Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 1.37 sarasvatīpadaṃ vande śriyaḥ patim umāpatim /
MBh, 1, 16, 15.14 tryakṣaṃ triśūlinaṃ rudraṃ devadevam umāpatim /
MBh, 1, 207, 18.2 īśvarastoṣitastena mahādeva umāpatiḥ //
MBh, 2, 10, 20.2 umāpatiḥ paśupatiḥ śūladhṛg bhaganetrahā //
MBh, 2, 10, 22.29 praṇamya mūrdhnā paulastyo bahurūpam umāpatim /
MBh, 2, 13, 63.2 mahādevaṃ mahātmānam umāpatim ariṃdama /
MBh, 3, 41, 19.1 upatasthe mahātmānaṃ yathā tryakṣam umāpatim /
MBh, 3, 41, 25.1 tataḥ prabhus tridivanivāsināṃ vaśī mahāmatir giriśa umāpatiḥ śivaḥ /
MBh, 3, 80, 69.1 tato gaccheta dharmajña puṇyasthānam umāpateḥ /
MBh, 3, 81, 148.1 tatraiva ca mahārāja viśveśvaram umāpatim /
MBh, 3, 83, 24.2 saritaḥ sāgarāḥ śailā upāsanta umāpatim //
MBh, 3, 104, 11.2 tryambakaṃ śivam ugreśaṃ bahurūpam umāpatim //
MBh, 3, 221, 75.2 ajeyas tvaṃ raṇe 'rīṇām umāpatir iva prabhuḥ //
MBh, 3, 256, 25.1 sa devaṃ śaraṇaṃ gatvā virūpākṣam umāpatim /
MBh, 5, 49, 24.2 toṣayāmāsa yuddhena devadevam umāpatim //
MBh, 5, 188, 7.1 tāṃ devo darśayāmāsa śūlapāṇir umāpatiḥ /
MBh, 5, 188, 9.3 strībhāvena ca me gāḍhaṃ manaḥ śāntam umāpate //
MBh, 8, 24, 40.1 te taṃ dadṛśur īśānaṃ tejorāśim umāpatim /
MBh, 9, 43, 23.1 sa dadarśa mahāvīryaṃ devadevam umāpatim /
MBh, 10, 6, 33.1 kapardinaṃ prapadyātha devadevam umāpatim /
MBh, 10, 7, 3.2 viśvarūpaṃ virūpākṣaṃ bahurūpam umāpatim //
MBh, 10, 12, 26.1 yaḥ sākṣād devadeveśaṃ śitikaṇṭham umāpatim /
MBh, 12, 59, 86.2 bahurūpo viśālākṣaḥ śivaḥ sthāṇur umāpatiḥ //
MBh, 12, 122, 52.2 kapardī śaṃkaro rudro bhavaḥ sthāṇur umāpatiḥ //
MBh, 12, 183, 10.6 api ca bhagavān viśveśvara umāpatiḥ kāmam abhivartamānam anaṅgatvena śamam anayat /
MBh, 12, 278, 19.1 pāṇimadhyagataṃ dṛṣṭvā bhārgavaṃ tam umāpatiḥ /
MBh, 12, 310, 16.2 ārādhayanmahādevaṃ bahurūpam umāpatim //
MBh, 12, 330, 71.1 aprameyaprabhāvaṃ taṃ devadevam umāpatim /
MBh, 12, 337, 62.1 umāpatir bhūtapatiḥ śrīkaṇṭho brahmaṇaḥ sutaḥ /
MBh, 13, 17, 40.1 daśabāhustvanimiṣo nīlakaṇṭha umāpatiḥ /
MBh, 13, 17, 134.1 umāpatir umākānto jāhnavīdhṛg umādhavaḥ /
MBh, 13, 145, 33.2 ayaṃ śreṣṭha iti jñātvā vavande tam umāpatim //
MBh, 13, 151, 5.1 umāpatir virūpākṣaḥ skandaḥ senāpatistathā /
MBh, 14, 8, 1.3 tapyate yatra bhagavāṃstapo nityam umāpatiḥ //
MBh, 14, 8, 6.2 upāsante mahātmānaṃ bahurūpam umāpatim //
MBh, 14, 8, 27.2 umāpatiṃ paśupatiṃ viśvarūpaṃ maheśvaram //
MBh, 14, 8, 29.2 viśvarūpaṃ virūpākṣaṃ bahurūpam umāpatim //