrvamathāgner upāyi hyetatkarma yadagnikarma //
ŚBM, 6, 8, 1, 4.2 ubhayam v etat prajāpatir yac ca devā yac ca manuṣyāḥ /
ŚBM, 10, 1, 3, 3.7 tasmād etad ubhayam iṣṭakā bhavati mṛc cāpaś ca //
ŚBM, 10, 1, 4, 1.1 ubhayaṃ haitad agre prajāpatir āsa martyaṃ caivāmṛtaṃ ca /
ŚBM, 10, 1, 4, 1.4 tathaivaitad yajamāna ubhayam eva bhavati martyaṃ caivāmṛtaṃ ca /
ŚBM, 10, 6, 2, 1.2 tad yadobhayaṃ samāgacchaty attaivākhyāyate nādyam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 11, 2.0 pṛthivyāyatanaṃ nirbhujaṃ divāyatanaṃ pratṛṇṇam antarikṣāyatanam ubhayam antareṇa //
ŚāṅkhĀ, 7, 11, 9.0 ubhayam antareṇobhayaṃ vyāptaṃ bhavati //
ŚāṅkhĀ, 7, 11, 9.0 ubhayam antareṇobhayaṃ vyāptaṃ bhavati //
Ṛgveda
ṚV, 2, 9, 5.1 ubhayaṃ te na kṣīyate vasavyaṃ dive dive jāyamānasya dasma /
Arthaśāstra
ArthaŚ, 2, 11, 68.1 ubhayaṃ kuṣṭhagandhi ca /
ArthaŚ, 2, 11, 76.1 tadubhayam aṣṭāṅgulāyāmam //
ArthaŚ, 2, 11, 80.1 dvādaśāṅgulāyāmam ubhayam //
ArthaŚ, 2, 11, 84.1 tad ubhayam aṣṭāṅgulāyāmam //
ArthaŚ, 2, 14, 32.1 tad ubhayaṃ tāpanikaṣābhyāṃ niḥśabdollekhanābhyāṃ vā vidyāt //
ArthaŚ, 4, 12, 32.1 patiścet kṣameta visṛjyetobhayam //
Carakasaṃhitā
Ca, Sū., 11, 4.3 tasyānupālanaṃ svasthasya svasthavṛttānuvṛttiḥ āturasya vikārapraśamane'pramādaḥ tadubhayametaduktaṃ vakṣyate ca tadyathoktam anuvartamānaḥ prāṇānupālanāddīrghamāyuravāpnotīti prathamaiṣaṇā vyākhyātā bhavati //
Ca, Sū., 25, 47.2 tadapekṣyobhayaṃ karma prayojyaṃ siddhimicchatā //
Ca, Sū., 26, 82.0 tatra yānyāhāramadhikṛtya bhūyiṣṭham upayujyante teṣām ekadeśaṃ vairodhikam adhikṛtyopadekṣyāmaḥ na matsyān payasā sahābhyavaharet ubhayaṃ hy etanmadhuraṃ madhuravipākaṃ mahābhiṣyandi śītoṣṇatvādviruddhavīryaṃ viruddhavīryatvācchoṇitapradūṣaṇāya mahābhiṣyanditvānmārgoparodhāya ca //
Ca, Śār., 1, 139.1 nivartate tadubhayaṃ vaśitvaṃ copajāyate /
Ca, Śār., 3, 4.9 yadi hi sātmyajaḥ syāt tarhi sātmyasevināmevaikāntena prajā syāt asātmyasevinaśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatraiva dṛśyate /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 15.4 atrāpi pratijñāhānidoṣaḥ syāt evamukte hyātmā satsvindriyeṣu jñaḥ syādasatsvajñaḥ yatra caitadubhayaṃ sambhavati jñatvam ajñatvaṃ ca savikāraścātmā /
Ca, Śār., 6, 28.10 tasmādubhayamasti kāle mṛtyurakāle ca naikāntikamatra /
Ca, Śār., 7, 14.4 etadubhayamapi na vikalpate prakṛtibhāvāccharīrasya //
Ca, Cik., 1, 6.2 prāyaḥśabdo viśeṣārtho hy ubhayaṃ hy ubhayārthakṛt //
Ca, Cik., 3, 144.2 dīpanaṃ pācanaṃ caiva jvaraghnamubhayaṃ hi tat //
Ca, Cik., 5, 24.2 pakvāśayagate bastirubhayaṃ jaṭharāśraye //
Mahābhārata
MBh, 1, 3, 132.2 viparītam etad ubhayaṃ kṣatriyasya vāṅ nāvanītī hṛdayaṃ tīkṣṇadhāram //
MBh, 1, 223, 23.2 ubhayaṃ me garīyastad brūhi kiṃ karavāṇi te /
MBh, 3, 67, 13.2 tan naṣṭam ubhayaṃ kasmād dharmajñasya satas tava //
MBh, 3, 81, 100.2 pranṛttam ubhayaṃ vīra tejasā tasya mohitam //
MBh, 3, 284, 20.1 amṛtād utthitaṃ hyetad ubhayaṃ ratnasambhavam /
MBh, 3, 291, 18.3 ubhayaṃ cāmṛtamayaṃ tasya bhadre bhaviṣyati //
MBh, 5, 42, 16.2 ubhayam eva tatropabhujyate phalaṃ dharmasyaivetarasya ca /
MBh, 9, 37, 35.2 pranṛttam ubhayaṃ vīra tejasā tasya mohitam //
MBh, 11, 2, 9.2 ubhayaṃ no bahuguṇaṃ nāsti niṣphalatā raṇe //
MBh, 12, 15, 50.2 ubhayaṃ sarvakāryeṣu dṛśyate sādhvasādhu ca //
MBh, 12, 81, 37.2 ubhayaṃ jñātilokeṣu dṛśyate sādhvasādhu ca //
MBh, 12, 137, 20.3 ubhayaṃ tat samībhūtaṃ vasa pūjani mā gamaḥ //
MBh, 12, 183, 3.2 satyānṛtāt tad ubhayaṃ prāpyate jagatīcaraiḥ //
MBh, 12, 183, 14.1 nityam eva sukhaṃ svarge sukhaṃ duḥkham ihobhayam /
MBh, 12, 187, 59.2 nāpriyaṃ tad ubhayaṃ kutaḥ priyaṃ tasya tajjanayatīha kurvataḥ //
MBh, 12, 212, 32.2 nobhayaṃ śabdavijñāne vijñānasyetarasya vā //
MBh, 12, 241, 14.2 na priyaṃ tad ubhayaṃ na cāpriyaṃ tasya tajjanayatīha kurvataḥ //
MBh, 12, 260, 39.2 vedavādavidaścaiva pramāṇam ubhayaṃ tadā //
MBh, 12, 275, 1.3 ubhayaṃ me yathā na syāt tanme brūhi pitāmaha //
MBh, 12, 275, 16.2 dhṛtiśca duḥkhatyāgaścāpyubhayaṃ naḥ sukhodayam //
MBh, 12, 285, 32.2 asaṃśayaṃ mahārāja ubhayaṃ doṣakārakam /
MBh, 12, 287, 43.1 sarvaḥ svāni śubhāśubhāni niyataṃ karmāṇi jantuḥ svayaṃ garbhāt sampratipadyate tad ubhayaṃ yat tena pūrvaṃ kṛtam /
MBh, 13, 8, 26.1 bhūyaḥ syād ubhayaṃ dattaṃ brāhmaṇād yad akopanāt /
MBh, 13, 23, 30.2 bhrūṇahatyāsamaṃ caitad ubhayaṃ yo niṣevate //
MBh, 13, 43, 18.2 ubhayaṃ dṛśyate tāsu satataṃ sādhvasādhu ca //
MBh, 13, 85, 13.1 tamasastāmasā bhāvā vyāpi sattvaṃ tathobhayam /
Manusmṛti
ManuS, 9, 34.2 ubhayaṃ tu samaṃ yatra sā prasūtiḥ praśasyate //
Mūlamadhyamakārikāḥ
MMadhKār, 25, 11.1 bhaved abhāvo bhāvaśca nirvāṇam ubhayaṃ yadi /
MMadhKār, 25, 12.1 bhaved abhāvo bhāvaśca nirvāṇam ubhayaṃ yadi /
MMadhKār, 25, 12.2 nānupādāya nirvāṇam upādāyobhayaṃ hi tat //
MMadhKār, 25, 13.1 bhaved abhāvo bhāvaśca nirvāṇam ubhayaṃ katham /
MMadhKār, 25, 14.1 bhaved abhāvo bhāvaśca nirvāṇa ubhayaṃ katham /
MMadhKār, 25, 17.2 na bhavatyubhayaṃ ceti nobhayaṃ ceti nājyate //
MMadhKār, 25, 17.2 na bhavatyubhayaṃ ceti nobhayaṃ ceti nājyate //
MMadhKār, 25, 18.2 na bhavatyubhayaṃ ceti nobhayaṃ ceti nājyate //
MMadhKār, 25, 18.2 na bhavatyubhayaṃ ceti nobhayaṃ ceti nājyate //
MMadhKār, 25, 23.2 aśāśvataṃ śāśvataṃ ca kiṃ vā nobhayam apyatha //
Pāśupatasūtra
PāśupSūtra, 2, 11.0 ubhayaṃ tu rudre devāḥ pitaraśca //
Rāmāyaṇa
Rām, Ay, 95, 44.2 manuṣyair āvṛtā bhūmir ubhayaṃ prababhau tadā //
Rām, Ār, 63, 14.2 sā devī mama ca prāṇā rāvaṇenobhayaṃ hṛtam //
Rām, Ki, 22, 23.2 ubhayaṃ hi mahādoṣaṃ tasmād antaradṛg bhava //
Rām, Utt, 96, 13.2 tyāgo vadho vā vihitaḥ sādhūnām ubhayaṃ samam //
Śvetāśvataropaniṣad
ŚvetU, 1, 13.2 sa bhūya evendhanayonigṛhyas tadvobhayaṃ vai praṇavena dehe //
Amaruśataka
AmaruŚ, 1, 60.2 ubhayametad upaitvathavā kṣayaṃ priyajanena na yatra samāgamaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 126.1 dīpanaṃ kaphavātaghnaṃ bālaṃ grāhy ubhayaṃ ca tat /
AHS, Nidānasthāna, 14, 39.2 varṇenaivedṛg ubhayaṃ kṛcchraṃ taccottarottaram //
AHS, Cikitsitasthāna, 14, 4.2 pakvāśayagate vastirubhayaṃ jaṭharāśraye //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 2.2 ubhayamapi cobhayātmakam /
Bodhicaryāvatāra
BoCA, 5, 44.1 evaṃ hi sukṛtaṃ sarvamanyathā nobhayaṃ bhavet /
Daśakumāracarita
DKCar, 2, 3, 213.1 prasādhitātmā devapādavirahṛduḥkhadurbhagān bhogān nirviśan bhūyo 'sya pitṛsakhasya siṃhavarmaṇo lekhyāccaṇḍavarmaṇaścampābhiyogamavagamya śatruvadho mitrarakṣā cobhayamapi karaṇīyameva ityalaghunā laghusamutthānena sainyacakreṇābhyasaram //
Kāmasūtra
KāSū, 2, 2, 10.1 tadubhayam anatipravṛttasaṃbhāṣaṇayoḥ //
KāSū, 2, 2, 13.1 tad ubhayam avagataparasparākārayoḥ //
KāSū, 2, 2, 17.1 tad ubhayaṃ sthitakarma //
KāSū, 2, 2, 20.1 tadubhayaṃ rāgakāle //
KāSū, 2, 5, 7.1 tad ubhayaṃ bindur adharamadhya iti //
KāSū, 2, 5, 18.1 tadubhayam api ca caṇḍavegayoḥ /
Laṅkāvatārasūtra
LAS, 2, 163.1 nityānityaṃ tathaikatvamubhayaṃ nobhayaṃ tathā /
LAS, 2, 163.1 nityānityaṃ tathaikatvamubhayaṃ nobhayaṃ tathā /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 29, 1.1 āśugati manaḥ tasya bahiḥśarīrātmapradeśena jñānasaṃskṛtena sannikarṣaḥ pratyāgatasya ca prayatnotpādanam ubhayaṃ yujyata iti //
NyāBh zu NyāSū, 3, 2, 72, 23.1 taccobhayam etasyāṃ dṛṣṭau nāsti karma sucaritaṃ duścaritaṃ vā karmanimittaḥ puruṣāṇāṃ sukhaduḥkhayogaḥ iti virudhyate //
Nāradasmṛti
NāSmṛ, 1, 1, 61.1 ataḥ parīkṣyam ubhayam etad rājñā viśeṣataḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 11, 1.0 tatrobhayaṃ dvayaṃ samastam ityarthaḥ //
PABh zu PāśupSūtra, 5, 39, 72.0 tadubhayamapi ita eva bhavatīti //
Suśrutasaṃhitā
Su, Sū., 29, 36.3 vāmaṃ nakulacāṣāṇāṃ nobhayaṃ śaśasarpayoḥ //
Su, Sū., 29, 37.1 bhāsakauśikayoś caiva na praśastaṃ kilobhayam /
Su, Śār., 5, 48.2 samāsatas tad ubhayaṃ bhūyo jñānavivardhanam //
Sāṃkhyakārikā
SāṃKār, 1, 25.2 bhūtādes tanmātraḥ sa tāmasas taijasād ubhayaṃ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 25.2, 1.12 kiṃ ca taijasād ubhayam /
SKBh zu SāṃKār, 25.2, 1.14 tasmāt taijasād ubhayam utpadyata ubhayam ityekādaśo gaṇastanmātraḥ pañcakaḥ /
SKBh zu SāṃKār, 25.2, 1.14 tasmāt taijasād ubhayam utpadyata ubhayam ityekādaśo gaṇastanmātraḥ pañcakaḥ /
SKBh zu SāṃKār, 25.2, 1.18 tenoktaṃ taijasād ubhayam iti /
SKBh zu SāṃKār, 68.2, 1.1 dharmādharmajanitasaṃskārakṣayāt prāpte śarīrabhede caritārthatvāt pradhānasya nivṛttāvaikāntikam avaśyam ātyantikam anantarhitaṃ kaivalyaṃ kevalabhāvānmokṣa ubhayam aikāntikātyantikam ityevaṃviśiṣṭaṃ kaivalyam āpnoti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 23.1, 1.0 uparatendriyasya pralīnamanaskasyāntaḥkaraṇenaiva jñānaṃ svapnaḥ svapne'pi svapnajñānaṃ svapnāntikam tadubhayaṃ pūrvapratyayāpekṣād ātmamanaḥsaṃyogaviśeṣād bhāvanāsahāyādutpadyate //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 21.2, 2.0 tathā tadajñānāttadubhayaṃ na yathārthaṃ vitathapratibhāsatayā grāhyagrāhakavikalpasyāprahīṇatvāt //
Viṣṇupurāṇa
ViPur, 1, 19, 43.2 tathāpi bhāvyam evaitad ubhayaṃ prāpyate naraiḥ //
ViPur, 2, 8, 75.2 daśapañcamuhūrtaṃ vai tadetadubhayaṃ smṛtam //
ViPur, 2, 9, 17.1 ubhayaṃ puṇyamatyarthaṃ nṛṇāṃ pāpaharaṃ dvija /
ViPur, 4, 6, 38.1 ubhayam api tanmanaskam ananyadṛṣṭi parityaktasamastānyaprayojanam abhūt //
Acintyastava
Acintyastava, 1, 13.2 nāstitve sati cāstitvaṃ yat tasmād ubhayaṃ na sat //
Acintyastava, 1, 38.1 yan na caikaṃ na cānekaṃ nobhayaṃ na ca nobhayam /
Acintyastava, 1, 38.1 yan na caikaṃ na cānekaṃ nobhayaṃ na ca nobhayam /
Acintyastava, 1, 50.2 yatrobhayam anutpannam iti buddhaṃ tadāsti kim //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 53.3 mayaivobhayam āmnātaṃ paripāhy anuśāsanam //
BhāgPur, 8, 8, 23.2 yatrobhayaṃ kutra ca so 'py amaṅgalaḥ sumaṅgalaḥ kaśca na kāṅkṣate hi mām //
BhāgPur, 11, 18, 33.2 labdhvā na hṛṣyed dhṛtimān ubhayaṃ daivatantritam //
BhāgPur, 11, 20, 12.2 sādhakaṃ jñānabhaktibhyām ubhayaṃ tad asādhakam //
Garuḍapurāṇa
GarPur, 1, 164, 38.2 varṇenaivedṛgubhayaṃ kṛcchraṃ taccottarottaram //
GarPur, 1, 168, 49.1 ubhayaṃ daśamūlaṃ syātsannipātajvarāpaham /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 13.2 yatraitad ubhayaṃ tatra catuṣṭayam api sthitam //
MṛgT, Vidyāpāda, 2, 19.1 naikatra tadapekṣātaḥ sthitam evobhayaṃ tataḥ /
MṛgT, Vidyāpāda, 10, 7.1 ityetad ubhayaṃ vipra sambhūyānanyavat sthitam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 6.0 evaṃ tarhi yajñadattasyāśreṣṭhatvaṃ caitrasya ca śreṣṭhatvam ity ubhayaṃ tata ity apekṣātaḥ //
Rasaprakāśasudhākara
RPSudh, 6, 67.1 kāsīsaṃ bhasma kāṃtasya cobhayaṃ samabhāgikam /
Rasaratnasamuccaya
RRS, 3, 58.2 ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam //
Rasendracūḍāmaṇi
RCūM, 11, 81.2 ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 208.2, 3.0 tata ubhayaṃ militvā raktaṣoṭo bhavati //
RAdhyṬ zu RAdhy, 374.2, 4.0 tato'sya kṛṣṇarūpyasya gadyāṇāḥ 8 sarvottamanavakahemagadyāṇāḥ 12 ubhayaṃ viṃśatigadyāṇakā gālyante pañcadaśavarṇikaṃ hema bhavati //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 18.1, 6.2 ubhayaṃ hy etan madhuraṃ madhuravipākaṃ śītoṣṇatvāt viruddhavīryam viruddhavīryatvāc choṇitapradūṣaṇāya //
Ānandakanda
ĀK, 1, 20, 193.1 saphalaṃ jīvitaṃ tasya pūtaṃ tadubhayaṃ kulam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 81, 4.0 tatra parasparaguṇaviruddhāni yathā na matsyān payasābhyavaharet ubhayaṃ hy etad ityādinoktāni //
ĀVDīp zu Ca, Śār., 1, 67.1, 6.2 bhūtādestanmātraḥ sa tāmasastaijasādubhayam iti //
ĀVDīp zu Ca, Śār., 1, 139.2, 5.0 tad ubhayamiti sukhaduḥkhe //
Mugdhāvabodhinī
MuA zu RHT, 5, 29.2, 5.0 tadubhayaṃ vaikrāntaṃ vimalaṃ ca raktaśatanirvyūḍhaṃ sat raso grāsavidhānaṃ vihāya samaṃ grasati kavalayati stadgrasitaṃ garbhe rasāntardravati jarati ca iti caśabdārthaḥ //
MuA zu RHT, 18, 50.2, 2.0 mākṣikeṇa nihataṃ māritaṃ yat śulvaṃ śilayā manaḥśilayā nāgaṃ ca nihataṃ māritaṃ ubhayaṃ tulyāṃśaṃ samabhāgaṃ kāryaṃ punar jambīrarasaiḥ jambīradrāvaiḥ saindhavasahitam ubhayaṃ puṭitaṃ bhāvitaṃ satpacedvahninā pakvaṃ kuryāt //
MuA zu RHT, 18, 50.2, 2.0 mākṣikeṇa nihataṃ māritaṃ yat śulvaṃ śilayā manaḥśilayā nāgaṃ ca nihataṃ māritaṃ ubhayaṃ tulyāṃśaṃ samabhāgaṃ kāryaṃ punar jambīrarasaiḥ jambīradrāvaiḥ saindhavasahitam ubhayaṃ puṭitaṃ bhāvitaṃ satpacedvahninā pakvaṃ kuryāt //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 116.2, 4.0 ubhayamapi dvividhaṃ nalikā reṇukaśceti khanijabhedau //